| ÅK, 1, 25, 50.2 |
| tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // | Kontext |
| BhPr, 2, 3, 93.2 |
| puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet // | Kontext |
| BhPr, 2, 3, 94.1 |
| kṣipecca dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ / | Kontext |
| RAdhy, 1, 149.1 |
| aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet / | Kontext |
| RArṇ, 11, 81.1 |
| kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet / | Kontext |
| RArṇ, 11, 91.0 |
| kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet // | Kontext |
| RArṇ, 11, 92.1 |
| śulve tīkṣṇaṃ yadā cūrṇaṃ dvāviṃśatiguṇaṃ priye / | Kontext |
| RArṇ, 11, 111.1 |
| tīkṣṇaśulvoragaṃ caiva kūrmayantreṇa jārayet / | Kontext |
| RArṇ, 11, 158.2 |
| jāritaṃ dvādaśaguṇaṃ yatra tīkṣṇaṃ sureśvari // | Kontext |
| RArṇ, 11, 162.1 |
| hema śulvaṃ tathā tīkṣṇaṃ vājaraṃ paḍālakam / | Kontext |
| RArṇ, 11, 192.1 |
| śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam / | Kontext |
| RArṇ, 12, 42.3 |
| drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam // | Kontext |
| RArṇ, 12, 47.2 |
| tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet // | Kontext |
| RArṇ, 12, 50.2 |
| taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam / | Kontext |
| RArṇ, 12, 51.1 |
| tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet / | Kontext |
| RArṇ, 17, 25.1 |
| gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ / | Kontext |
| RArṇ, 17, 35.1 |
| vaṅgaṃ nāgaṃ tathā tīkṣṇaṃ śulvaṃ tāraṃ ca pañcakam / | Kontext |
| RArṇ, 17, 40.1 |
| tulyāṃśau hemakariṇau tīkṣṇaṃ dviguṇam eva ca / | Kontext |
| RArṇ, 17, 62.1 |
| dviguṇau tīkṣṇabhujagau ghoṣakṛṣṇaṃ tu vāhayet / | Kontext |
| RArṇ, 17, 87.1 |
| vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam / | Kontext |
| RArṇ, 17, 120.1 |
| hema śulvaṃ tathā tīkṣṇaṃ samabhāgāni kārayet / | Kontext |
| RArṇ, 4, 49.2 |
| śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // | Kontext |
| RArṇ, 7, 97.1 |
| suvarṇaṃ rajataṃ tāmraṃ tīkṣṇaṃ vaṅgaṃ bhujaṃgamam / | Kontext |
| RArṇ, 7, 98.2 |
| sādhāraṇe tīkṣṇaśulve vaṅganāgau tu pūtikau // | Kontext |
| RArṇ, 7, 107.2 |
| iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam // | Kontext |
| RArṇ, 7, 122.2 |
| śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // | Kontext |
| RArṇ, 7, 123.2 |
| ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet // | Kontext |
| RArṇ, 7, 125.2 |
| tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate // | Kontext |
| RArṇ, 7, 148.2 |
| stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam // | Kontext |
| RArṇ, 7, 152.1 |
| vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi / | Kontext |
| RArṇ, 8, 44.2 |
| rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ // | Kontext |
| RArṇ, 8, 60.2 |
| mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca vā mṛtam / | Kontext |
| RArṇ, 8, 68.2 |
| vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam // | Kontext |
| RArṇ, 8, 72.1 |
| kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet / | Kontext |
| RArṇ, 8, 74.1 |
| tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam / | Kontext |
| RājNigh, 13, 44.1 |
| tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham / | Kontext |
| RājNigh, 13, 45.2 |
| pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam // | Kontext |
| RājNigh, 13, 46.2 |
| nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // | Kontext |
| RājNigh, 13, 47.1 |
| viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau / | Kontext |
| RCint, 3, 120.1 |
| kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet / | Kontext |
| RCint, 3, 138.2 |
| kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ / | Kontext |
| RCint, 3, 139.1 |
| balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Kontext |
| RCint, 3, 140.1 |
| krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ / | Kontext |
| RCint, 3, 140.1 |
| krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ / | Kontext |
| RCint, 3, 140.2 |
| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Kontext |
| RCint, 3, 140.2 |
| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Kontext |
| RCint, 3, 191.1 |
| ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ / | Kontext |
| RCint, 3, 193.1 |
| ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya / | Kontext |
| RCint, 3, 195.1 |
| tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā / | Kontext |
| RCint, 3, 197.1 |
| bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Kontext |
| RCint, 3, 197.2 |
| evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ / | Kontext |
| RCint, 4, 12.2 |
| tīkṣṇasya mahādevi triphalākvāthabhāvitam // | Kontext |
| RCint, 8, 200.2 |
| tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam // | Kontext |
| RCūM, 14, 77.1 |
| muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam / | Kontext |
| RCūM, 14, 80.2 |
| kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // | Kontext |
| RCūM, 14, 105.2 |
| atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ // | Kontext |
| RCūM, 14, 107.1 |
| yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ / | Kontext |
| RCūM, 16, 85.1 |
| tataḥ śulbasya tīkṣṇasya kāntasya rajatasya ca / | Kontext |
| RCūM, 16, 86.2 |
| rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā // | Kontext |
| RCūM, 16, 90.2 |
| hiṅgulaśatanirvyūḍhāt tīkṣṇagrāsād rase bhavet // | Kontext |
| RCūM, 16, 91.1 |
| samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam / | Kontext |
| RCūM, 16, 92.1 |
| sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ / | Kontext |
| RCūM, 4, 13.1 |
| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / | Kontext |
| RCūM, 4, 52.2 |
| tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // | Kontext |
| RHT, 11, 4.1 |
| mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca / | Kontext |
| RHT, 12, 10.2 |
| raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni // | Kontext |
| RHT, 13, 1.1 |
| mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam / | Kontext |
| RHT, 13, 1.1 |
| mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam / | Kontext |
| RHT, 13, 1.2 |
| mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ mahābījam // | Kontext |
| RHT, 13, 3.1 |
| mākṣīkatīkṣṇaśulbaṃ tīkṣṇaśulbābhrakaṃ mahābījam / | Kontext |
| RHT, 13, 3.1 |
| mākṣīkatīkṣṇaśulbaṃ tīkṣṇaśulbābhrakaṃ mahābījam / | Kontext |
| RHT, 13, 4.1 |
| mākṣīkatīkṣṇatāraṃ tārāruṇamākṣikaṃ caivam / | Kontext |
| RHT, 13, 5.1 |
| kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva / | Kontext |
| RHT, 15, 9.2 |
| vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam // | Kontext |
| RHT, 17, 7.1 |
| tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā / | Kontext |
| RHT, 18, 16.2 |
| tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca // | Kontext |
| RHT, 18, 28.2 |
| gairikamākṣikasattvaṃ ṭaṅkaṇanāgaṃ ca tīkṣṇayutam // | Kontext |
| RHT, 18, 51.1 |
| śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam / | Kontext |
| RHT, 4, 23.1 |
| iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam / | Kontext |
| RHT, 5, 22.1 |
| mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam / | Kontext |
| RHT, 8, 4.1 |
| balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Kontext |
| RHT, 8, 5.1 |
| krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ / | Kontext |
| RHT, 8, 5.1 |
| krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ / | Kontext |
| RHT, 8, 5.2 |
| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Kontext |
| RHT, 8, 5.2 |
| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Kontext |
| RHT, 8, 7.1 |
| kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām / | Kontext |
| RHT, 8, 8.1 |
| kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ / | Kontext |
| RHT, 9, 6.1 |
| tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca / | Kontext |
| RHT, 9, 15.1 |
| raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam / | Kontext |
| RMañj, 5, 55.1 |
| tīkṣṇaṃ muṇḍaṃ kāntalohaṃ nirutthaṃ jāyate mṛtam / | Kontext |
| RMañj, 5, 56.1 |
| dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet / | Kontext |
| RMañj, 5, 58.2 |
| kumārīnīratas tīkṣṇaṃ puṭe gajapuṭe tathā // | Kontext |
