| ÅK, 1, 25, 24.2 |
| pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // | Kontext |
| ÅK, 1, 26, 158.2 |
| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // | Kontext |
| BhPr, 1, 8, 84.2 |
| tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate // | Kontext |
| BhPr, 2, 3, 10.2 |
| evaṃ saptapuṭair hema nirutthaṃ bhasma jāyate // | Kontext |
| BhPr, 2, 3, 83.2 |
| dvātriṃśadbhiḥ puṭairnāgo nirutthaṃ bhasma jāyate // | Kontext |
| BhPr, 2, 3, 153.2 |
| dolāyantre'mlasaṃyukte jāyate svedito rasaḥ // | Kontext |
| BhPr, 2, 3, 178.1 |
| evamekapuṭenaiva sūtakaṃ bhasma jāyate / | Kontext |
| RAdhy, 1, 46.2 |
| tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ // | Kontext |
| RAdhy, 1, 69.2 |
| vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ // | Kontext |
| RAdhy, 1, 76.1 |
| svedanair vahnir utpanno raso jāto bubhukṣitaḥ / | Kontext |
| RAdhy, 1, 89.1 |
| atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ / | Kontext |
| RAdhy, 1, 116.2 |
| svedena dīnadīpto'sau grāsārthī jāyate sūtaḥ // | Kontext |
| RAdhy, 1, 150.2 |
| pāśito rāgasahano jāto rāgaśca jīryati // | Kontext |
| RAdhy, 1, 169.1 |
| jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ / | Kontext |
| RAdhy, 1, 174.2 |
| kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat // | Kontext |
| RAdhy, 1, 287.1 |
| vidhinā tripatho jātyo hīrako jāyate sphuṭam / | Kontext |
| RAdhy, 1, 367.1 |
| dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ / | Kontext |
| RAdhy, 1, 370.2 |
| evaṃ niṣpadyate bandhaḥ sūtaḥ ṣoṭaśca jāyate // | Kontext |
| RAdhy, 1, 435.2 |
| gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ // | Kontext |
| RAdhy, 1, 438.1 |
| ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ / | Kontext |
| RAdhy, 1, 450.1 |
| vaktraṃ sūtasya saṃjātaṃ sūto jātaśca rākṣasaḥ / | Kontext |
| RArṇ, 10, 47.0 |
| nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet // | Kontext |
| RArṇ, 10, 51.2 |
| saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ // | Kontext |
| RArṇ, 10, 59.3 |
| svedanāddīpito devi grāsārthī jāyate rasaḥ // | Kontext |
| RArṇ, 11, 36.2 |
| mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate // | Kontext |
| RArṇ, 11, 72.1 |
| jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ / | Kontext |
| RArṇ, 11, 95.2 |
| baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ // | Kontext |
| RArṇ, 11, 149.1 |
| agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt / | Kontext |
| RArṇ, 11, 154.2 |
| bhramet pradakṣiṇāvartaḥ koṭivedhī ca jāyate // | Kontext |
| RArṇ, 12, 15.3 |
| tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // | Kontext |
| RArṇ, 12, 22.0 |
| tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ // | Kontext |
| RArṇ, 12, 24.2 |
| kālikārahitaṃ tena jāyate kanakaprabham // | Kontext |
| RArṇ, 12, 39.1 |
| nirgandhā jāyate sā tu ghātayettadrasāyanam / | Kontext |
| RArṇ, 12, 55.2 |
| daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate // | Kontext |
| RArṇ, 12, 63.2 |
| kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // | Kontext |
| RArṇ, 12, 82.2 |
| divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ // | Kontext |
| RArṇ, 12, 215.2 |
| gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate // | Kontext |
| RArṇ, 12, 290.2 |
| yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param // | Kontext |
