| RArṇ, 9, 11.2 | 
	| dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca // | Kontext | 
	| RCint, 3, 17.2 | 
	| samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet // | Kontext | 
	| RCint, 3, 69.2 | 
	| dagdhaṃ kāṇḍaṃ tilānāṃ ca pañcāṅgaṃ mūlakasya ca // | Kontext | 
	| RCint, 3, 73.2 | 
	| atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti / | Kontext | 
	| RCūM, 14, 18.1 | 
	| śleṣmāntakāṇḍena sakāñcanārajaṭāpuṭaiḥ kukkuṭanāmadheyaiḥ / | Kontext | 
	| RHT, 7, 5.2 | 
	| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Kontext | 
	| RRÅ, V.kh., 10, 72.2 | 
	| pañcāṅgaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam // | Kontext | 
	| RRÅ, V.kh., 8, 22.2 | 
	| tasyā madhyamakāṇḍārdhe śvetakārpāsavadbhavet // | Kontext |