| ÅK, 2, 1, 296.2 |
| nāśayed viṣakāsārtisarvanetrāmayāpaham // | Kontext |
| BhPr, 1, 8, 2.1 |
| valīpalitakhālityakārśyābalyajarāmayān / | Kontext |
| BhPr, 1, 8, 43.1 |
| ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca / | Kontext |
| BhPr, 1, 8, 92.2 |
| sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut // | Kontext |
| BhPr, 1, 8, 105.1 |
| tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / | Kontext |
| BhPr, 2, 3, 89.1 |
| khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca / | Kontext |
| BhPr, 2, 3, 201.1 |
| tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / | Kontext |
| KaiNigh, 2, 120.2 |
| nihanti kaphavātāmaśvāsaśūlagalāmayān // | Kontext |
| KaiNigh, 2, 121.1 |
| gulmārśograhaṇīplīhapāṇḍvānāhahṛdāmayān / | Kontext |
| KaiNigh, 2, 133.1 |
| śuklārmapaṭalaśleṣmapittakarṇāmayaṃ viṣam / | Kontext |
| MPālNigh, 4, 22.2 |
| hanti kuṣṭhakṣayaplīhakaphavātarasāmayān // | Kontext |
| RArṇ, 11, 216.2 |
| kramate vyādhisaṃghāte grasate duṣṭam āmayam // | Kontext |
| RArṇ, 11, 217.3 |
| dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ // | Kontext |
| RājNigh, 13, 46.2 |
| nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // | Kontext |
| RājNigh, 13, 80.1 |
| puṣpakāsīsaṃ tiktaṃ śītaṃ netrāmayāpaham / | Kontext |
| RājNigh, 13, 92.2 |
| nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham // | Kontext |
| RājNigh, 13, 102.1 |
| tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham / | Kontext |
| RājNigh, 13, 125.2 |
| gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ // | Kontext |
| RCint, 8, 35.2 |
| ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt // | Kontext |
| RCint, 8, 209.2 |
| nāḍīvraṇaṃ vraṇaṃ ghoraṃ gudāmayabhagandaram // | Kontext |
| RCint, 8, 238.2 |
| vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // | Kontext |
| RCint, 8, 275.1 |
| apasmāraṃ mahonmādaṃ sarvārśāṃsi tvagāmayān / | Kontext |
| RCūM, 10, 53.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / | Kontext |
| RCūM, 10, 53.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext |
| RCūM, 10, 53.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext |
| RCūM, 10, 67.2 |
| yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // | Kontext |
| RCūM, 10, 94.2 |
| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // | Kontext |
| RCūM, 10, 101.1 |
| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam / | Kontext |
| RCūM, 10, 105.2 |
| pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext |
| RCūM, 10, 105.2 |
| pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext |
| RCūM, 10, 131.1 |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext |
| RCūM, 11, 82.2 |
| sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān // | Kontext |
| RCūM, 12, 26.1 |
| āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam / | Kontext |
| RCūM, 14, 22.2 |
| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam // | Kontext |
| RCūM, 14, 23.2 |
| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Kontext |
| RCūM, 14, 70.2 |
| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // | Kontext |
| RCūM, 14, 75.2 |
| gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // | Kontext |
| RCūM, 14, 75.2 |
| gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // | Kontext |
| RCūM, 14, 94.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext |
| RCūM, 14, 115.1 |
| etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ / | Kontext |
| RCūM, 14, 120.1 |
| kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā / | Kontext |
| RCūM, 14, 129.2 |
| hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // | Kontext |
| RCūM, 14, 129.2 |
| hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // | Kontext |
| RCūM, 14, 133.2 |
| medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam // | Kontext |
| RCūM, 14, 215.1 |
| kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam / | Kontext |
| RCūM, 14, 215.1 |
| kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam / | Kontext |
| RCūM, 14, 215.2 |
| śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām // | Kontext |
| RMañj, 2, 32.1 |
| bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu / | Kontext |
| RMañj, 3, 75.2 |
| bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā // | Kontext |
| RMañj, 5, 49.2 |
| mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam // | Kontext |
| RMañj, 6, 35.2 |
| ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Kontext |
| RMañj, 6, 157.2 |
| mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam // | Kontext |
| RMañj, 6, 167.1 |
| sūtāyāṃ grahaṇīmāṃdye śūle pāṇḍvāmaye tathā / | Kontext |
| RMañj, 6, 312.2 |
| rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam // | Kontext |
| RPSudh, 3, 47.1 |
| vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī / | Kontext |
| RPSudh, 4, 91.3 |
| medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham // | Kontext |
| RPSudh, 4, 94.2 |
| kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham // | Kontext |
| RPSudh, 5, 28.1 |
| bhūtonmādanivāraṇaṃ smṛtikaraṃ śophāmayadhvaṃsanaṃ / | Kontext |
| RPSudh, 5, 91.1 |
| sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param / | Kontext |
| RPSudh, 6, 71.1 |
| vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham / | Kontext |
| RRÅ, R.kh., 8, 101.0 |
| lekhinaṃ pittalaṃ kiṃcit sarvadehāmayāpaham // | Kontext |
| RRÅ, R.kh., 9, 53.2 |
| nighnanti yuktyā hyakhilāmayāni / | Kontext |
| RRS, 11, 77.2 |
| tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ // | Kontext |
| RRS, 11, 83.2 |
| sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā // | Kontext |
| RRS, 2, 51.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / | Kontext |
| RRS, 2, 51.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext |
| RRS, 2, 51.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext |
| RRS, 2, 70.2 |
| yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt // | Kontext |
| RRS, 2, 77.1 |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext |
| RRS, 2, 101.2 |
| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // | Kontext |
| RRS, 2, 101.2 |
| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // | Kontext |
| RRS, 2, 108.1 |
| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam / | Kontext |
| RRS, 2, 114.2 |
| pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext |
| RRS, 2, 114.2 |
| pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext |
| RRS, 3, 59.2 |
| sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam // | Kontext |
| RRS, 4, 33.1 |
| āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam / | Kontext |
| RRS, 5, 10.2 |
| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam // | Kontext |
| RRS, 5, 19.2 |
| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Kontext |
| RRS, 5, 62.1 |
| doṣatrayasamudbhūtānāmayāñjayati dhruvam / | Kontext |
| RRS, 5, 96.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext |
| RRS, 5, 109.2 |
| pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam // | Kontext |
| RRS, 5, 114.1 |
| kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam / | Kontext |
| RRS, 5, 139.1 |
| lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut / | Kontext |
| RRS, 5, 140.1 |
| mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca / | Kontext |
| RRS, 5, 155.2 |
| mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam // | Kontext |
| RSK, 2, 12.1 |
| vayaḥśukrabalotsāhakaraṃ sarvāmayāpaham / | Kontext |
| RSK, 2, 24.1 |
| hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān / | Kontext |
| RSK, 2, 48.2 |
| hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam // | Kontext |
| ŚdhSaṃh, 2, 12, 288.2 |
| jayetsarvāmayānkālādidaṃ loharasāyanam // | Kontext |