| ÅK, 2, 1, 185.2 | 
	|   haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ // | Kontext | 
	| BhPr, 1, 8, 85.2 | 
	|   vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam // | Kontext | 
	| BhPr, 1, 8, 110.2 | 
	|   vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ // | Kontext | 
	| BhPr, 1, 8, 161.1 | 
	|   pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Kontext | 
	| BhPr, 1, 8, 174.2 | 
	|   teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ // | Kontext | 
	| BhPr, 2, 3, 128.2 | 
	|   tiktaṃ kaṣāyaṃ śītaṃ ca sarvaśreṣṭhaṃ tadāyasam // | Kontext | 
	| BhPr, 2, 3, 141.1 | 
	|   śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / | Kontext | 
	| KaiNigh, 2, 131.1 | 
	|   pālāśaḥ karmasu śreṣṭhaḥ sarveṣvapi niratyayaḥ / | Kontext | 
	| RAdhy, 1, 250.2 | 
	|   śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ / | Kontext | 
	| RArṇ, 12, 15.3 | 
	|   tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // | Kontext | 
	| RArṇ, 12, 133.2 | 
	|   śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ // | Kontext | 
	| RArṇ, 16, 44.2 | 
	|   pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet // | Kontext | 
	| RArṇ, 16, 57.2 | 
	|   pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham // | Kontext | 
	| RArṇ, 16, 82.1 | 
	|   tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam / | Kontext | 
	| RArṇ, 4, 30.2 | 
	|   ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā // | Kontext | 
	| RArṇ, 6, 43.1 | 
	|   sparśavedhi bhavet pītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane / | Kontext | 
	| RArṇ, 6, 47.2 | 
	|   catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham // | Kontext | 
	| RArṇ, 8, 87.0 | 
	|   pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam // | Kontext | 
	| RājNigh, 13, 23.2 | 
	|   sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam // | Kontext | 
	| RājNigh, 13, 98.2 | 
	|   ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat // | Kontext | 
	| RCint, 3, 122.1 | 
	|   pratibījamidaṃ śreṣṭhaṃ pāradasya nibandhanam / | Kontext | 
	| RCint, 3, 125.3 | 
	|   pratibījamidaṃ śreṣṭhaṃ pāradasya tu bandhanam // | Kontext | 
	| RCint, 3, 127.1 | 
	|   bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam / | Kontext | 
	| RCint, 3, 147.1 | 
	|   ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam / | Kontext | 
	| RCint, 6, 9.1 | 
	|   piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / | Kontext | 
	| RCint, 7, 54.1 | 
	|   sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / | Kontext | 
	| RCint, 7, 114.2 | 
	|   sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / | Kontext | 
	| RCint, 8, 61.2 | 
	|   arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam // | Kontext | 
	| RCint, 8, 85.1 | 
	|   madguro rohitaḥ śreṣṭhaḥ śakulaśca viśeṣataḥ / | Kontext | 
	| RCint, 8, 222.2 | 
	|   kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // | Kontext | 
	| RCint, 8, 225.2 | 
	|   tṛṇātyagre kṛtaṃ śreṣṭhamadho galati tantuvat // | Kontext | 
	| RCint, 8, 259.1 | 
	|   vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam / | Kontext | 
	| RCūM, 10, 55.2 | 
	|   rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Kontext | 
	| RCūM, 10, 113.2 | 
	|   śreṣṭhau siddharasau syātāṃ dehalohakarau parau // | Kontext | 
	| RCūM, 11, 3.2 | 
	|   śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // | Kontext | 
	| RCūM, 11, 70.1 | 
	|   pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Kontext | 
	| RCūM, 11, 73.1 | 
	|   rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam / | Kontext | 
	| RCūM, 11, 74.2 | 
	|   kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam // | Kontext | 
	| RCūM, 11, 84.1 | 
	|   āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Kontext | 
	| RCūM, 11, 99.1 | 
	|   sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā / | Kontext | 
	| RCūM, 12, 5.1 | 
	|   vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate / | Kontext | 
	| RCūM, 12, 5.3 | 
	|   pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat // | Kontext | 
	| RCūM, 14, 8.2 | 
	|   rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat // | Kontext | 
	| RCūM, 14, 10.2 | 
	|   snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // | Kontext | 
	| RCūM, 14, 14.1 | 
	|   lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / | Kontext | 
	| RCūM, 14, 88.2 | 
	|   cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param // | Kontext | 
	| RCūM, 14, 90.1 | 
	|   kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ / | Kontext | 
	| RCūM, 4, 50.1 | 
