| RArṇ, 11, 192.1 | 
	| śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam / | Kontext | 
	| RArṇ, 13, 22.1 | 
	| śatavedhī bhavet so'yamāratāre ca śulvake / | Kontext | 
	| RArṇ, 13, 28.1 | 
	| ārābhrahemadrutayaḥ pāradena samanvitāḥ / | Kontext | 
	| RArṇ, 13, 29.1 | 
	| tīkṣṇamāraṃ tathā hema pāradena samanvitam / | Kontext | 
	| RArṇ, 16, 35.1 | 
	| āracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu vā / | Kontext | 
	| RArṇ, 16, 37.2 | 
	| tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam // | Kontext | 
	| RArṇ, 16, 47.2 | 
	| ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet // | Kontext | 
	| RArṇ, 17, 101.1 | 
	| trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā / | Kontext | 
	| RArṇ, 17, 102.1 | 
	| ārasya dviguṇaṃ tāraṃ tārāt kāntaṃ caturguṇam / | Kontext | 
	| RCint, 6, 3.1 | 
	| svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet / | Kontext | 
	| RCint, 6, 13.1 | 
	| ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ / | Kontext | 
	| RHT, 9, 6.1 | 
	| tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca / | Kontext | 
	| RRÅ, R.kh., 8, 1.2 | 
	| muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā // | Kontext | 
	| RRÅ, R.kh., 9, 61.2 | 
	| kāṃsyāraghoṣapatrāṇi tilakalkena lepayet // | Kontext | 
	| RRÅ, V.kh., 18, 79.1 | 
	| śvetābhratāraghoṣāradrutayaḥ samukhe rase / | Kontext | 
	| RRÅ, V.kh., 3, 107.2 | 
	| ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet // | Kontext | 
	| RRÅ, V.kh., 3, 127.3 | 
	| āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param // | Kontext | 
	| RRÅ, V.kh., 4, 111.1 | 
	| tāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet / | Kontext | 
	| RRÅ, V.kh., 4, 126.2 | 
	| tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam // | Kontext | 
	| RRÅ, V.kh., 8, 111.2 | 
	| tritayaṃ tu samāvartya tāmrāre drāvite same // | Kontext | 
	| RRÅ, V.kh., 8, 144.2 | 
	| sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham // | Kontext | 
	| ŚdhSaṃh, 2, 11, 1.1 | 
	| svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 2.1 | 
	| svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 25.2 | 
	| samenārasya patrāṇi śuddhānyamladravair muhuḥ // | Kontext | 
	| ŚdhSaṃh, 2, 11, 26.2 | 
	| evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 27.1 | 
	| āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 3.1 | 
	| tāmratārāranāgāśca hemavaṅgau ca tīkṣṇakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 239.2 | 
	| tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ // | Kontext |