| BhPr, 1, 8, 53.2 | 
	| tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu // | Kontext | 
	| BhPr, 1, 8, 66.1 | 
	| tutthaṃ vitunnakaṃ cāpi śikhigrīvaṃ mayūrakam / | Kontext | 
	| BhPr, 1, 8, 66.2 | 
	| tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet // | Kontext | 
	| BhPr, 1, 8, 150.1 | 
	| kharparī tutthakaṃ tutthād anyat tad rasakaṃ smṛtam / | Kontext | 
	| BhPr, 2, 3, 117.1 | 
	| viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ / | Kontext | 
	| BhPr, 2, 3, 117.3 | 
	| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext | 
	| KaiNigh, 2, 52.2 | 
	| tutthaṃ karparikātuttham amṛtāsaṅgameva ca // | Kontext | 
	| KaiNigh, 2, 56.2 | 
	| apsu saṃplavate cāpi māyūraṃ tutthalakṣaṇam // | Kontext | 
	| KaiNigh, 2, 57.2 | 
	| raupyānukāri yatsattvaṃ tutthaṃ cakṣuṣyamuttamam // | Kontext | 
	| MPālNigh, 4, 30.1 | 
	| tutthaṃ karpūrikātuttham amṛtāsaṅgam ucyate / | Kontext | 
	| RArṇ, 11, 187.3 | 
	| tutthena saṃyutenaitannāgābhraṃ dvaṃdvitaṃ bhavet // | Kontext | 
	| RArṇ, 11, 192.1 | 
	| śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam / | Kontext | 
	| RArṇ, 11, 192.2 | 
	| kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt // | Kontext | 
	| RArṇ, 12, 115.1 | 
	| rasatālakatutthāni mardayeduccaṭīrasaiḥ / | Kontext | 
	| RArṇ, 12, 271.1 | 
	| rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam / | Kontext | 
	| RArṇ, 16, 38.2 | 
	| mayūragrīvatutthaikaṃ mṛtanāgapalaṃ tathā // | Kontext | 
	| RArṇ, 16, 53.1 | 
	| guḍena nīlakācena tutthāmlalavaṇena ca / | Kontext | 
	| RArṇ, 17, 75.1 | 
	| mayūragrīvatutthaṃ ca kuṅkumaṃ rasakaṃ tathā / | Kontext | 
	| RArṇ, 17, 128.1 | 
	| kārpāsabījadaradatutthasaindhavagairikaiḥ / | Kontext | 
	| RArṇ, 7, 126.2 | 
	| kāsīsaṃ khaṇḍasaurāṣṭrītutthamabhrakameva ca // | Kontext | 
	| RājNigh, 13, 101.1 | 
	| tutthaṃ nīlāśmajaṃ nīlaṃ haritāśmaṃ ca tutthakam / | Kontext | 
	| RājNigh, 13, 102.1 | 
	| tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham / | Kontext | 
	| RCint, 3, 58.1 | 
	| satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam / | Kontext | 
	| RCint, 3, 163.2 | 
	| śilātutthaṃ ca kuṅkuṣṭhaṃ samacūrṇaṃ prakalpayet // | Kontext | 
	| RCint, 6, 18.2 | 
	| rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ / | Kontext | 
	| RCint, 7, 70.1 | 
	| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Kontext | 
	| RCint, 7, 100.1 | 
	| viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā / | Kontext | 
	| RCint, 7, 100.3 | 
	| tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ // | Kontext | 
	| RCint, 7, 102.0 | 
	| lekhanaṃ bhedi ca jñeyaṃ tutthaṃ kaṇḍukrimipraṇut // | Kontext | 
	| RCūM, 10, 1.2 | 
	| tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni // | Kontext | 
	| RHT, 10, 11.1 | 
	| tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam / | Kontext | 
	| RHT, 18, 41.2 | 
	| rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ // | Kontext | 
	| RMañj, 2, 7.1 | 
	| rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram / | Kontext | 
	| RMañj, 3, 77.1 | 
	| otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak / | Kontext | 
	| RMañj, 4, 33.1 | 
	| tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam / | Kontext | 
	| RMañj, 6, 47.1 | 
	| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Kontext | 
	| RMañj, 6, 62.2 | 
	| bhāgena tutthasaṃyuktaṃ cāturthikanivāraṇam // | Kontext | 
	| RMañj, 6, 178.2 | 
	| tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam // | Kontext | 
	| RMañj, 6, 223.2 | 
	| hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā // | Kontext | 
	| RMañj, 6, 268.1 | 
	| śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam / | Kontext | 
	| RMañj, 6, 339.1 | 
	| snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam / | Kontext | 
	| RPSudh, 1, 106.2 | 
	| jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ // | Kontext | 
	| RPSudh, 2, 86.1 | 
	| tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ / | Kontext | 
	| RRÅ, R.kh., 7, 15.0 | 
	| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext | 
	| RRÅ, R.kh., 7, 44.1 | 
	| guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ / | Kontext | 
	| RRÅ, R.kh., 7, 53.1 | 
	| gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ / | Kontext | 
	| RRÅ, V.kh., 1, 58.2 | 
	| rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam // | Kontext | 
	| RRÅ, V.kh., 10, 3.1 | 
	| evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam / | Kontext | 
	| RRÅ, V.kh., 10, 7.2 | 
	| tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet // | Kontext | 
	| RRÅ, V.kh., 13, 53.2 | 
	| madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 55.1 | 
	| tutthasya ṭaṃkaṇaṃ pādaṃ cūrṇayenmadhusarpiṣā / | Kontext | 
	| RRÅ, V.kh., 13, 55.2 | 
	| tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā / | Kontext | 
	| RRÅ, V.kh., 19, 77.1 | 
	| saurāṣṭrī tutthakāsīsaṃ trikṣāraṃ paṭupañcakam / | Kontext | 
	| RRÅ, V.kh., 20, 19.1 | 
	| gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm / | Kontext | 
	| RRÅ, V.kh., 3, 96.1 | 
	| vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā / | Kontext | 
	| RRÅ, V.kh., 4, 81.1 | 
	| mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam / | Kontext | 
	| RRÅ, V.kh., 4, 128.2 | 
	| mṛtanāgasamaṃ tutthaṃ dvābhyāṃ tulyaṃ ca mākṣikam // | Kontext | 
	| RRÅ, V.kh., 4, 146.1 | 
	| mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam / | Kontext | 
	| RRÅ, V.kh., 5, 31.1 | 
	| niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam / | Kontext | 
	| RRÅ, V.kh., 6, 11.2 | 
	| rasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam // | Kontext | 
	| RRÅ, V.kh., 7, 28.3 | 
	| śilā tutthaṃ ca kaṅkuṣṭhaṃ samaṃ cūrṇaṃ prakalpayet // | Kontext | 
	| RRÅ, V.kh., 9, 29.1 | 
	| vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 58.2 | 
	| viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 59.2 | 
	| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext | 
	| ŚdhSaṃh, 2, 12, 45.1 | 
	| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 230.2 | 
	| tālaṃ nīlāñjanaṃ tutthamahiphenaṃ samāṃśakam // | Kontext |