| ÅK, 1, 25, 18.2 |
| sā dhṛtā vadane hanti meharogānaśeṣataḥ // | Kontext |
| BhPr, 1, 8, 46.3 |
| lohaṃ sārāhvayaṃ hanyād grahaṇīmatisārakam // | Kontext |
| BhPr, 1, 8, 81.1 |
| chedi yogavahaṃ hanti kaphamehāśmaśarkarāḥ / | Kontext |
| BhPr, 1, 8, 95.2 |
| rasendro hanti taṃ rogaṃ narakuñjaravājinām // | Kontext |
| BhPr, 1, 8, 111.3 |
| hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ // | Kontext |
| BhPr, 1, 8, 124.2 |
| hanyāt tridoṣaṃ vraṇamedaḥkuṣṭhaplīhodaragranthiviṣakrimīṃśca // | Kontext |
| BhPr, 1, 8, 125.1 |
| rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Kontext |
| BhPr, 2, 3, 199.2 |
| rasendro hanti taṃ rogaṃ narakuñjaravājinām // | Kontext |
| BhPr, 2, 3, 208.2 |
| hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ // | Kontext |
| BhPr, 2, 3, 217.2 |
| hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaraṃ granthiviṣakrimīṃśca // | Kontext |
| BhPr, 2, 3, 218.1 |
| rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Kontext |
| KaiNigh, 2, 31.1 |
| hanti doṣatrayaṃ kuṣṭhaṃ vraṇamehaviṣakṛmīn / | Kontext |
| KaiNigh, 2, 34.2 |
| kaphavātakṣayaplīhakṛmīn hanti rasāyanam // | Kontext |
| KaiNigh, 2, 37.2 |
| cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān // | Kontext |
| KaiNigh, 2, 65.2 |
| chedi yogavahaṃ hanti kaphakuṣṭhāśmapāṇḍutāḥ // | Kontext |
| KaiNigh, 2, 85.1 |
| hantyapasmārakuṣṭhārśaḥbhagnasvedagrahajvarān / | Kontext |
| KaiNigh, 2, 126.1 |
| ahṛdyā ghnanti gulmārśaḥśarkarāśmarīpīnasān / | Kontext |
| MPālNigh, 4, 22.2 |
| hanti kuṣṭhakṣayaplīhakaphavātarasāmayān // | Kontext |
| MPālNigh, 4, 24.2 |
| vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān // | Kontext |
| MPālNigh, 4, 33.2 |
| hanti kaṇḍūtiviṣaśvitramūtrakṛcchrakaphānilān // | Kontext |
| MPālNigh, 4, 43.3 |
| hanti śvāsakṣayonmādaraktaśophakaphakrimīn // | Kontext |
| RCint, 2, 22.2 |
| raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena // | Kontext |
| RCint, 5, 17.1 |
| gandhatailaṃ galatkuṣṭhaṃ hanti lepācca bhakṣaṇāt / | Kontext |
| RCint, 6, 82.2 |
| rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ // | Kontext |
| RCint, 7, 43.1 |
| viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ / | Kontext |
| RCint, 8, 42.1 |
| vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti / | Kontext |
| RCint, 8, 77.2 |
| hanti vātaṃ tathā pittaṃ kuṣṭhāni viṣamajvaram // | Kontext |
| RCint, 8, 190.2 |
| saptāhatrayamātrātsarvarujo hanti kiṃ bahunā // | Kontext |
| RCint, 8, 246.1 |
| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Kontext |
| RCint, 8, 275.2 |
| krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā / | Kontext |
| RCūM, 10, 84.1 |
| lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam / | Kontext |
| RCūM, 10, 94.1 |
| līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim / | Kontext |
| RCūM, 11, 22.2 |
| hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ // | Kontext |
| RCūM, 11, 82.2 |
| sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān // | Kontext |
| RCūM, 14, 23.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Kontext |
| RCūM, 14, 75.1 |
| etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / | Kontext |
| RCūM, 14, 114.2 |
| hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Kontext |
| RCūM, 14, 129.2 |
| hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // | Kontext |
| RCūM, 14, 158.1 |
| madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / | Kontext |
| RCūM, 14, 197.2 |
| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext |
| RCūM, 14, 215.1 |
| kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam / | Kontext |
| RCūM, 4, 21.1 |
| sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ / | Kontext |
| RMañj, 2, 43.2 |
| etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // | Kontext |
| RMañj, 3, 75.2 |
| bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā // | Kontext |
| RMañj, 3, 96.2 |
| kṣayaśoṣodarārśāṃsi hanti bastirujo jayet // | Kontext |
| RMañj, 6, 35.2 |
| ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Kontext |
| RMañj, 6, 65.2 |
| viṣamaṃ ca tridoṣotthaṃ hanti sarvaṃ na saṃśayaḥ // | Kontext |
