| ÅK, 2, 1, 267.1 |
| vātaśleṣmapraśamanaṃ cakṣuṣyaṃ rañjakaṃ param / | Kontext |
| ÅK, 2, 1, 335.2 |
| sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam // | Kontext |
| BhPr, 1, 8, 20.2 |
| vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit / | Kontext |
| BhPr, 1, 8, 47.1 |
| ardhaṃ sarvāṅgajaṃ vātaṃ śūlaṃ ca pariṇāmajam / | Kontext |
| BhPr, 1, 8, 81.2 |
| mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātārśāṃsi ca pāṇḍutām // | Kontext |
| BhPr, 1, 8, 111.3 |
| hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ // | Kontext |
| BhPr, 1, 8, 131.2 |
| vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak // | Kontext |
| BhPr, 1, 8, 140.0 |
| ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt // | Kontext |
| BhPr, 1, 8, 142.1 |
| sphaṭikā tu kaṣāyoṣṇā vātapittakaphavraṇān / | Kontext |
| BhPr, 1, 8, 152.2 |
| vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut / | Kontext |
| BhPr, 1, 8, 202.2 |
| āgneyaṃ vātakaphahṛdyogavāhi madāvaham // | Kontext |
| BhPr, 2, 3, 52.2 |
| vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit / | Kontext |
| BhPr, 2, 3, 72.2 |
| kuṣṭhāni śūlaṃ kila vātaśothaṃ pāṇḍuṃ pramehaṃ ca bhagandaraṃ ca // | Kontext |
| BhPr, 2, 3, 208.2 |
| hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ // | Kontext |
| BhPr, 2, 3, 253.2 |
| āgneyaṃ vātakaphahṛdyogavāhi madāvaham // | Kontext |
| BhPr, 2, 3, 254.2 |
| yogavāhi paraṃ vātaśleṣmajitsannipātahṛt // | Kontext |
| KaiNigh, 2, 9.1 |
| vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit / | Kontext |
| KaiNigh, 2, 21.1 |
| rūkṣaṃ dṛśyaṃ kaphaśvāsapāṇḍutākaphavātajit / | Kontext |
| KaiNigh, 2, 34.2 |
| kaphavātakṣayaplīhakṛmīn hanti rasāyanam // | Kontext |
| KaiNigh, 2, 52.1 |
| suvarṇagairikaṃ tadvat cakṣuṣyaṃ vamivātanut / | Kontext |
| KaiNigh, 2, 66.1 |
| vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān / | Kontext |
| KaiNigh, 2, 105.1 |
| viḍaṃ sakṣāramūrdhādhaḥkaphavātānulomanam / | Kontext |
| KaiNigh, 2, 108.2 |
| susnigdhaṃ svādu vātaghnaṃ śleṣmalaṃ nātipittalam // | Kontext |
| KaiNigh, 2, 111.1 |
| raktalaṃ laghu tīkṣṇoṣṇaṃ sūkṣmaṃ vātānulomanam / | Kontext |
| KaiNigh, 2, 112.2 |
| vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca // | Kontext |
| KaiNigh, 2, 116.1 |
| kaphavātakṛmidhvaṃsi lekhanaṃ pācanaṃ matam / | Kontext |
| KaiNigh, 2, 120.2 |
| nihanti kaphavātāmaśvāsaśūlagalāmayān // | Kontext |
| MPālNigh, 4, 5.2 |
| rūpyaṃ śītaṃ saraṃ vātapittahāri rasāyanam // | Kontext |
| MPālNigh, 4, 22.2 |
| hanti kuṣṭhakṣayaplīhakaphavātarasāmayān // | Kontext |
| MPālNigh, 4, 38.1 |
| sauvīraṃ grāhi madhuraṃ cakṣuṣyaṃ kaphavātajit / | Kontext |
| MPālNigh, 4, 43.2 |
| chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ / | Kontext |
| RAdhy, 1, 19.1 |
| pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt / | Kontext |
| RArṇ, 7, 38.1 |
| rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ / | Kontext |
| RājNigh, 13, 16.2 |
| vātapittaharaṃ rucyaṃ valīpalitanāśanam // | Kontext |
| RājNigh, 13, 26.2 |
| uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam // | Kontext |
| RājNigh, 13, 30.2 |
| śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit // | Kontext |
| RājNigh, 13, 33.1 |
| kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam / | Kontext |
| RājNigh, 13, 42.1 |
| lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut / | Kontext |
| RājNigh, 13, 45.1 |
| lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham / | Kontext |
| RājNigh, 13, 66.2 |
| bhūtabhrāntipraśamanaṃ viṣavātarujārtijit // | Kontext |
| RājNigh, 13, 76.1 |
| sikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu / | Kontext |
| RājNigh, 13, 88.2 |
| cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam // | Kontext |
| RājNigh, 13, 134.2 |
| karpūramaṇināmāyaṃ yuktyā vātādidoṣanut // | Kontext |
| RājNigh, 13, 138.2 |
| kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt // | Kontext |
| RājNigh, 13, 147.1 |
| māṇikyaṃ madhuraṃ snigdhaṃ vātapittapraṇāśanam / | Kontext |
| RājNigh, 13, 169.1 |
| puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ / | Kontext |
| RājNigh, 13, 186.1 |
| gomedako 'mla uṣṇaśca vātakopavikārajit / | Kontext |
| RājNigh, 13, 204.2 |
| vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ // | Kontext |
