| BhPr, 2, 3, 109.1 |
| cālayellauhaje pātre yāvatpātraṃ sulohitam / | Kontext |
| RArṇ, 14, 124.2 |
| siddhaṃ bhasma bhavellohaśalākena ca cālayet // | Kontext |
| RArṇ, 17, 160.2 |
| vāpayet siddhasūtena śalākāṃ caiva cālayet // | Kontext |
| RCint, 7, 105.1 |
| kṛtvā tadāyase pātre lauhadarvyā ca cālayet / | Kontext |
| RCint, 8, 73.2 |
| tāmre vā lohadarvyā tu cālayed vidhipūrvakam // | Kontext |
| RCūM, 14, 99.2 |
| cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet // | Kontext |
| RMañj, 2, 48.2 |
| kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ // | Kontext |
| RMañj, 3, 80.2 |
| kṛtvā tadāyase pātre lohadarvyātha cālayet // | Kontext |
| RMañj, 6, 146.1 |
| cālayellohadaṇḍena hyavatārya vibhāvayet / | Kontext |
| RRÅ, R.kh., 8, 78.2 |
| kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake // | Kontext |
| RRÅ, R.kh., 8, 82.1 |
| bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ / | Kontext |
| RRÅ, V.kh., 10, 13.2 |
| kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet // | Kontext |
| RRÅ, V.kh., 10, 19.2 |
| cālayetpācayeccullyāṃ yāvatsaptadināvadhi // | Kontext |
| RRÅ, V.kh., 10, 75.2 |
| eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet // | Kontext |
| RRÅ, V.kh., 19, 42.2 |
| kṣiptvā cālyamayodarvyā hyavatārya suśītalam // | Kontext |
| RRÅ, V.kh., 19, 51.2 |
| tataḥ suśītalaṃ kṛtvā jalena cālayetpunaḥ // | Kontext |
| RRÅ, V.kh., 19, 78.2 |
| ghanībhūtaṃ bhaved yāvaccaṭṭakenaiva cālayet / | Kontext |
| RRÅ, V.kh., 2, 49.2 |
| cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 3, 108.2 |
| cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet // | Kontext |
| RRÅ, V.kh., 3, 115.2 |
| cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet // | Kontext |
| RRÅ, V.kh., 4, 54.1 |
| kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā / | Kontext |
| RRÅ, V.kh., 6, 78.2 |
| cālayan dinamekaṃ tu avatārya vilepayet // | Kontext |
| RRÅ, V.kh., 8, 99.1 |
| mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat / | Kontext |
| RRÅ, V.kh., 8, 119.1 |
| cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 8, 122.2 |
| cālayellohapātre tu tailaṃ yāvattu jīryate // | Kontext |
| RRS, 5, 107.1 |
| cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet / | Kontext |
| RRS, 5, 180.2 |
| kṣipennāgaṃ pacetpātre cālayellohacāṭunā // | Kontext |
| ŚdhSaṃh, 2, 11, 55.2 |
| cālayellohaje pātre yāvatpātraṃ tu lohitam // | Kontext |