| RMañj, 6, 119.2 |
| śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram // | Kontext |
| RMañj, 6, 135.1 |
| bhakṣaṇādgrahaṇīṃ hanyādrasaḥ kanakasundaraḥ / | Kontext |
| RMañj, 6, 152.1 |
| hanyātsarvānatīsārāngrahaṇīṃ pañcadhāpi ca / | Kontext |
| RMañj, 6, 189.1 |
| tāmbūlīrasasaṃyukto hanti rogānamūn ayam / | Kontext |
| RMañj, 6, 194.1 |
| hantyamlapittaṃ madhunāvalīḍhaṃ līlāvilāso rasarāja eṣaḥ / | Kontext |
| RMañj, 6, 207.2 |
| guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ // | Kontext |
| RMañj, 6, 211.1 |
| jvaram aṣṭavidhaṃ hanti sarvaśūleṣu śasyate / | Kontext |
| RMañj, 6, 220.2 |
| ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam // | Kontext |
| RMañj, 6, 267.1 |
| dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam / | Kontext |
| RMañj, 6, 339.2 |
| niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram // | Kontext |
| RMañj, 6, 342.3 |
| gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā // | Kontext |
| RPSudh, 3, 52.1 |
| parpaṭī rasarājaśca rogānhantyanupānataḥ / | Kontext |
| RPSudh, 3, 58.2 |
| gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī // | Kontext |
| RPSudh, 4, 53.2 |
| sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān // | Kontext |
| RPSudh, 4, 93.3 |
| hanti bhakṣaṇamātreṇa saptakaikena nānyathā // | Kontext |
| RPSudh, 5, 133.2 |
| strīrogānhanti sarvāṃśca śvāsakāsapurogamān // | Kontext |
| RPSudh, 6, 42.2 |
| mūladravaistataḥ pīto hanti kuṣṭhānyanekaśaḥ // | Kontext |
| RPSudh, 6, 61.1 |
| kṣaṇādāmajvaraṃ hanti jāte sati virecane / | Kontext |
| RPSudh, 6, 68.1 |
| bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca / | Kontext |
| RPSudh, 7, 10.1 |
| kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri / | Kontext |
| RPSudh, 7, 10.2 |
| dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle // | Kontext |
| RPSudh, 7, 13.1 |
| pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca / | Kontext |
| RPSudh, 7, 35.2 |
| rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt // | Kontext |
| RRÅ, R.kh., 5, 18.1 |
| kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca / | Kontext |
| RRÅ, R.kh., 5, 46.2 |
| sevito hanti rogāṃśca mṛto vajro na saṃśayaḥ / | Kontext |
| RRÅ, R.kh., 9, 63.2 |
| kaphapittarujaṃ hanti hṛddehāyuṣyavardhanam // | Kontext |
| RRS, 2, 101.1 |
| līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ / | Kontext |
| RRS, 2, 134.2 |
| lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet / | Kontext |
| RRS, 3, 34.3 |
| hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ // | Kontext |
| RRS, 3, 59.2 |
| sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam // | Kontext |
| RRS, 5, 19.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Kontext |
| RRS, 5, 138.2 |
| hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Kontext |
| RRS, 5, 187.1 |
| madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / | Kontext |
| RRS, 5, 231.2 |
| taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext |
| RSK, 2, 24.1 |
| hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān / | Kontext |
| RSK, 2, 30.2 |
| mriyate puṭamātreṇa tanmehān hanti viṃśatim // | Kontext |
| RSK, 2, 48.2 |
| hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam // | Kontext |
| ŚdhSaṃh, 2, 12, 85.2 |
| māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam // | Kontext |
| ŚdhSaṃh, 2, 12, 96.2 |
| mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām // | Kontext |
| ŚdhSaṃh, 2, 12, 116.1 |
| ārdrakasvarasair vāpi jvaraṃ hanti tridoṣajam / | Kontext |
| ŚdhSaṃh, 2, 12, 117.2 |
| viṣamaṃ ca jvaraṃ hanyādvikhyāto'yaṃ jvarāṅkuśaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 180.1 |
| sarvakuṣṭhāni hantyāśu mahātāleśvaro rasaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 207.2 |
| ekīkṛtya pibeccānu hanti mehaṃ ciraṃtanam // | Kontext |
| ŚdhSaṃh, 2, 12, 226.2 |
| ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām // | Kontext |
| ŚdhSaṃh, 2, 12, 252.1 |
| hanyātsarvānatīsārāngrahaṇīṃ sarvajāmapi / | Kontext |
| ŚdhSaṃh, 2, 12, 286.2 |
| pippalīmadhusaṃyuktaṃ hanyādetanna saṃśayaḥ // | Kontext |