| RArṇ, 11, 192.1 |
| śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam / | Kontext |
| RArṇ, 13, 22.1 |
| śatavedhī bhavet so'yamāratāre ca śulvake / | Kontext |
| RArṇ, 13, 28.1 |
| ārābhrahemadrutayaḥ pāradena samanvitāḥ / | Kontext |
| RArṇ, 13, 29.1 |
| tīkṣṇamāraṃ tathā hema pāradena samanvitam / | Kontext |
| RArṇ, 16, 35.1 |
| āracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu vā / | Kontext |
| RArṇ, 16, 37.2 |
| tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam // | Kontext |
| RArṇ, 16, 47.2 |
| ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet // | Kontext |
| RArṇ, 17, 101.1 |
| trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā / | Kontext |
| RArṇ, 17, 102.1 |
| ārasya dviguṇaṃ tāraṃ tārāt kāntaṃ caturguṇam / | Kontext |
| RCint, 6, 3.1 |
| svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet / | Kontext |
| RCint, 6, 13.1 |
| ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ / | Kontext |
| RHT, 9, 6.1 |
| tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca / | Kontext |
| RRÅ, R.kh., 8, 1.2 |
| muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā // | Kontext |
| RRÅ, R.kh., 9, 61.2 |
| kāṃsyāraghoṣapatrāṇi tilakalkena lepayet // | Kontext |
| RRÅ, V.kh., 18, 79.1 |
| śvetābhratāraghoṣāradrutayaḥ samukhe rase / | Kontext |
| RRÅ, V.kh., 3, 107.2 |
| ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 3, 127.3 |
| āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param // | Kontext |
| RRÅ, V.kh., 4, 111.1 |
| tāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet / | Kontext |
| RRÅ, V.kh., 4, 126.2 |
| tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam // | Kontext |
| RRÅ, V.kh., 8, 111.2 |
| tritayaṃ tu samāvartya tāmrāre drāvite same // | Kontext |
| RRÅ, V.kh., 8, 144.2 |
| sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham // | Kontext |
| ŚdhSaṃh, 2, 11, 1.1 |
| svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam / | Kontext |
| ŚdhSaṃh, 2, 11, 2.1 |
| svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet / | Kontext |
| ŚdhSaṃh, 2, 11, 25.2 |
| samenārasya patrāṇi śuddhānyamladravair muhuḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 26.2 |
| evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam // | Kontext |
| ŚdhSaṃh, 2, 11, 27.1 |
| āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam / | Kontext |
| ŚdhSaṃh, 2, 12, 3.1 |
| tāmratārāranāgāśca hemavaṅgau ca tīkṣṇakam / | Kontext |
| ŚdhSaṃh, 2, 12, 239.2 |
| tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ // | Kontext |