| ÅK, 1, 26, 226.2 |
| pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // | Kontext |
| BhPr, 1, 8, 193.0 |
| yadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ // | Kontext |
| BhPr, 2, 3, 25.2 |
| vanopalasahasreṇa pūrṇe madhye vidhārayet // | Kontext |
| BhPr, 2, 3, 32.1 |
| bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet / | Kontext |
| BhPr, 2, 3, 36.1 |
| sandhānapūrṇakumbhāntaḥ svāvalambanasaṃdhitam / | Kontext |
| BhPr, 2, 3, 146.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // | Kontext |
| RAdhy, 1, 248.2 |
| prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ // | Kontext |
| RAdhy, 1, 248.2 |
| prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ // | Kontext |
| RAdhy, 1, 278.1 |
| chāṇakaiḥ sthāpitaiḥ pūrṇe tadgarte bījapūrakam / | Kontext |
| RAdhy, 1, 470.2 |
| tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset // | Kontext |
| RArṇ, 12, 281.1 |
| gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet / | Kontext |
| RArṇ, 16, 24.2 |
| tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam // | Kontext |
| RArṇ, 17, 154.1 |
| mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām / | Kontext |
| RArṇ, 4, 7.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Kontext |
| RArṇ, 4, 28.1 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Kontext |
| RCint, 3, 15.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt // | Kontext |
| RCint, 3, 73.3 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet / | Kontext |
| RCūM, 5, 4.1 |
| saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām / | Kontext |
| RCūM, 5, 30.2 |
| viśālavadane bhāṇḍe toyapūrṇe niveśayet // | Kontext |
| RCūM, 5, 77.2 |
| pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ // | Kontext |
| RCūM, 5, 94.1 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Kontext |
| RCūM, 5, 148.2 |
| vanopalasahasreṇa pūrite puṭanauṣadham // | Kontext |
| RCūM, 5, 151.1 |
| pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet / | Kontext |
| RCūM, 5, 151.2 |
| vinyaset kumudīṃ tatra puṭanadravyapūritām // | Kontext |
| RHT, 6, 2.2 |
| sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā // | Kontext |
| RHT, 6, 16.1 |
| jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / | Kontext |
| RHT, 6, 17.2 |
| pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ // | Kontext |
| RKDh, 1, 1, 22.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Kontext |
| RKDh, 1, 1, 28.1 |
| saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām / | Kontext |
| RKDh, 1, 1, 60.2 |
| cullyām āropayet pātraṃ gambhīraṃ kalkapūritam / | Kontext |
| RKDh, 1, 1, 67.6 |
| rañjakadravapūrṇāyāṃ sthālikāyāṃ tu vinyaset / | Kontext |
| RKDh, 1, 1, 77.2 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Kontext |
| RKDh, 1, 1, 148.7 |
| jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam / | Kontext |
| RMañj, 1, 4.2 |
| anekarasapūrṇeyaṃ kriyate rasamañjarī // | Kontext |
| RMañj, 6, 14.2 |
| bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam // | Kontext |
| RMañj, 6, 298.1 |
| bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet / | Kontext |
| RPSudh, 10, 50.1 |
| garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset / | Kontext |
| RPSudh, 2, 97.2 |
| khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet // | Kontext |
| RPSudh, 2, 98.1 |
| madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet / | Kontext |
| RPSudh, 3, 24.1 |
| sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai / | Kontext |
| RPSudh, 7, 32.1 |
| kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam / | Kontext |
| RRÅ, R.kh., 3, 5.1 |
| tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam / | Kontext |
| RRÅ, R.kh., 4, 23.1 |
| tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ / | Kontext |
| RRÅ, V.kh., 11, 4.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // | Kontext |
| RRÅ, V.kh., 11, 34.2 |
| pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ // | Kontext |
| RRÅ, V.kh., 17, 47.2 |
| udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam // | Kontext |
| RRÅ, V.kh., 18, 183.1 |
| siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam / | Kontext |
| RRS, 10, 53.2 |
| pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // | Kontext |
| RRS, 10, 54.2 |
| pūrṇacchagaṇato 'rdhāni giriṇḍāni vinikṣipet / | Kontext |
| RRS, 10, 60.1 |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Kontext |
| RRS, 9, 10.1 |
| jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / | Kontext |
| RRS, 9, 36.1 |
| pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / | Kontext |
| RSK, 1, 51.2 |
| tadapatyadhanaiḥ pūrṇam ādhivyādhivivarjitam // | Kontext |