| BhPr, 1, 8, 54.1 | 
	| upadhātuṣu sarveṣu tattaddhātuguṇā api / | Kontext | 
	| BhPr, 1, 8, 86.2 | 
	| tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ // | Kontext | 
	| BhPr, 2, 3, 4.2 | 
	| evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet // | Kontext | 
	| BhPr, 2, 3, 106.1 | 
	| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ / | Kontext | 
	| BhPr, 2, 3, 259.2 | 
	| purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ // | Kontext | 
	| KaiNigh, 2, 39.1 | 
	| suvarṇavarṇo vijñeyo mākṣiko dhāturuttamaḥ / | Kontext | 
	| KaiNigh, 2, 149.1 | 
	| nānādhātumayī kārā vālukā sikatā matā / | Kontext | 
	| MPālNigh, 4, 6.2 | 
	| vayasaḥ sthāpanaṃ snigdhaṃ dhātūnāṃ hitamucyate // | Kontext | 
	| RAdhy, 1, 142.2 | 
	| saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi // | Kontext | 
	| RAdhy, 1, 162.2 | 
	| khaṭikā lavaṇam tūrī gairikadhātuḥ jīkakam saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ // | Kontext | 
	| RAdhy, 1, 263.2 | 
	| anayā yāni karmāṇi vakṣyante tāni dhātuṣu // | Kontext | 
	| RAdhy, 1, 455.1 | 
	| triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam / | Kontext | 
	| RArṇ, 14, 19.1 | 
	| vedhayettatpramāṇena dhātūṃścaiva śarīrakam / | Kontext | 
	| RArṇ, 14, 45.1 | 
	| vedhayettatpramāṇena dhātuṃ caiva śarīrakam / | Kontext | 
	| RArṇ, 14, 149.2 | 
	| krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam // | Kontext | 
	| RArṇ, 17, 136.2 | 
	| sāmudradhātutoyena niṣekaḥ śasyate tadā // | Kontext | 
	| RArṇ, 17, 141.1 | 
	| sāmudradhātukalkena lepayitvā vicakṣaṇaḥ / | Kontext | 
	| RArṇ, 4, 56.2 | 
	| dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini // | Kontext | 
	| RArṇ, 5, 23.2 | 
	| doṣān haranti yogena dhātūnāṃ pāradasya ca // | Kontext | 
	| RArṇ, 7, 19.1 | 
	| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Kontext | 
	| RArṇ, 7, 91.2 | 
	| śigrumūlamadhūcchiṣṭaṃ pathyāgugguludhātavaḥ // | Kontext | 
	| RājNigh, 13, 217.1 | 
	| siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / | Kontext | 
	| RājNigh, 13, 219.1 | 
	| iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram / | Kontext | 
	| RCint, 4, 9.2 | 
	| melayati sarvadhātūnaṅgārāgnau tu dhamanena // | Kontext | 
	| RCint, 4, 11.0 | 
	| ayodhātuvacchodhanamāraṇametasya // | Kontext | 
	| RCint, 6, 64.2 | 
	| mitrapañcakametattu gaṇitaṃ dhātumelane // | Kontext | 
	| RCint, 7, 49.2 | 
	| mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām // | Kontext | 
	| RCint, 8, 119.1 | 
	| evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena / | Kontext | 
	| RCint, 8, 218.1 | 
	| hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ / | Kontext | 
	| RCint, 8, 219.2 | 
	| nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ / | Kontext | 
	| RCint, 8, 224.2 | 
	| viśeṣeṇa praśasyante malā hemādidhātujāḥ // | Kontext | 
	| RCūM, 10, 57.2 | 
	| dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ // | Kontext | 
	| RCūM, 10, 59.3 | 
	| āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ / | Kontext | 
	| RCūM, 10, 60.1 | 
	| ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ / | Kontext | 
	| RCūM, 10, 131.1 | 
	| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext | 
	| RCūM, 10, 135.1 | 
	| kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham / | Kontext | 
	| RCūM, 14, 13.1 | 
	| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Kontext | 
	| RCūM, 15, 9.1 | 
	| ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ / | Kontext | 
	| RCūM, 16, 8.1 | 
	| śivayoścaramo dhāturabhrakaṃ pāradastathā / | Kontext | 
	| RCūM, 16, 10.1 | 
	| tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ / | Kontext | 
	| RCūM, 3, 11.1 | 
	| trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / | Kontext | 
	| RCūM, 4, 104.1 | 
	| susiddhabījadhātvādijāraṇena rasasya hi / | Kontext | 
	| RCūM, 5, 137.2 | 
	| pātālakoṣṭhikā hy eṣā dhātūnāṃ sattvapātinī // | Kontext | 
	| RHT, 10, 7.1 | 
	| vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām / | Kontext | 
	| RHT, 10, 14.1 | 
	| ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ / | Kontext | 
	| RHT, 4, 11.1 | 
	| sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam / | Kontext | 
	| RHT, 8, 8.2 | 
	| rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ // | Kontext | 
	| RKDh, 1, 2, 26.5 | 
	| dhātuṣūpalendhanadāhaḥ puṭam / | Kontext | 
	| RMañj, 2, 7.2 | 
	| piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn // | Kontext | 
	| RMañj, 2, 42.2 | 
	| piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet / | Kontext | 
	| RMañj, 3, 10.2 | 
	| tena śuddho bhavatyeṣa dhātūṇāṃ prāṇamūrchakaḥ // | Kontext | 
	| RPSudh, 1, 6.2 | 
	| dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam // | Kontext | 
	| RPSudh, 1, 11.2 | 
	| mūṣāścaiva hi dhātūnāṃ kautukāni samāsataḥ // | Kontext | 
	| RPSudh, 1, 148.1 | 
	| dhūmasparśena jāyante dhātavo hemarūpyakau / | Kontext | 
	| RPSudh, 2, 100.2 | 
	| devīśāstrānusāreṇa dhātubaddharaso'pyayam // | Kontext | 
	| RPSudh, 3, 6.1 | 
	| vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ / | Kontext | 
	| RPSudh, 3, 7.2 | 
	| uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai // | Kontext | 
	| RPSudh, 4, 1.1 | 
	| athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam / | Kontext | 
	| RPSudh, 5, 84.2 | 
	| yadā raktaṃ dhātunibhaṃ jāyate niṃbukadravaiḥ // | Kontext | 
	| RPSudh, 5, 114.2 | 
	| mahārase coparase dhāturatneṣu pārade / | Kontext | 
	| RPSudh, 6, 9.1 | 
	| pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ / | Kontext | 
	| RPSudh, 6, 33.2 | 
	| dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam // | Kontext | 
	| RRÅ, V.kh., 10, 52.2 | 
	| krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam // | Kontext | 
	| RRÅ, V.kh., 13, 81.1 | 
	| vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam / | Kontext | 
	| RRÅ, V.kh., 20, 92.2 | 
	| loṇavatsphuṭito dhāturmṛduḥ syāt sikthako yathā // | Kontext | 
	| RRÅ, V.kh., 20, 111.1 | 
	| tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam / | Kontext | 
	| RRÅ, V.kh., 20, 112.2 | 
	| loṇavatsphuṭito dhāturmṛduḥ syāt sikthakopamaḥ // | Kontext | 
	| RRÅ, V.kh., 7, 1.1 | 
	| dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam / | Kontext | 
	| RRS, 11, 67.2 | 
	| bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ // | Kontext | 
	| RRS, 2, 2.1 | 
	| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ / | Kontext | 
	| RRS, 2, 77.1 | 
	| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext | 
	| RRS, 2, 92.3 | 
	| āyāti śuddhiṃ vimalo dhātavaśca yathā pare // | Kontext | 
	| RRS, 3, 161.2 | 
	| dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ // | Kontext | 
	| RRS, 5, 12.1 | 
	| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Kontext | 
	| RRS, 7, 14.2 | 
	| trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / | Kontext | 
	| RRS, 8, 87.1 | 
	| susiddhabījadhātvādijāraṇena rasasya hi / | Kontext | 
	| RRS, 9, 43.2 | 
	| dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam // | Kontext | 
	| RSK, 1, 45.1 | 
	| sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ / | Kontext | 
	| RSK, 2, 54.2 | 
	| sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau // | Kontext | 
	| RSK, 2, 56.1 | 
	| samadhvājyaṭaṅkaṇairguñjāguḍābhyāṃ mṛtadhātavaḥ / | Kontext | 
	| RSK, 2, 57.1 | 
	| sagandhaścotthito dhāturmardyaḥ kanyārase dinam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 52.2 | 
	| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 78.1 | 
	| ebhirvimiśritāḥ sarve dhātavo gāḍhavahninā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 21.1 | 
	| mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt / | Kontext | 
	| ŚdhSaṃh, 2, 12, 23.2 | 
	| ahorātratrayeṇa syādrase dhātucaraṃ mukham // | Kontext | 
	| ŚdhSaṃh, 2, 12, 24.2 | 
	| lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā // | Kontext |