| RMañj, 5, 71.1 |
| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Kontext |
| RMañj, 5, 71.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam // | Kontext |
| RMañj, 6, 274.1 |
| sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam / | Kontext |
| RPSudh, 1, 154.2 |
| mardanāttīkṣṇacūrṇena rañjayetsūtakaṃ sadā // | Kontext |
| RPSudh, 2, 92.1 |
| vaṃgatīkṣṇe same kṛtvā dhmāpayedvajramūṣayā / | Kontext |
| RPSudh, 4, 57.2 |
| kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa // | Kontext |
| RPSudh, 4, 65.1 |
| muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam / | Kontext |
| RPSudh, 4, 65.1 |
| muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam / | Kontext |
| RRÅ, R.kh., 4, 53.2 |
| tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham // | Kontext |
| RRÅ, R.kh., 9, 15.2 |
| catvāriṃśatpuṭair evaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam // | Kontext |
| RRÅ, R.kh., 9, 22.2 |
| kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ // | Kontext |
| RRÅ, R.kh., 9, 32.2 |
| nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇādimuṇḍakam // | Kontext |
| RRÅ, R.kh., 9, 42.1 |
| mriyate nātra saṃdehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam / | Kontext |
| RRÅ, R.kh., 9, 50.1 |
| kāntaṃ tīkṣṇaṃ tathā muṇḍaṃ nirutthaṃ jāyate mṛtam / | Kontext |
| RRÅ, R.kh., 9, 57.1 |
| evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ / | Kontext |
| RRÅ, R.kh., 9, 66.2 |
| kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam // | Kontext |
| RRÅ, R.kh., 9, 67.1 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam / | Kontext |
| RRÅ, V.kh., 1, 60.2 |
| paścime vaṅgakāntau ca uttare tīkṣṇamuṇḍake // | Kontext |
| RRÅ, V.kh., 10, 27.1 |
| vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca / | Kontext |
| RRÅ, V.kh., 10, 31.1 |
| kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet / | Kontext |
| RRÅ, V.kh., 12, 19.1 |
| taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī / | Kontext |
| RRÅ, V.kh., 13, 56.1 |
| sauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam / | Kontext |
| RRÅ, V.kh., 14, 19.2 |
| tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat // | Kontext |
| RRÅ, V.kh., 14, 53.1 |
| svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca / | Kontext |
| RRÅ, V.kh., 14, 64.1 |
| mṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam / | Kontext |
| RRÅ, V.kh., 14, 65.1 |
| tīkṣṇaṃ kāṃtaṃ mṛtaṃ caiva śulvaṃ tāraṃ samaṃ samam / | Kontext |
| RRÅ, V.kh., 14, 89.1 |
| vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet / | Kontext |
| RRÅ, V.kh., 14, 102.2 |
| tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam // | Kontext |
| RRÅ, V.kh., 15, 20.2 |
| tīkṣṇaṃ tāmraṃ samaṃ cūrṇya pūrvavad dvaṃdvamelitam // | Kontext |
| RRÅ, V.kh., 15, 61.1 |
| garbhadrāvaṇabījaṃ ca mṛtatīkṣṇaṃ samaṃ samam / | Kontext |
| RRÅ, V.kh., 15, 62.1 |
| kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate / | Kontext |
| RRÅ, V.kh., 15, 67.1 |
| mṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam / | Kontext |
| RRÅ, V.kh., 15, 86.2 |
| tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase // | Kontext |
| RRÅ, V.kh., 16, 3.1 |
| sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam / | Kontext |
| RRÅ, V.kh., 16, 6.1 |
| sauvīrakāṃtatīkṣṇānāṃ cūrṇaṃ bhūnāgamṛtsamam / | Kontext |
| RRÅ, V.kh., 17, 43.2 |
| trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 53.1 |
| tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ / | Kontext |
| RRÅ, V.kh., 18, 83.1 |
| tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase / | Kontext |
| RRÅ, V.kh., 18, 92.1 |
| pratyekaṃ jārayettulyaṃ svarṇatīkṣṇadrutistathā / | Kontext |
| RRÅ, V.kh., 20, 34.1 |
| kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam / | Kontext |
| RRÅ, V.kh., 20, 35.1 |
| śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam / | Kontext |
| RRÅ, V.kh., 3, 54.1 |
| pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet / | Kontext |
| RRÅ, V.kh., 3, 114.1 |
| catvāriṃśatpuṭaireva tīkṣṇaṃ kāntaṃ ca muṇḍakam / | Kontext |
