| ÅK, 2, 1, 222.1 | 
	| raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ / | Kontext | 
	| BhPr, 2, 3, 239.1 | 
	| jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā / | Kontext | 
	| RAdhy, 1, 42.1 | 
	| auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / | Kontext | 
	| RAdhy, 1, 45.1 | 
	| auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / | Kontext | 
	| RAdhy, 1, 86.1 | 
	| vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca / | Kontext | 
	| RAdhy, 1, 325.1 | 
	| nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam / | Kontext | 
	| RAdhy, 1, 377.2 | 
	| svedanasvedanasyānte jalena kṣālayettathā // | Kontext | 
	| RArṇ, 11, 63.1 | 
	| koṣṇena kāñjikenādau kṣālitaṃ vastragālitam / | Kontext | 
	| RArṇ, 11, 164.2 | 
	| mardayed yāvad ākṛṣṇaṃ kṣālayeduṣṇakāñjikaiḥ // | Kontext | 
	| RArṇ, 7, 69.2 | 
	| bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā // | Kontext | 
	| RArṇ, 7, 71.0 | 
	| kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ // | Kontext | 
	| RCint, 3, 104.1 | 
	| uṣṇenaivāranālena kṣālayejjāritaṃ rasam / | Kontext | 
	| RCint, 5, 1.1 | 
	| ādau gandhakaṭaṅkādi kṣālayejjambhakariṇā / | Kontext | 
	| RCint, 8, 226.1 | 
	| malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā / | Kontext | 
	| RCūM, 14, 41.2 | 
	| kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam // | Kontext | 
	| RCūM, 15, 43.2 | 
	| kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam // | Kontext | 
	| RCūM, 16, 20.1 | 
	| kṣālayitvoṣṇasandhānaiḥ kṣiptvā kācakaraṇḍake / | Kontext | 
	| RCūM, 16, 23.1 | 
	| kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam / | Kontext | 
	| RCūM, 16, 27.2 | 
	| yantrāduddhṛtya bhūyo'pi kṣālayitvoṣṇakāñjikaiḥ // | Kontext | 
	| RCūM, 16, 96.1 | 
	| pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ / | Kontext | 
	| RMañj, 6, 258.1 | 
	| kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet / | Kontext | 
	| RPSudh, 1, 41.0 | 
	| uṣṇakāṃjikatoyena kṣālayet tadanantaram // | Kontext | 
	| RPSudh, 1, 72.2 | 
	| kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate // | Kontext | 
	| RPSudh, 1, 111.1 | 
	| uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ / | Kontext | 
	| RPSudh, 2, 66.2 | 
	| pratyahaṃ kṣālayedrātrau rasenoktena vai divā // | Kontext | 
	| RPSudh, 2, 87.2 | 
	| uṣṇakāṃjikayogena kṣālayed bahuśo bhiṣak // | Kontext | 
	| RRÅ, R.kh., 7, 2.2 | 
	| jambīrāṇāṃ dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayet punaḥ // | Kontext | 
	| RRÅ, R.kh., 7, 2.2 | 
	| jambīrāṇāṃ dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayet punaḥ // | Kontext | 
	| RRÅ, R.kh., 7, 12.0 | 
	| kṣālayedāranālena sarvarogeṣu yojayet // | Kontext | 
	| RRÅ, R.kh., 8, 42.1 | 
	| mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ / | Kontext | 
	| RRÅ, R.kh., 8, 60.2 | 
	| kiṃcidgandhena cāmlena kṣālayettāmrapatrakam // | Kontext | 
	| RRÅ, R.kh., 9, 30.2 | 
	| saptadhā triphalākvāthe jalena kṣālayetpunaḥ // | Kontext | 
	| RRÅ, V.kh., 13, 34.2 | 
	| kṣālayedāranālaistu hyadhasthaṃ svarṇacūrṇavat // | Kontext | 
	| RRÅ, V.kh., 14, 8.1 | 
	| uddhṛtyoṣṇāranālena kṣālayellohapātrake / | Kontext | 
	| RRÅ, V.kh., 14, 9.2 | 
	| caturguṇena vastreṇa kṣālayennirmalo bhavet // | Kontext | 
	| RRÅ, V.kh., 15, 44.2 | 
	| cūrṇaṃ yāvad bhavetkṛṣṇaṃ kṣālayeduṣṇakāṃjikaiḥ // | Kontext | 
	| RRÅ, V.kh., 16, 14.1 | 
	| bhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet / | Kontext | 
	| RRÅ, V.kh., 17, 7.2 | 
	| tathānyānyabhrapatrāṇi kṣālayet kṣīrakaṃdakaiḥ // | Kontext | 
	| RRÅ, V.kh., 19, 22.1 | 
	| laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet / | Kontext | 
	| RRÅ, V.kh., 19, 22.3 | 
	| tenaiva kṣālite muktāphalaṃ bhavati śobhanam // | Kontext | 
	| RRÅ, V.kh., 3, 74.2 | 
	| toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // | Kontext | 
	| RRÅ, V.kh., 3, 84.1 | 
	| dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā / | Kontext | 
	| RRÅ, V.kh., 4, 22.2 | 
	| gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā // | Kontext | 
	| RRÅ, V.kh., 4, 153.1 | 
	| tatpatramāranālasthaṃ kṣālayedāranālakaiḥ / | Kontext | 
	| RRÅ, V.kh., 6, 22.1 | 
	| gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān / | Kontext | 
	| RRÅ, V.kh., 8, 78.2 | 
	| caturyāmātsamuddhṛtya kṣālayedāranālakaiḥ // | Kontext | 
	| RRS, 3, 76.2 | 
	| jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ // | Kontext | 
	| RRS, 3, 76.2 | 
	| jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ // | Kontext | 
	| RRS, 3, 97.3 | 
	| kṣālayedāranālena sarvarogeṣu yojayet // | Kontext | 
	| RRS, 5, 43.2 | 
	| kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam // | Kontext | 
	| RSK, 2, 15.1 | 
	| mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ / | Kontext | 
	| RSK, 2, 18.2 | 
	| vāriṇā kṣālayet paścādekaviṃśatidhā śuciḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 202.1 | 
	| kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet / | Kontext |