| RArṇ, 12, 300.2 |
| valīpalitanirmuktaḥ sahasrāyuśca jāyate // | Kontext |
| RArṇ, 12, 333.1 |
| tṛtīyasāraṇāyogājjāyate lakṣavedhinī / | Kontext |
| RArṇ, 12, 333.2 |
| taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // | Kontext |
| RArṇ, 12, 363.2 |
| ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate // | Kontext |
| RArṇ, 12, 379.1 |
| sāraṇākramayogena navīnaṃ jāyate vapuḥ / | Kontext |
| RArṇ, 14, 6.3 |
| khoṭastu jāyate devi śatavedhī mahārasaḥ // | Kontext |
| RArṇ, 14, 42.2 |
| yāvacchakrodayaprakhyo jāyate sa rasaḥ priye // | Kontext |
| RArṇ, 14, 55.1 |
| varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate / | Kontext |
| RArṇ, 14, 86.2 |
| puṭena jāyeta bhasma sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 14, 95.2 |
| tataśca jāyate bhasma śaṅkhakundendusaṃnibham // | Kontext |
| RArṇ, 14, 99.1 |
| tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam / | Kontext |
| RArṇ, 14, 104.1 |
| tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham / | Kontext |
| RArṇ, 14, 116.2 |
| tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // | Kontext |
| RArṇ, 14, 118.2 |
| tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham // | Kontext |
| RArṇ, 14, 120.2 |
| tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // | Kontext |
| RArṇ, 15, 18.3 |
| tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham // | Kontext |
| RArṇ, 15, 23.2 |
| ekatra mardayet tāvad yāvadbhasma tu jāyate // | Kontext |
| RArṇ, 15, 53.2 |
| śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate // | Kontext |
| RArṇ, 15, 96.2 |
| tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 15, 132.2 |
| khoṭastu jāyate devi sudhmātaḥ khadirāgninā // | Kontext |
| RArṇ, 15, 147.1 |
| khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhayet / | Kontext |
| RArṇ, 15, 172.2 |
| akṣīṇo milate hemni samāvartastu jāyate // | Kontext |
| RArṇ, 15, 206.2 |
| chattrī pataṃgī durdrāvī durmelī naiva jāyate / | Kontext |
| RArṇ, 16, 32.0 |
| indragopakasaṃkāśaṃ jāyate nātra saṃśayaḥ // | Kontext |
| RArṇ, 16, 72.2 |
| nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ // | Kontext |
| RArṇ, 16, 82.1 |
| tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam / | Kontext |
| RArṇ, 17, 4.1 |
| dviguṇena tato hemnā jāyate pratisāritam / | Kontext |
| RArṇ, 17, 4.2 |
| tatastriguṇahemnā tu jāyate cānusāritam // | Kontext |
| RArṇ, 17, 20.2 |
| yāvattu jāyate raktaṃ tāraṃ caiva na saṃśayaḥ // | Kontext |
| RArṇ, 17, 50.2 |
| tṛtīye pādabhāgena tārāriṣṭaṃ tu jāyate // | Kontext |
| RArṇ, 17, 71.2 |
| rañjayet trīṇi vārāṇi jāyate hema śobhanam // | Kontext |
| RArṇ, 17, 72.3 |
| andhamūṣāgataṃ dhmātaṃ jāyate hema śobhanam // | Kontext |
| RArṇ, 17, 78.3 |
| tannāgaṃ jāyate divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RArṇ, 17, 100.0 |
| pādam etat surāsekair jāyate nakhapāṇḍuram // | Kontext |
| RArṇ, 17, 113.2 |
| śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate // | Kontext |
| RArṇ, 17, 115.2 |
| viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // | Kontext |
| RArṇ, 17, 122.2 |
| jāyate kanakaṃ divyaṃ dvivarṇotkarṣaṇaṃ bhavet // | Kontext |
| RArṇ, 17, 123.2 |
| raktataile niṣektavyaṃ jāyate hema śobhanam // | Kontext |
| RArṇ, 17, 129.2 |
| āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham // | Kontext |
| RArṇ, 6, 2.3 |
| mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam / | Kontext |
| RArṇ, 6, 13.2 |
| tridinaṃ svedayed devi jāyate doṣavarjitam // | Kontext |
| RArṇ, 6, 22.2 |
| koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham // | Kontext |
| RArṇ, 6, 23.2 |
| abhrakaṃ vāpitaṃ devi jāyate jalasannibham // | Kontext |
| RArṇ, 6, 29.2 |
| śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ // | Kontext |
| RArṇ, 6, 106.2 |
| susvinnā iva jāyante mṛdutvamupajāyate // | Kontext |
| RArṇ, 6, 112.1 |
| yāmadvayena tadvajraṃ jāyate mṛdu niścitam / | Kontext |
| RArṇ, 6, 113.3 |
| tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt // | Kontext |
| RArṇ, 6, 119.2 |
| dolāyāṃ svedayeddevi jāyate rasavad yathā // | Kontext |
| RArṇ, 6, 122.3 |
| puṭapākena taccūrṇaṃ jāyate salilaṃ yathā // | Kontext |
| RArṇ, 6, 137.2 |
| svedanājjāyate devi vaikrāntaṃ rasasaṃnibham // | Kontext |
| RArṇ, 7, 4.2 |
| te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ // | Kontext |
| RArṇ, 7, 30.2 |
| śuddho doṣavinirmuktaḥ pītavarṇastu jāyate // | Kontext |
| RArṇ, 7, 73.2 |
| śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ // | Kontext |
| RArṇ, 7, 145.2 |
| nirmalāni ca jāyante harabījopamāni ca // | Kontext |
| RājNigh, 13, 205.2 |
| yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ // | Kontext |
| RCint, 3, 12.4 |
| jāyate kāryakartā ca hy anyathā kāryanāśanaḥ // | Kontext |
| RCint, 3, 56.1 |
| tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ / | Kontext |
| RCint, 3, 117.2 |
| etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ // | Kontext |
| RCint, 3, 138.1 |
| rañjitaṃ jāyate tattu rasarājasya rañjanam / | Kontext |
| RCint, 3, 166.2 |
| rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ // | Kontext |
| RCint, 3, 184.2 |
| pītāntaṃ vamanaṃ tena jāyate kleśavarjitam // | Kontext |
| RCint, 3, 201.2 |
| trisaptāhādvarārohe kāmāndho jāyate naraḥ // | Kontext |
| RCint, 4, 29.1 |
| sarvarogaharaṃ vyoma jāyate yogavāhakam / | Kontext |
| RCint, 4, 36.2 |
| goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ // | Kontext |
| RCint, 5, 13.2 |
| trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam // | Kontext |
| RCint, 6, 23.2 |
| svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate // | Kontext |
| RCint, 6, 45.2 |
| āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam // | Kontext |
| RCint, 6, 54.3 |
| evaṃ saptapuṭairnāgaḥ sindūro jāyate dhruvam // | Kontext |
| RCint, 7, 70.2 |
| muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // | Kontext |
| RCint, 8, 194.2 |
| śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram // | Kontext |
| RCint, 8, 195.1 |
| madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai / | Kontext |
| RCint, 8, 216.1 |
| dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ / | Kontext |
| RCūM, 10, 16.2 |
| nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale // | Kontext |
| RCūM, 10, 28.1 |
| guṇavajjāyate'tyarthaṃ paraṃ pācanadīpanam / | Kontext |
| RCūM, 10, 135.1 |
| kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham / | Kontext |
| RCūM, 11, 110.2 |
| śoṣito bhāvayitvā ca nirdoṣo jāyate khalu // | Kontext |
| RCūM, 14, 17.2 |
| jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // | Kontext |
| RCūM, 14, 21.1 |
| puṭitaṃ daśavāreṇa nirjīvaṃ hema jāyate / | Kontext |
| RCūM, 14, 46.1 |
| pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate / | Kontext |
| RCūM, 14, 106.2 |
| śoṇitaṃ jāyate bhasma kṛtasindūravibhramam // | Kontext |
| RCūM, 14, 112.2 |
| puṭed viṃśativāreṇa nirutthaṃ jāyate dhruvam // | Kontext |
| RCūM, 14, 117.2 |
| viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate // | Kontext |
| RCūM, 14, 124.2 |
| piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu // | Kontext |
| RCūM, 14, 125.2 |
| pūrvavanmārayellohaṃ jāyate guṇavattaram // | Kontext |
| RCūM, 14, 153.1 |
| raktaṃ tajjāyate bhasma kapotacchāyameva ca / | Kontext |
| RCūM, 14, 153.2 |
| nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam // | Kontext |
| RCūM, 14, 212.2 |
| ghṛtavajjāyate styānaṃ tatsarvamiti kathyate // | Kontext |
| RCūM, 15, 9.1 |
| ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ / | Kontext |
| RCūM, 16, 45.1 |
| jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / | Kontext |
| RCūM, 16, 45.2 |
| taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam // | Kontext |
| RCūM, 16, 88.1 |
| jāraṇājjāyate tena drutamāṇikyasannibhaḥ / | Kontext |
| RCūM, 16, 95.2 |
| jāyate trijagatpūjyaś cintāmaṇisamodayaḥ // | Kontext |
| RCūM, 4, 26.2 |
| pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // | Kontext |
| RCūM, 5, 105.2 |
| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // | Kontext |
| RHT, 14, 1.2 |
| kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema // | Kontext |
| RHT, 14, 9.3 |
| jāyeta śuklavarṇo dhūmarodhena tābhyāṃ vā // | Kontext |
| RHT, 15, 3.2 |
| drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati // | Kontext |
| RHT, 2, 18.2 |
| svedena dīpito'sau grāsārthī jāyate sūtaḥ // | Kontext |
| RHT, 3, 2.2 |
| avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ // | Kontext |
| RHT, 4, 13.1 |
| yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati / | Kontext |
| RHT, 5, 13.2 |
| jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca // | Kontext |
| RHT, 5, 38.2 |
| taile magnaṃ kṛtvā nirnāgaṃ jāyate kṣipram // | Kontext |
| RHT, 5, 43.2 |
| pakvaṃ taile vaṭakaṃ nirvaṅgaṃ jāyate nūnam // | Kontext |
| RHT, 8, 15.2 |
| triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ // | Kontext |
| RMañj, 1, 26.2 |
| jāyate śuddhasūto'yaṃ yojayet sarvakarmasu // | Kontext |
| RMañj, 3, 53.2 |
| sarvarogaharaṃ vyoma jāyate yogavāhakam // | Kontext |
| RMañj, 3, 61.2 |
| goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham // | Kontext |
| RMañj, 5, 11.1 |
| anena vidhinā svarṇaṃ nirutthaṃ jāyate'mitam / | Kontext |
| RMañj, 5, 55.1 |
| tīkṣṇaṃ muṇḍaṃ kāntalohaṃ nirutthaṃ jāyate mṛtam / | Kontext |
| RPSudh, 1, 17.2 |
| jāyate ruciraḥ sākṣāducyate pāradaḥ svayam // | Kontext |
| RPSudh, 1, 18.2 |
| kṣatriyo vaiśyaśūdrau ca caturṇāṃ jāyate khalu // | Kontext |
| RPSudh, 1, 19.1 |
| śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ / | Kontext |
| RPSudh, 1, 44.3 |
| nirmalatvam avāpnoti granthibhedaśca jāyate // | Kontext |
| RPSudh, 1, 65.3 |
| dinatrayaṃ sveditaśca vīryavānapi jāyate // | Kontext |
| RPSudh, 1, 90.2 |
| biḍena ṣoḍaśāṃśena kṣudhito jāyate rasaḥ // | Kontext |
| RPSudh, 1, 106.2 |
| jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ // | Kontext |
| RPSudh, 1, 139.2 |
| yena vijñātamātreṇa vedhajño jāyate naraḥ // | Kontext |
| RPSudh, 2, 13.2 |
| navanītasamas tena jāyate pāradastataḥ // | Kontext |
