| BhPr, 1, 8, 137.1 |
| srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram / | Kontext |
| BhPr, 1, 8, 148.1 |
| lepādetadguṇā proktā bhakṣitā mṛttikāsamā / | Kontext |
| KaiNigh, 2, 57.1 |
| pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham / | Kontext |
| RArṇ, 11, 53.1 |
| grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet / | Kontext |
| RArṇ, 11, 53.2 |
| grāsena tu caturthena dadhimaṇḍasamo bhavet // | Kontext |
| RArṇ, 11, 54.1 |
| pañcame carite grāse navanītasamo bhavet / | Kontext |
| RArṇ, 12, 63.2 |
| kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // | Kontext |
| RArṇ, 12, 118.2 |
| āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham // | Kontext |
| RArṇ, 12, 147.2 |
| prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet // | Kontext |
| RArṇ, 12, 168.2 |
| pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ / | Kontext |
| RArṇ, 12, 213.1 |
| viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam / | Kontext |
| RArṇ, 12, 314.2 |
| daśanāgasamaprāṇo devaiḥ saha ca modate // | Kontext |
| RArṇ, 15, 48.1 |
| raktavarṇamayaskāntaṃ lākṣārasasamaprabham / | Kontext |
| RArṇ, 15, 50.1 |
| pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham / | Kontext |
| RArṇ, 17, 69.2 |
| indragopasamaṃ kalkaṃ puṭayogena jārayet // | Kontext |
| RArṇ, 17, 150.2 |
| jāyate kanakaṃ divyaṃ mātṛkāsamamuttamam // | Kontext |
| RArṇ, 17, 161.2 |
| tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham // | Kontext |
| RArṇ, 4, 52.2 |
| mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham // | Kontext |
| RArṇ, 4, 58.2 |
| bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // | Kontext |
| RArṇ, 6, 19.2 |
| gaganaṃ dravati kṣipraṃ muktāphalasamaprabham // | Kontext |
| RArṇ, 6, 121.2 |
| vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet // | Kontext |
| RArṇ, 6, 136.3 |
| śodhayitvā dhamet sattvam indragopasamaṃ patet // | Kontext |
| RArṇ, 7, 43.2 |
| kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ // | Kontext |
| RArṇ, 8, 64.1 |
| ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet / | Kontext |
| RājNigh, 13, 201.1 |
| sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut / | Kontext |
| RājNigh, 13, 214.2 |
| śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim // | Kontext |
| RCint, 3, 111.1 |
| grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet / | Kontext |
| RCūM, 10, 138.1 |
| guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat / | Kontext |
| RCūM, 11, 109.2 |
| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Kontext |
| RCūM, 12, 48.1 |
| gomedaḥsamarāgatvād gomedaṃ ratnamucyate / | Kontext |
| RCūM, 12, 52.1 |
| śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / | Kontext |
| RCūM, 14, 55.2 |
| puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ // | Kontext |
| RCūM, 14, 71.1 |
| etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam / | Kontext |
| RCūM, 14, 128.2 |
| nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam // | Kontext |
| RCūM, 15, 9.1 |
| ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ / | Kontext |
| RCūM, 15, 67.2 |
| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Kontext |
| RCūM, 16, 50.1 |
| varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā / | Kontext |
| RCūM, 16, 70.2 |
| caturmukhasamāyuṣyaṃ netre tārkṣyadṛśāviva // | Kontext |
| RCūM, 16, 89.3 |
| kuryādbhīmasamaṃ martyaṃ mukte ca vikramam // | Kontext |
| RCūM, 16, 95.2 |
| jāyate trijagatpūjyaś cintāmaṇisamodayaḥ // | Kontext |
| RCūM, 5, 62.1 |
| mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām / | Kontext |
| RHT, 10, 9.1 |
| na patati tāvatsatvaṃ bhastrānte na yāvad raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam / | Kontext |
| RHT, 10, 11.1 |
| tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam / | Kontext |
| RHT, 10, 11.1 |
| tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam / | Kontext |
| RHT, 10, 12.2 |
| evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam // | Kontext |
| RMañj, 3, 36.1 |
| śoṣayitvā dhamet sattvaṃ indragopasamaṃ bhavet / | Kontext |
| RMañj, 4, 3.2 |
| ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham // | Kontext |
| RPSudh, 1, 121.1 |
| dhūrtapuṣpasamākārā mūṣāṣṭāṅguladīrghikā / | Kontext |
| RPSudh, 2, 3.2 |
| pāṭaḥ parpaṭikābandho bhasma bhūtisamo bhavet // | Kontext |
| RPSudh, 2, 13.2 |
| navanītasamas tena jāyate pāradastataḥ // | Kontext |
| RPSudh, 2, 79.3 |
| jāyate nātra saṃdeho baddhaḥ śivasamo bhavet // | Kontext |
| RPSudh, 2, 88.1 |
| navanītasamo varṇaḥ sūtakasyāpi dṛśyate / | Kontext |
| RPSudh, 2, 99.2 |
| mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ // | Kontext |
| RPSudh, 4, 17.2 |
| pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam // | Kontext |
| RPSudh, 4, 63.2 |
| pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet // | Kontext |
| RPSudh, 5, 32.2 |
| agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet // | Kontext |
| RPSudh, 5, 88.1 |
| indragopasamaṃ satvamadhaḥsthaṃ grāhayetsudhīḥ / | Kontext |
| RPSudh, 5, 93.1 |
| tṛtīyaḥ kāṃsyavimalaḥ kāṃsyavarṇasamo hi saḥ / | Kontext |
| RPSudh, 6, 34.2 |
| saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca // | Kontext |
| RPSudh, 7, 35.2 |
| rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt // | Kontext |
| RPSudh, 7, 50.2 |
| raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam // | Kontext |
| RRÅ, V.kh., 1, 48.2 |
| karṣaikaikaṃ prabhāte tu sā bhavetkākinīsamā // | Kontext |
| RRÅ, V.kh., 12, 62.2 |
| pūrvavatkramayogena phalaṃ syādubhayoḥ samam // | Kontext |
| RRÅ, V.kh., 13, 55.3 |
| dhāmite muñcate sattvaṃ kīratuṇḍasamaprabham // | Kontext |
| RRÅ, V.kh., 14, 20.1 |
| jārayetpūrvayogena sarveṣāṃ syātphalaṃ samam / | Kontext |
| RRÅ, V.kh., 16, 1.3 |
| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Kontext |
| RRÅ, V.kh., 18, 177.1 |
| iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham / | Kontext |
| RRÅ, V.kh., 18, 182.2 |
| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 4, 47.2 |
| tattāraṃ jāyate svarṇaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 4, 77.1 |
| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 5, 40.1 |
| tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham / | Kontext |
| RRÅ, V.kh., 6, 52.1 |
| tattāmraṃ jāyate svarṇaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 6, 83.1 |
| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 7, 32.2 |
| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 7, 48.2 |
| svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 7, 116.2 |
| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 8, 23.2 |
| bālā nāma samākhyātā kaṭyā dhūlīsamā tathā // | Kontext |
| RRÅ, V.kh., 9, 25.3 |
| jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham // | Kontext |
| RRS, 11, 59.2 |
| ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane / | Kontext |
| RRS, 2, 84.1 |
| guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam / | Kontext |
| RRS, 4, 53.0 |
| gomedaḥsamarāgatvādgomedaṃ ratnamucyate // | Kontext |
| RRS, 4, 58.1 |
| śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / | Kontext |
| RRS, 5, 48.2 |
| viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // | Kontext |
| RRS, 9, 65.1 |
| mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām / | Kontext |
| RSK, 2, 33.1 |
| mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ / | Kontext |
| RSK, 3, 2.2 |
| tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 95.2 |
| lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 112.2 |
| lokanāthasamaṃ pathyaṃ kuryācca svasthamānasaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 161.1 |
| navabhāgonmitairetaiḥ samaḥ pūrvaraso bhavet / | Kontext |