	|   guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam / | Kontext | 
	| RHT, 10, 3.2 | 
	|   śreṣṭhaṃ tadaśma śailodakaṃ prāpya // | Kontext | 
	| RHT, 17, 3.2 | 
	|   krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam // | Kontext | 
	| RHT, 4, 7.2 | 
	|   alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām // | Kontext | 
	| RMañj, 2, 36.2 | 
	|   śreṣṭhaṃ sarvarasānāṃ hi puṣṭikāmabalapradam // | Kontext | 
	| RMañj, 3, 6.2 | 
	|   vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ // | Kontext | 
	| RMañj, 3, 12.3 | 
	|   agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Kontext | 
	| RMañj, 3, 15.2 | 
	|   agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Kontext | 
	| RMañj, 3, 19.1 | 
	|   sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / | Kontext | 
	| RMañj, 3, 89.2 | 
	|   sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ // | Kontext | 
	| RMañj, 6, 128.1 | 
	|   dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe / | Kontext | 
	| RPSudh, 1, 137.2 | 
	|   idaṃ krāmaṇakaṃ śreṣṭhaṃ nandirājena bhāṣitam // | Kontext | 
	| RPSudh, 2, 23.0 | 
	|   sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā // | Kontext | 
	| RPSudh, 2, 64.2 | 
	|   sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam // | Kontext | 
	| RPSudh, 2, 76.2 | 
	|   sūtabandhakarā śreṣṭhā proktā nāgārjunādibhiḥ // | Kontext | 
	| RPSudh, 4, 60.1 | 
	|   yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ / | Kontext | 
	| RPSudh, 5, 120.2 | 
	|   nāgārjunena kathitau siddhau śreṣṭharasāvubhau // | Kontext | 
	| RPSudh, 6, 24.2 | 
	|   netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai // | Kontext | 
	| RPSudh, 6, 32.2 | 
	|   rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate // | Kontext | 
	| RPSudh, 6, 72.2 | 
	|   śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā // | Kontext | 
	| RPSudh, 7, 3.1 | 
	|   padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam / | Kontext | 
	| RPSudh, 7, 23.2 | 
	|   aṣṭau cetsyuḥ bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt // | Kontext | 
	| RRÅ, R.kh., 7, 28.2 | 
	|   bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate // | Kontext | 
	| RRÅ, R.kh., 8, 8.1 | 
	|   piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / | Kontext | 
	| RRÅ, V.kh., 1, 69.1 | 
	|   bāṇāsuro muniśreṣṭho govindaḥ kapilo baliḥ / | Kontext | 
	| RRÅ, V.kh., 10, 30.3 | 
	|   tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam // | Kontext | 
	| RRÅ, V.kh., 3, 5.1 | 
	|   sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / | Kontext | 
	| RRÅ, V.kh., 4, 108.1 | 
	|   jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā / | Kontext | 
	| RRÅ, V.kh., 5, 32.2 | 
	|   niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet // | Kontext | 
	| RRS, 11, 66.2 | 
	|   sa kṣetrīkaraṇe śreṣṭhaḥ śanairvyādhivināśanaḥ // | Kontext | 
	| RRS, 2, 9.3 | 
	|   pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // | Kontext | 
	| RRS, 2, 144.2 | 
	|   śreṣṭhau siddharasau khyātau dehalohakarau param // | Kontext | 
	| RRS, 3, 4.2 | 
	|   siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ // | Kontext | 
	| RRS, 3, 15.2 | 
	|   śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // | Kontext | 
	| RRS, 3, 61.1 | 
	|   āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Kontext | 
	| RRS, 3, 114.1 | 
	|   pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Kontext | 
	| RRS, 3, 117.0 | 
	|   rase rasāyanaṃ śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam // | Kontext | 
	| RRS, 3, 138.1 | 
	|   sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / | Kontext | 
	| RRS, 3, 159.3 | 
	|   gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Kontext | 
	| RRS, 4, 10.2 | 
	|   vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate // | Kontext | 
	| RRS, 5, 9.2 | 
	|   rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat // | Kontext | 
	| RRS, 5, 13.1 | 
	|   lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / | Kontext | 
	| RRS, 5, 44.2 | 
	|   nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate // | Kontext | 
	| RRS, 5, 85.1 | 
	|   sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane / | Kontext | 
	| RRS, 5, 91.2 | 
	|   catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham // | Kontext | 
	| RRS, 9, 78.3 | 
	|   khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi // | Kontext | 
	| RSK, 2, 15.2 | 
	|   miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi // | Kontext | 
	| RSK, 3, 5.1 | 
	|   śreṣṭhamadhyāvarā mātrā aṣṭaṣaṭkacaturyavāḥ / | Kontext |