| RRÅ, V.kh., 4, 63.3 |
| tīkṣṇaṃ śulbaṃ nāgavaṅgau drutaṃ nāgaṃ tu tutthakam / | Kontext |
| RRÅ, V.kh., 4, 65.1 |
| śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt / | Kontext |
| RRÅ, V.kh., 4, 68.1 |
| mākṣikaṃ śulbatīkṣṇaṃ vā śulbanāgaṃ savaṅgakam / | Kontext |
| RRÅ, V.kh., 4, 111.1 |
| tāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet / | Kontext |
| RRÅ, V.kh., 4, 119.1 |
| tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 4, 126.2 |
| tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam // | Kontext |
| RRÅ, V.kh., 4, 131.1 |
| tīkṣṇaṃ śulbaṃ nāgavaṅgaṃ mṛtaṃ nāgaṃ tu tutthakam / | Kontext |
| RRÅ, V.kh., 4, 133.1 |
| śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt / | Kontext |
| RRÅ, V.kh., 4, 136.1 |
| mākṣikaṃ śulbatīkṣṇaṃ ca śulvaṃ nāgaṃ savaṅgakam / | Kontext |
| RRÅ, V.kh., 5, 45.1 |
| rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ / | Kontext |
| RRÅ, V.kh., 7, 3.1 |
| svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam / | Kontext |
| RRÅ, V.kh., 7, 91.2 |
| suvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam / | Kontext |
| RRÅ, V.kh., 7, 102.1 |
| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 124.1 |
| hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 8, 5.1 |
| tīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 8, 45.1 |
| drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake / | Kontext |
| RRÅ, V.kh., 8, 51.1 |
| tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet / | Kontext |
| RRÅ, V.kh., 8, 54.2 |
| tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 8, 55.1 |
| anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 8, 55.2 |
| yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat // | Kontext |
| RRÅ, V.kh., 9, 37.1 |
| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 9, 85.2 |
| svarṇatulyaṃ tatastīkṣṇaṃ cūrṇaṃ kṛtvā niyojayet // | Kontext |
| RRÅ, V.kh., 9, 87.1 |
| tīkṣṇatulyaṃ mṛtaṃ nāgaṃ dattvā sarvaṃ vimardayet / | Kontext |
| RRÅ, V.kh., 9, 105.1 |
| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / | Kontext |
| RRS, 11, 51.1 |
| trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ / | Kontext |
| RRS, 5, 67.0 |
| muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam // | Kontext |
| RRS, 5, 74.2 |
| kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // | Kontext |
| RRS, 5, 117.2 |
| catvāriṃśatpuṭairevaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam / | Kontext |
| RRS, 5, 118.1 |
| atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ / | Kontext |
| RRS, 5, 119.1 |
| yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ / | Kontext |
| RRS, 5, 135.3 |
| kāntaṃ tīkṣṇaṃ ca muṃḍaṃ ca nirutthaṃ jāyate mṛtam // | Kontext |
| RRS, 5, 142.2 |
| śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // | Kontext |
| RRS, 5, 143.2 |
| vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam // | Kontext |
| RRS, 5, 148.1 |
| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam / | Kontext |
| RRS, 5, 148.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān / | Kontext |
| RRS, 8, 13.1 |
| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / | Kontext |
| RRS, 8, 41.1 |
| tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham / | Kontext |
| RSK, 2, 34.1 |
| muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśāḥ / | Kontext |
| RSK, 2, 35.2 |
| kāntaṃ lohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // | Kontext |
| RSK, 2, 51.1 |
| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Kontext |
| RSK, 2, 51.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam // | Kontext |
| ŚdhSaṃh, 2, 11, 45.2 |
| puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 46.1 |
| kṣipedvā daśamāṃśena daradaṃ tīkṣṇacūrṇataḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 48.1 |
| stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet / | Kontext |
| ŚdhSaṃh, 2, 12, 154.1 |
| tayoḥ samaṃ tīkṣṇacūrṇaṃ mardayetkanyakādravaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 276.1 |
| kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ / | Kontext |