| RCint, 6, 79.2 |
| plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma // | Kontext |
| RCint, 6, 83.3 |
| tārasya rañjako nāgo vātapittakaphāpahaḥ // | Kontext |
| RCint, 7, 11.0 |
| etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni // | Kontext |
| RCint, 7, 20.2 |
| avyāhataṃ viṣaharairvātādibhir aśoṣitam // | Kontext |
| RCint, 7, 116.2 |
| kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā / | Kontext |
| RCint, 8, 43.2 |
| vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta // | Kontext |
| RCint, 8, 77.2 |
| hanti vātaṃ tathā pittaṃ kuṣṭhāni viṣamajvaram // | Kontext |
| RCint, 8, 176.1 |
| vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān / | Kontext |
| RCint, 8, 208.2 |
| vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit // | Kontext |
| RCint, 8, 210.1 |
| ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam / | Kontext |
| RCint, 8, 224.1 |
| yathākramaṃ vātapitte śleṣmapitte kaphe triṣu / | Kontext |
| RCint, 8, 227.1 |
| vātapittakaphaghnaistu niryūhais tat subhāvitam / | Kontext |
| RCūM, 10, 2.1 |
| gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / | Kontext |
| RCūM, 10, 100.1 |
| śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut / | Kontext |
| RCūM, 10, 147.1 |
| vātapittakaphodbhūtāṃstattadrogān aśeṣataḥ / | Kontext |
| RCūM, 11, 34.1 |
| śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ / | Kontext |
| RCūM, 11, 57.1 |
| manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / | Kontext |
| RCūM, 11, 64.2 |
| śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam // | Kontext |
| RCūM, 11, 100.2 |
| kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā // | Kontext |
| RCūM, 11, 104.2 |
| agnijāras tridoṣaghno dhanurvātādivātanut / | Kontext |
| RCūM, 12, 7.1 |
| māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt / | Kontext |
| RCūM, 12, 19.1 |
| puṣparāgaṃ viṣachardikaphavātāgnimāndyanut / | Kontext |
| RCūM, 14, 38.2 |
| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam // | Kontext |
| RCūM, 14, 75.2 |
| gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // | Kontext |
| RCūM, 14, 79.1 |
| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Kontext |
| RCūM, 14, 87.2 |
| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham // | Kontext |
| RCūM, 14, 129.2 |
| hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // | Kontext |
| RCūM, 14, 133.1 |
| vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam / | Kontext |
| RCūM, 14, 146.1 |
| atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātāpaham / | Kontext |
| RCūM, 14, 158.2 |
| aśītiṃ vātajān rogān dhanurvātān viśeṣataḥ // | Kontext |
| RCūM, 14, 176.2 |
| krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam // | Kontext |
| RCūM, 15, 25.1 |
| kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām / | Kontext |
| RMañj, 3, 92.1 |
| kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / | Kontext |
| RMañj, 5, 23.1 |
| śītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit / | Kontext |
| RMañj, 5, 43.2 |
| tārastho rañjano nāgo vātapittakaphāpahaḥ // | Kontext |
| RMañj, 5, 49.1 |
| vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopanam / | Kontext |
| RMañj, 6, 39.3 |
| saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye // | Kontext |
| RMañj, 6, 46.2 |
| dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye // | Kontext |
| RMañj, 6, 56.1 |
| dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham / | Kontext |
| RMañj, 6, 78.1 |
| navajvare mahāghore vāte saṃgrahaṇīgade / | Kontext |
| RMañj, 6, 86.2 |
| āmavāte vātaśūle gulme plīhni jalodare // | Kontext |
| RMañj, 6, 87.2 |
| agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ // | Kontext |
| RMañj, 6, 113.2 |
| dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ // | Kontext |
| RMañj, 6, 128.2 |
| kapholvaṇe'tivāte ca apasmāre halīmake // | Kontext |
| RMañj, 6, 155.2 |
| vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ // | Kontext |
| RMañj, 6, 177.1 |
| kampavātapraśāntyarthaṃ nirvāte nivasetsadā / | Kontext |
| RMañj, 6, 177.2 |
| triguṇākhyo raso nāma tripakṣātkampavātanut // | Kontext |
| RMañj, 6, 180.1 |
| māṣaikamārdrakadrāvair lehayed vātanāśanam / | Kontext |
| RMañj, 6, 181.1 |
| sarvavātavikārāṃstu nihantyākṣepakādikān / | Kontext |
