| ÅK, 1, 25, 87.1 |
| jalasaindhavayuktasya rasasya divasatrayam // | Kontext |
| BhPr, 2, 3, 108.1 |
| mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca / | Kontext |
| BhPr, 2, 3, 244.1 |
| hiṅgusaindhavasaṃyukte kṣipetkvāthe kulatthaje / | Kontext |
| KaiNigh, 2, 94.2 |
| saindhavaṃ rucakaṃ kṛṣṇaṃ viḍaṃ sāmudramaudbhidam // | Kontext |
| KaiNigh, 2, 97.2 |
| saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ // | Kontext |
| KaiNigh, 2, 98.1 |
| saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ vimalaṃ varam / | Kontext |
| KaiNigh, 2, 99.2 |
| saindhavaṃ lavaṇaṃ svādu dīpanaṃ pācanaṃ laghu // | Kontext |
| KaiNigh, 2, 118.1 |
| lavaṇānāṃ prayoge tu saindhavādi prayojayet / | Kontext |
| RAdhy, 1, 61.2 |
| kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi / | Kontext |
| RAdhy, 1, 83.1 |
| uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ / | Kontext |
| RAdhy, 1, 84.2 |
| rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ // | Kontext |
| RAdhy, 1, 85.1 |
| gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam / | Kontext |
| RAdhy, 1, 102.1 |
| saindhavaṃ śvetavarṣābhūkhāparaṃ hiṅgumākṣikam / | Kontext |
| RAdhy, 1, 189.2 |
| saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam // | Kontext |
| RArṇ, 11, 67.1 |
| iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ / | Kontext |
| RArṇ, 11, 87.2 |
| sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā // | Kontext |
| RArṇ, 14, 172.1 |
| saindhavaṃ nimbapattrāṇi vākucī veṣṭitā nale / | Kontext |
| RArṇ, 15, 165.2 |
| saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ // | Kontext |
| RArṇ, 15, 175.2 |
| śūlinīrasasaṃyuktaṃ peṣayet saindhavānvitam // | Kontext |
| RArṇ, 15, 183.2 |
| vākucī brahmabījāni snuhyarkakṣīrasaindhavam / | Kontext |
| RArṇ, 15, 187.1 |
| dvipadīrajamūtrāṇi saindhavābhraṃ ca gugguluḥ / | Kontext |
| RArṇ, 15, 189.2 |
| sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā // | Kontext |
| RArṇ, 15, 192.1 |
| kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu / | Kontext |
| RArṇ, 15, 194.1 |
| tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ / | Kontext |
| RArṇ, 15, 195.2 |
| saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ // | Kontext |
| RArṇ, 16, 100.1 |
| kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam / | Kontext |
| RArṇ, 16, 108.1 |
| gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam / | Kontext |
| RArṇ, 17, 37.1 |
| daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / | Kontext |
| RArṇ, 17, 38.1 |
| kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / | Kontext |
| RArṇ, 17, 68.2 |
| saindhavasya palārdhaṃ tu mātuluṅgāmlasaṃyutam // | Kontext |
| RArṇ, 17, 92.1 |
| rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam / | Kontext |
| RArṇ, 17, 99.1 |
| śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ / | Kontext |
| RArṇ, 17, 113.1 |
| madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ / | Kontext |
| RArṇ, 17, 125.1 |
| athavā viṭkapotasya rājāvartakasaindhavam / | Kontext |
| RArṇ, 17, 128.1 |
| kārpāsabījadaradatutthasaindhavagairikaiḥ / | Kontext |
| RArṇ, 5, 32.1 |
| sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā / | Kontext |
| RArṇ, 6, 27.3 |
| taddravet pakṣamātreṇa śilāsaindhavayojitam // | Kontext |
| RArṇ, 6, 32.1 |
| gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ / | Kontext |
| RArṇ, 7, 90.2 |
| ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ / | Kontext |
| RArṇ, 8, 47.2 |
| bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam // | Kontext |
| RArṇ, 9, 2.2 |
| kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam / | Kontext |
| RArṇ, 9, 16.2 |
| devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam / | Kontext |
| RCint, 2, 24.2 |
| saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ // | Kontext |
| RCint, 2, 25.1 |
| mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām / | Kontext |
| RCint, 2, 27.1 |
| sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve / | Kontext |
| RCint, 2, 27.2 |
| sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ // | Kontext |
| RCint, 2, 28.2 |
| sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya // | Kontext |
| RCint, 3, 34.3 |
| vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe // | Kontext |
| RCint, 3, 63.2 |
| saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā // | Kontext |
| RCint, 3, 76.1 |
| etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ / | Kontext |
| RCint, 3, 176.1 |
| samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre / | Kontext |
| RCint, 3, 183.1 |
| no preview | Kontext |
| RCint, 3, 219.1 |
| saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet / | Kontext |
| RCint, 3, 221.2 |
| gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param // | Kontext |
| RCint, 6, 42.2 |
| jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram / | Kontext |
| RCint, 7, 60.1 |
| hiṅgusaindhavasaṃyukte kvāthe kaulatthake kṣipet / | Kontext |
| RCint, 7, 98.1 |
| naramūtre ca gomūtre jalāmle vā sasaindhave / | Kontext |
| RCint, 8, 99.1 |
| pathyāsaindhavaśuṇṭhīmāgadhikānāṃ pṛthaksamo bhāgaḥ / | Kontext |
| RCint, 8, 236.2 |
| rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam // | Kontext |
| RCūM, 15, 53.1 |
| sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ / | Kontext |
| RCūM, 4, 88.1 |
| jalasaindhavayuktasya rasasya divasatrayam / | Kontext |
| RHT, 18, 35.2 |
| gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā // | Kontext |
| RHT, 18, 49.2 |
| puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām // | Kontext |
| RHT, 18, 71.1 |
| tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ / | Kontext |
| RMañj, 2, 39.2 |
| khaṭīṣṭigairikāvalmīmṛttikā saindhavaṃ samam // | Kontext |
| RMañj, 2, 59.2 |
| saindhavaṃ nāgaraṃ mustaṃ padmamūlāni bhakṣayet // | Kontext |
| RMañj, 6, 55.1 |
| saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ / | Kontext |
| RMañj, 6, 83.2 |
| śṛṅgaverāmbunā deyo vyoṣacitrakasaindhavaiḥ / | Kontext |
| RMañj, 6, 126.1 |
| vacā rasonakaṭukaṃ saindhavaṃ bṛhatīphalam / | Kontext |
| RMañj, 6, 195.2 |
| saindhavaṃ gandhakaṃ tālaṃ ṭaṅkaṇaṃ cūrṇayetsamam // | Kontext |
| RMañj, 6, 201.3 |
| māṣadvayaṃ saindhavatakrapītam khalu bhojanānte // | Kontext |
| RMañj, 6, 203.2 |
| sarjikṣāraṃ yavakṣāraṃ vahṇisaindhavajīrakam // | Kontext |
| RMañj, 6, 216.2 |
| saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu / | Kontext |
| RMañj, 6, 289.2 |
| mudritaṃ piṭharīmadhye dhārayetsaindhavairbhṛte // | Kontext |
| RMañj, 6, 310.2 |
| rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā jātīphalaṃ saindhavam // | Kontext |
| RMañj, 6, 328.1 |
| ubhau pañcapalau yojyau saindhavaṃ palapañcakam / | Kontext |
| RPSudh, 1, 65.2 |
| jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ / | Kontext |
| RPSudh, 1, 105.2 |
| tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam // | Kontext |
| RPSudh, 2, 105.1 |
| kumārī meghanādā ca madhusaiṃdhavasaṃyutā / | Kontext |
| RPSudh, 4, 47.1 |
| viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ / | Kontext |
| RPSudh, 4, 52.1 |
| sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi / | Kontext |
| RPSudh, 5, 125.1 |
| śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ / | Kontext |
| RRÅ, R.kh., 3, 17.2 |
| saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam // | Kontext |
| RRÅ, R.kh., 3, 38.2 |
| saindhavaṃ śvetavarṣābhūḥ sāmbharaṃ hiṃgu mākṣikam // | Kontext |
| RRÅ, R.kh., 4, 7.2 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 4, 24.2 |
| kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet // | Kontext |
| RRÅ, R.kh., 7, 22.2 |
| mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca // | Kontext |
| RRÅ, R.kh., 8, 9.0 |
| saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat // | Kontext |
| RRÅ, R.kh., 8, 36.1 |
| bhūdhātrī mākṣikaṃ tulyaṃ pippalī saindhavāmlakaiḥ / | Kontext |
| RRÅ, V.kh., 10, 61.2 |
| sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ / | Kontext |
| RRÅ, V.kh., 10, 65.1 |
| etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam / | Kontext |
| RRÅ, V.kh., 10, 68.2 |
| saiṃdhavaṃ ca samaṃ sarvaṃ mūtravargairdinaṃ pacet // | Kontext |
| RRÅ, V.kh., 10, 78.1 |
| devadālīśiphābījaṃ guṃjāsaiṃdhavaṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 10, 86.1 |
| saiṃdhavaṃ gaṃdhakaṃ tulyaṃ tāmravallīdravaiḥ plutam / | Kontext |
| RRÅ, V.kh., 14, 11.2 |
| saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu // | Kontext |
| RRÅ, V.kh., 15, 8.1 |
| saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet / | Kontext |
| RRÅ, V.kh., 15, 14.1 |
| sāmudraṃ saiṃdhavaṃ rājī mākṣikaṃ navasārakam / | Kontext |
| RRÅ, V.kh., 17, 11.1 |
| dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam / | Kontext |
| RRÅ, V.kh., 17, 16.1 |
| saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā / | Kontext |
| RRÅ, V.kh., 17, 69.1 |
| ketakīsvarasaṃ grāhyaṃ saiṃdhavaṃ svarṇapuṣpikā / | Kontext |
| RRÅ, V.kh., 19, 59.1 |
| palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet / | Kontext |
| RRÅ, V.kh., 2, 8.2 |
| sāmudraṃ saindhavaṃ kācaṃ cullikā ca suvarcalam // | Kontext |
| RRÅ, V.kh., 20, 122.1 |
| tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam / | Kontext |
| RRÅ, V.kh., 3, 14.2 |
| eraṇḍaḥ saindhavaṃ pathyā śuṃṭhī maṇḍūkaparṇikā // | Kontext |
| RRÅ, V.kh., 3, 29.2 |
| guḍūcīṃ saindhavaṃ hiṃgu samustottaravāruṇīm // | Kontext |
| RRÅ, V.kh., 3, 87.1 |
| saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam / | Kontext |
| RRÅ, V.kh., 5, 21.2 |
| saindhavaṃ cūrṇayettulyamaśītyaṃśena vāpayet // | Kontext |
| RRÅ, V.kh., 6, 76.2 |
| mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam / | Kontext |
| RRÅ, V.kh., 7, 10.2 |
| gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam // | Kontext |
| RRÅ, V.kh., 7, 11.2 |
| pālāśaṃ kokilākṣasya bījāni saindhavaṃ tathā // | Kontext |
| RRÅ, V.kh., 7, 12.2 |
| abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam / | Kontext |
| RRÅ, V.kh., 8, 9.1 |
| śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 8, 77.2 |
| tridinānte samuddhṛtya saindhavaṃ taccaturguṇam // | Kontext |
| RRS, 10, 67.1 |
| lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam / | Kontext |
| RRS, 11, 40.2 |
| taṇḍulīyakavarṣābhūhiṅgusaindhavamākṣikaiḥ // | Kontext |
| RRS, 11, 124.1 |
| ghṛtasaindhavadhānyakajīrakārdrakasaṃskṛtam / | Kontext |
| RRS, 4, 72.1 |
| ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā / | Kontext |
| RRS, 8, 68.1 |
| jalasaindhavayuktasya rasasya divasatrayam / | Kontext |
| RSK, 1, 50.1 |
| tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam / | Kontext |
| ŚdhSaṃh, 2, 11, 54.2 |
| mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca // | Kontext |
| ŚdhSaṃh, 2, 11, 77.1 |
| piṇyākaṃ sarṣapāḥ śigrurguñjorṇāguḍasaindhavāḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 83.2 |
| hiṅgusaindhavasaṃyukte kvāthe kaulatthaje kṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 8.1 |
| tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavam / | Kontext |
| ŚdhSaṃh, 2, 12, 175.1 |
| tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe / | Kontext |
| ŚdhSaṃh, 2, 12, 211.2 |
| virecanaṃ bhavettena takrabhaktaṃ sasaindhavam // | Kontext |
| ŚdhSaṃh, 2, 12, 217.1 |
| saindhavaṃ jīrakaṃ hiṅgu madhvājyābhyāṃ lihedanu / | Kontext |
| ŚdhSaṃh, 2, 12, 222.2 |
| svarjikṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam // | Kontext |
| ŚdhSaṃh, 2, 12, 227.2 |
| saindhavaṃ gandhakaṃ tālaṃ kaṭukīṃ cūrṇayetsamam // | Kontext |
| ŚdhSaṃh, 2, 12, 261.1 |
| vimudrāṃ piṭharīmadhye dhārayetsaindhavāvṛte / | Kontext |