RArṇ, 17, 91.2 |
tattālaṃ melayettāre drutaṃ siktena vedhayet // | Kontext |
RCūM, 14, 103.2 |
dhmātvā siktvā jalaiḥ samyak pūrvavat kaṇḍayet khalu // | Kontext |
RKDh, 1, 2, 23.1 |
atraviśeṣaḥ jalena siktāścettarhi kokilāḥ anyathā tu pāvakocchiṣṭāḥ / | Kontext |
RRÃ…, R.kh., 5, 12.1 |
pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ / | Kontext |
RRÃ…, R.kh., 5, 30.0 |
vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet // | Kontext |
RRÃ…, R.kh., 7, 33.1 |
ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ / | Kontext |
RRÃ…, V.kh., 19, 14.2 |
varṣopalāṃstu tenaiva siktānpacyācca pūrvavat / | Kontext |
RRÃ…, V.kh., 19, 16.2 |
varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat / | Kontext |
RRÃ…, V.kh., 19, 59.2 |
punastāpyaṃ punaḥ secyaṃ dravo yāvadviśuṣyati / | Kontext |
RRS, 11, 109.2 |
munikanakanāgasarpair dantyātha siñcyācca tanmadhyam // | Kontext |
ŚdhSaṃh, 2, 11, 82.2 |
ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā // | Kontext |