| RPSudh, 2, 33.1 |
| kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ / | Kontext |
| RPSudh, 2, 79.3 |
| jāyate nātra saṃdeho baddhaḥ śivasamo bhavet // | Kontext |
| RPSudh, 3, 64.3 |
| jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet // | Kontext |
| RPSudh, 4, 7.1 |
| rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate / | Kontext |
| RPSudh, 4, 13.1 |
| guruṇā kathitaṃ samyak nirutthaṃ jāyate dhruvam / | Kontext |
| RPSudh, 4, 15.2 |
| mriyate nātra saṃdeho nirutthaṃ bhasma jāyate // | Kontext |
| RPSudh, 4, 19.2 |
| jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam / | Kontext |
| RPSudh, 4, 20.3 |
| yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate / | Kontext |
| RPSudh, 4, 39.2 |
| pañcadoṣavinirmuktaṃ śulbaṃ tenaiva jāyate // | Kontext |
| RPSudh, 4, 71.1 |
| jāyate sarvarogānāṃ sevitaṃ palitāpaham / | Kontext |
| RPSudh, 4, 91.1 |
| hemaprabhaṃ mṛtaṃ baṃgaṃ jāyate rasavaṅgakam / | Kontext |
| RPSudh, 4, 100.3 |
| raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet // | Kontext |
| RPSudh, 4, 101.1 |
| jāyate sarvakāryeṣu rogocchedakaraṃ sadā / | Kontext |
| RPSudh, 4, 111.2 |
| jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Kontext |
| RPSudh, 5, 15.1 |
| kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam / | Kontext |
| RPSudh, 5, 22.2 |
| kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam // | Kontext |
| RPSudh, 5, 25.2 |
| sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ // | Kontext |
| RPSudh, 5, 84.2 |
| yadā raktaṃ dhātunibhaṃ jāyate niṃbukadravaiḥ // | Kontext |
| RPSudh, 5, 89.2 |
| tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ // | Kontext |
| RPSudh, 5, 109.1 |
| agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam / | Kontext |
| RPSudh, 6, 31.2 |
| jāyate nātra saṃdeho hyanubhūtaṃ mayā khalu // | Kontext |
| RPSudh, 6, 91.2 |
| trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ // | Kontext |
| RRÅ, R.kh., 2, 10.1 |
| jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi / | Kontext |
| RRÅ, R.kh., 6, 13.1 |
| niścandraṃ jāyate hyabhraṃ yathā doṣeṣu yojayet / | Kontext |
| RRÅ, R.kh., 6, 15.1 |
| niścandraṃ jāyate hyabhraṃ jarāmṛtyurujāpaham / | Kontext |
| RRÅ, R.kh., 6, 29.1 |
| tato gajapure pācyaṃ niścandraṃ jāyate'bhrakam / | Kontext |
| RRÅ, R.kh., 8, 19.1 |
| nirutthaṃ jāyate bhasma gandhaṃ deyaṃ puṭe puṭe / | Kontext |
| RRÅ, R.kh., 8, 24.2 |
| nirutthaṃ jāyate bhasma tattadyogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 8, 44.1 |
| puṭair viṃśatibhirbhasma jāyate nātra saṃśayaḥ / | Kontext |
| RRÅ, R.kh., 8, 45.0 |
| jāyate tadvidhānena sarvarogāpahārakam // | Kontext |
| RRÅ, R.kh., 8, 100.1 |
| gajākhye jāyate bhasma catvāriṃśativaṅgakam / | Kontext |
| RRÅ, R.kh., 9, 32.2 |
| nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇādimuṇḍakam // | Kontext |
| RRÅ, R.kh., 9, 50.1 |
| kāntaṃ tīkṣṇaṃ tathā muṇḍaṃ nirutthaṃ jāyate mṛtam / | Kontext |
| RRÅ, V.kh., 10, 20.2 |
| pakvabījasya vārāṃstrīn rañjitaṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 10, 24.3 |
| trisaptadhā pakvabījaṃ rañjate jāyate śubham // | Kontext |
| RRÅ, V.kh., 10, 34.2 |
| tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam // | Kontext |
| RRÅ, V.kh., 10, 37.2 |
| rañjitaṃ jāyate tattu rasarājasya rañjakam // | Kontext |
| RRÅ, V.kh., 11, 10.3 |
| dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ // | Kontext |
| RRÅ, V.kh., 11, 18.2 |
| ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ // | Kontext |
| RRÅ, V.kh., 11, 34.2 |
| pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ // | Kontext |
| RRÅ, V.kh., 12, 11.2 |
| taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ // | Kontext |
| RRÅ, V.kh., 12, 69.2 |
| pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ // | Kontext |
| RRÅ, V.kh., 13, 35.1 |
| jāyate tatsamuddhṛtya dhautasattvamidaṃ bhavet / | Kontext |
| RRÅ, V.kh., 14, 49.1 |
| kukkuṭāṇḍanibhaṃ baddhaṃ jāyate cūrṇayetpunaḥ / | Kontext |
| RRÅ, V.kh., 15, 68.2 |
| baddharāgastadā sūto jāyate kuṃkumaprabhaḥ // | Kontext |
| RRÅ, V.kh., 16, 94.2 |
| tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai // | Kontext |
| RRÅ, V.kh., 17, 37.2 |
| tatpunarjāyate baddho vāpo deyaḥ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 17, 50.0 |
| jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati // | Kontext |
| RRÅ, V.kh., 18, 103.2 |
| svarṇavajrāvaśeṣaṃ tadyāvajjātaṃ samuddharet // | Kontext |
| RRÅ, V.kh., 18, 114.2 |
| jāyate ca yathāśaktyā tataḥ sāryaṃ krameṇa vai // | Kontext |
| RRÅ, V.kh., 18, 138.2 |
| tatsarvaṃ jāyate khoṭaṃ sauvīraṃ kācaṭaṃkaṇam // | Kontext |
| RRÅ, V.kh., 18, 139.1 |
| dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam / | Kontext |
| RRÅ, V.kh., 18, 147.3 |
| jāyate rasarājo'yaṃ kurute kanakaṃ śubham // | Kontext |
| RRÅ, V.kh., 18, 158.3 |
| jāyate kuṃkumābhastu rasendro balavattaraḥ // | Kontext |
| RRÅ, V.kh., 18, 180.2 |
| śabdavedhī rasendro'yaṃ jāyate khegatipradaḥ // | Kontext |
| RRÅ, V.kh., 19, 3.1 |
| mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai / | Kontext |
| RRÅ, V.kh., 19, 8.2 |
| indranīlāni tānyeva jāyante nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 19, 82.2 |
| mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam // | Kontext |
| RRÅ, V.kh., 19, 83.3 |
| ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit // | Kontext |
| RRÅ, V.kh., 19, 96.3 |
| karpūraṃ jāyate divyaṃ yathā bījaṃ na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 20, 9.2 |
| jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ // | Kontext |
| RRÅ, V.kh., 20, 22.2 |
| rasendro jāyate baddho hyakṣīṇo nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 20, 38.2 |
| tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 52.2 |
| pūrvavatpuṭapākena pārado jāyate mṛtaḥ // | Kontext |
| RRÅ, V.kh., 20, 74.2 |
| tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ // | Kontext |
| RRÅ, V.kh., 3, 60.1 |
| komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 3, 81.1 |
| trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam / | Kontext |
| RRÅ, V.kh., 3, 101.2 |
| niścandraṃ jāyate hyabhraṃ yojanīyaṃ rasāyane // | Kontext |
| RRÅ, V.kh., 4, 11.2 |
| tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RRÅ, V.kh., 4, 22.1 |
| jāyate piṣṭikā divyā sarvakāmaphalapradā / | Kontext |
| RRÅ, V.kh., 4, 35.2 |
| tataḥ piṣṭīṃ samuddhṛtya stambhitā jāyate dhruvam // | Kontext |
| RRÅ, V.kh., 4, 47.2 |
| tattāraṃ jāyate svarṇaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 4, 56.1 |
| jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet / | Kontext |
| RRÅ, V.kh., 4, 63.1 |
| tannāgaṃ vidyudābhāsaṃ jāyate tena vedhayet / | Kontext |
| RRÅ, V.kh., 4, 75.2 |
