| RArṇ, 17, 91.2 |
| tattālaṃ melayettāre drutaṃ siktena vedhayet // | Kontext |
| RCūM, 14, 103.2 |
| dhmātvā siktvā jalaiḥ samyak pūrvavat kaṇḍayet khalu // | Kontext |
| RKDh, 1, 2, 23.1 |
| atraviśeṣaḥ jalena siktāścettarhi kokilāḥ anyathā tu pāvakocchiṣṭāḥ / | Kontext |
| RRÅ, R.kh., 5, 12.1 |
| pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ / | Kontext |
| RRÅ, R.kh., 5, 30.0 |
| vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet // | Kontext |
| RRÅ, R.kh., 7, 33.1 |
| ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 19, 14.2 |
| varṣopalāṃstu tenaiva siktānpacyācca pūrvavat / | Kontext |
| RRÅ, V.kh., 19, 16.2 |
| varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat / | Kontext |
| RRÅ, V.kh., 19, 59.2 |
| punastāpyaṃ punaḥ secyaṃ dravo yāvadviśuṣyati / | Kontext |
| RRS, 11, 109.2 |
| munikanakanāgasarpair dantyātha siñcyācca tanmadhyam // | Kontext |
| ŚdhSaṃh, 2, 11, 82.2 |
| ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā // | Kontext |