| ÅK, 1, 26, 134.2 | 
	| śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // | Kontext | 
	| BhPr, 2, 3, 7.1 | 
	| golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe / | Kontext | 
	| BhPr, 2, 3, 10.1 | 
	| śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ / | Kontext | 
	| BhPr, 2, 3, 62.2 | 
	| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Kontext | 
	| BhPr, 2, 3, 86.2 | 
	| punaḥ paceccharāvābhyām evaṃ ṣaṣṭipuṭairmṛtiḥ // | Kontext | 
	| BhPr, 2, 3, 99.1 | 
	| dattvopari śarāvaṃ tu tridinānte samuddharet / | Kontext | 
	| RAdhy, 1, 221.1 | 
	| śarāvasampuṭe kṣiptvā nīrandhravastramṛtsnayā / | Kontext | 
	| RAdhy, 1, 222.1 | 
	| śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ / | Kontext | 
	| RAdhy, 1, 227.2 | 
	| śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā // | Kontext | 
	| RAdhy, 1, 228.1 | 
	| tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm / | Kontext | 
	| RAdhy, 1, 274.1 | 
	| śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā / | Kontext | 
	| RAdhy, 1, 280.2 | 
	| tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe // | Kontext | 
	| RAdhy, 1, 293.1 | 
	| taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā / | Kontext | 
	| RAdhy, 1, 331.1 | 
	| taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā / | Kontext | 
	| RAdhy, 1, 345.2 | 
	| liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā // | Kontext | 
	| RAdhy, 1, 349.1 | 
	| tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā / | Kontext | 
	| RAdhy, 1, 372.1 | 
	| taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā / | Kontext | 
	| RArṇ, 4, 39.1 | 
	| prakāśamūṣā deveśi śarāvākārasaṃyutā / | Kontext | 
	| RArṇ, 6, 29.2 | 
	| śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ // | Kontext | 
	| RArṇ, 6, 31.2 | 
	| śarāvasaṃpuṭe paktvā dravet salilasannibham // | Kontext | 
	| RArṇ, 7, 125.1 | 
	| śarāvayugalāntaḥsthaṃ sudṛḍhaṃ paridhāmitam / | Kontext | 
	| RCint, 3, 33.2 | 
	| ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet // | Kontext | 
	| RCint, 3, 86.1 | 
	| śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā / | Kontext | 
	| RCint, 3, 107.1 | 
	| nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ / | Kontext | 
	| RCint, 3, 165.2 | 
	| vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam // | Kontext | 
	| RCint, 4, 37.2 | 
	| pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam // | Kontext | 
	| RCint, 6, 36.1 | 
	| nikṣipya haṇḍikāmadhye śarāveṇa nirodhayet / | Kontext | 
	| RCint, 6, 61.2 | 
	| dattvopari śarāvaṃ tu tridinānte samuddharet // | Kontext | 
	| RCint, 7, 107.1 | 
	| śarāvasaṃpuṭe dhṛtvā puṭedgajapuṭena ca / | Kontext | 
	| RCint, 8, 264.2 | 
	| snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet // | Kontext | 
	| RCūM, 14, 13.1 | 
	| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Kontext | 
	| RCūM, 4, 45.1 | 
	| śarāvasampuṭe ruddhvā pacet kroḍapuṭena tam / | Kontext | 
	| RKDh, 1, 1, 34.1 | 
	| rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā / | Kontext | 
	| RKDh, 1, 1, 38.2 | 
	| āsyam asya śarāveṇa chidragarbheṇa rodhayet // | Kontext | 
	| RKDh, 1, 1, 110.1 | 
	| upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet / | Kontext | 
	| RKDh, 1, 1, 110.2 | 
	| adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet // | Kontext | 
	| RMañj, 2, 4.2 | 
	| samaṃ bhāgaṃ tato dadyāccharāveṇa pidhāpayet // | Kontext | 
	| RMañj, 3, 8.2 | 
	| tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet // | Kontext | 
	| RMañj, 3, 72.2 | 
	| śarāvasampuṭe kṣiptvā yāmāndvādaśakaṃ pacet // | Kontext | 
	| RMañj, 3, 83.1 | 
	| śarāvasampuṭe kṛtvā puṭed gajapuṭena ca / | Kontext | 
	| RMañj, 5, 13.2 | 
	| śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ // | Kontext | 
	| RMañj, 5, 34.2 | 
	| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Kontext | 
	| RMañj, 5, 47.1 | 
	| nūtanena śarāveṇa rodhayedantare bhiṣak / | Kontext | 
	| RPSudh, 4, 42.1 | 
	| śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ / | Kontext | 
	| RPSudh, 5, 82.2 | 
	| gaṃdhāśmabījapūrābhyāṃ piṣṭaṃ tacchrāvasaṃpuṭe // | Kontext | 
	| RPSudh, 6, 35.2 | 
	| vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ // | Kontext | 
	| RRÅ, V.kh., 11, 30.2 | 
	| ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet / | Kontext | 
	| RRÅ, V.kh., 15, 81.2 | 
	| daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet // | Kontext | 
	| RRÅ, V.kh., 17, 18.0 | 
	| śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet // | Kontext | 
	| RRÅ, V.kh., 17, 20.2 | 
	| tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe // | Kontext | 
	| RRÅ, V.kh., 3, 71.2 | 
	| ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu // | Kontext | 
	| RRÅ, V.kh., 4, 27.1 | 
	| ācchādya tena kalkena śarāveṇa nirudhya ca / | Kontext | 
	| RRÅ, V.kh., 7, 30.2 | 
	| vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam // | Kontext | 
	| RRÅ, V.kh., 9, 62.1 | 
	| śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ / | Kontext | 
	| RRS, 5, 12.1 | 
	| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Kontext | 
	| RRS, 5, 53.2 | 
	| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Kontext | 
	| RRS, 9, 42.1 | 
	| śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / | Kontext | 
	| RSK, 2, 8.1 | 
	| śarāvasaṃpuṭe kṛtvā saṃnirudhya pratāpayet / | Kontext | 
	| RSK, 2, 20.1 | 
	| gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 6.1 | 
	| golakaṃ ca tato rundhyāccharāvadṛḍhasaṃpuṭe / | Kontext | 
	| ŚdhSaṃh, 2, 11, 9.1 | 
	| śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 18.1 | 
	| gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe / | Kontext | 
	| ŚdhSaṃh, 2, 11, 31.2 | 
	| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 40.1 | 
	| punaḥ puṭeccharāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 51.1 | 
	| dattvopari śarāvaṃ tu tridinānte samuddharet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 27.2 | 
	| dattvopari śarāvaṃ ca bhasmamudrāṃ pradāpayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 61.2 | 
	| kṣipetsarvaṃ puṭasyāntaścūrṇaliptaśarāvayoḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 91.1 | 
	| śarāvasaṃpuṭasyāntastatra mudrāṃ pradāpayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 121.2 | 
	| taccūrṇaṃ saṃpuṭe kṣiptvā kācaliptaśarāvayoḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 255.1 | 
	| lohapātre śarāvaṃ ca dattvopari vimudrayet / | Kontext |