| RMañj, 6, 183.2 |
| dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye / | Kontext |
| RMañj, 6, 189.2 |
| vātarogān kṣayaṃ śvāsaṃ kāsaṃ pāṇḍukapholbaṇam // | Kontext |
| RMañj, 6, 192.3 |
| viṣūciśūlavātādivahṇimāṃdyapraśāntaye // | Kontext |
| RMañj, 6, 208.1 |
| vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān / | Kontext |
| RPSudh, 3, 45.2 |
| śyāmātrikaṭukenāpi vātajāṃ grahaṇīṃ jayet // | Kontext |
| RPSudh, 3, 46.2 |
| vātaśūlaharā samyak hiṃgupuṣkarasaṃyutā // | Kontext |
| RPSudh, 3, 47.2 |
| daśamūlaśṛtenāpi vātajvaranibarhaṇī // | Kontext |
| RPSudh, 3, 58.1 |
| sā jīrakeṇaiva tu rāmaṭhena vātāmaśūlaṃ gṛhaṇīṃ sakāmalām / | Kontext |
| RPSudh, 4, 91.2 |
| baṃgaṃ vātakaraṃ rūkṣaṃ tiktaṃ mehapraṇāśanam / | Kontext |
| RPSudh, 4, 93.2 |
| aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ / | Kontext |
| RPSudh, 4, 94.1 |
| baṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam / | Kontext |
| RPSudh, 4, 103.1 |
| pramehān vātajān rogān dhanurvātādikān gadān / | Kontext |
| RPSudh, 4, 113.1 |
| mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam / | Kontext |
| RPSudh, 5, 108.2 |
| girijaṃ kaphavātaghnaṃ viśeṣātsarvarogajit // | Kontext |
| RPSudh, 6, 10.1 |
| vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ / | Kontext |
| RPSudh, 6, 21.1 |
| rasāyanavarā sarvā vātaśleṣmavināśinī / | Kontext |
| RPSudh, 6, 25.2 |
| varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam // | Kontext |
| RPSudh, 6, 75.1 |
| vṛṣyā doṣaharī netryā kaphavātavināśinī / | Kontext |
| RPSudh, 7, 7.1 |
| saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca / | Kontext |
| RPSudh, 7, 10.2 |
| dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle // | Kontext |
| RPSudh, 7, 19.1 |
| kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam / | Kontext |
| RRÅ, R.kh., 8, 73.2 |
| mehapāṇḍūdaravātakaphamṛtyukarau kila // | Kontext |
| RRS, 11, 25.2 |
| vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ // | Kontext |
| RRS, 2, 2.2 |
| gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / | Kontext |
| RRS, 2, 106.2 |
| śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt // | Kontext |
| RRS, 3, 73.1 |
| śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ / | Kontext |
| RRS, 3, 94.1 |
| manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / | Kontext |
| RRS, 3, 103.2 |
| śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam // | Kontext |
| RRS, 3, 139.2 |
| kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / | Kontext |
| RRS, 3, 143.1 |
| agnijārastridoṣaghno dhanurvātādivātanut / | Kontext |
| RRS, 4, 13.1 |
| māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut / | Kontext |
| RRS, 4, 26.1 |
| puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut / | Kontext |
| RRS, 5, 27.2 |
| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam // | Kontext |
| RRS, 5, 28.1 |
| raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru / | Kontext |
| RRS, 5, 72.1 |
| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Kontext |
| RRS, 5, 155.1 |
| vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam / | Kontext |
| RRS, 5, 171.1 |
| atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham / | Kontext |
| RRS, 5, 187.2 |
| aśītivātajānrogāndhanurvātaṃ viśeṣataḥ // | Kontext |
| RRS, 5, 207.2 |
| kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam // | Kontext |
| RSK, 2, 17.1 |
| kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā / | Kontext |
| RSK, 3, 4.2 |
| te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ // | Kontext |
| RSK, 3, 12.1 |
| śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam / | Kontext |
| ŚdhSaṃh, 2, 12, 43.2 |
| nāgavallīrasaiḥ sārdhaṃ vātapittajvarāpaham // | Kontext |
| ŚdhSaṃh, 2, 12, 63.2 |
| ghṛtena vātaje dadyānnavanītena pittaje // | Kontext |
| ŚdhSaṃh, 2, 12, 106.1 |
| agniṃ ca kurute dīptaṃ kaphavātaṃ niyacchati / | Kontext |
| ŚdhSaṃh, 2, 12, 113.1 |
| kāse śvāse kṣaye vāte kaphe grahaṇikāgade / | Kontext |
| ŚdhSaṃh, 2, 12, 168.2 |
| bhakṣayedvātarogārto nāmnā svacchandabhairavaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 212.2 |
| sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 233.1 |
| sarvānvātavikārāṃstu nihantyākṣepakādikān / | Kontext |