| evaṃ śatapuṭaiḥ pakvaṃ jāyate padmarāgavat // | Kontext |
| RRÅ, V.kh., 4, 77.1 |
| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 4, 90.1 |
| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 4, 114.2 |
| indragopakasaṃkāśaṃ jāyate pūjayecchivam // | Kontext |
| RRÅ, V.kh., 4, 155.1 |
| tacchulbaṃ kālikāhīnaṃ jāyate śukatuṇḍavat / | Kontext |
| RRÅ, V.kh., 4, 158.2 |
| jāyate kanakaṃ divyaṃ purā nāgārjunoditam // | Kontext |
| RRÅ, V.kh., 5, 35.1 |
| kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam / | Kontext |
| RRÅ, V.kh., 5, 40.1 |
| tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham / | Kontext |
| RRÅ, V.kh., 5, 41.1 |
| tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 5, 43.2 |
| tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 6, 17.1 |
| tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 6, 25.1 |
| tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 6, 28.1 |
| jāyate kanakaṃ divyaṃ tannāgaṃ devabhūṣaṇam / | Kontext |
| RRÅ, V.kh., 6, 45.1 |
| sa sūto jāyate khoṭaścandrārke drāvite kṣipet / | Kontext |
| RRÅ, V.kh., 6, 91.2 |
| dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam // | Kontext |
| RRÅ, V.kh., 7, 22.2 |
| tacchuddhaṃ jāyate khoṭam abhīkṣṇaṃ nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 7, 31.2 |
| rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 7, 96.2 |
| jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate // | Kontext |
| RRÅ, V.kh., 7, 108.2 |
| puṭaṃ deyaṃ prayatnena jāyate sindūraprabham // | Kontext |
| RRÅ, V.kh., 7, 122.2 |
| jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt // | Kontext |
| RRÅ, V.kh., 8, 54.1 |
| aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ / | Kontext |
| RRÅ, V.kh., 8, 59.1 |
| tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate / | Kontext |
| RRÅ, V.kh., 8, 107.2 |
| tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 8, 118.3 |
| tattāraṃ jāyate śuddhaṃ himakundendusannibham / | Kontext |
| RRÅ, V.kh., 8, 140.2 |
| tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet // | Kontext |
| RRÅ, V.kh., 9, 72.2 |
| jāyate bhasma sūto'yaṃ sarvakarmasu yojayet // | Kontext |
| RRÅ, V.kh., 9, 104.2 |
| tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate // | Kontext |
| RRÅ, V.kh., 9, 107.2 |
| daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham // | Kontext |
| RRÅ, V.kh., 9, 131.1 |
| ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti / | Kontext |
| RRÅ, V.kh., 9, 131.2 |
| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Kontext |
| RRS, 10, 11.2 |
| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // | Kontext |
| RRS, 11, 50.2 |
| kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt // | Kontext |
| RRS, 2, 16.2 |
| nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale // | Kontext |
| RRS, 2, 42.2 |
| guṇavajjāyate 'tyarthaṃ paraṃ pācanadīpanam // | Kontext |
| RRS, 2, 80.2 |
| kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham / | Kontext |
| RRS, 2, 146.2 |
| śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate // | Kontext |
| RRS, 3, 27.2 |
| śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam // | Kontext |
| RRS, 3, 152.2 |
| śoṣito bhāvayitvā ca nirdoṣo jāyate khalu // | Kontext |
| RRS, 5, 15.3 |
| jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // | Kontext |
| RRS, 5, 36.2 |
| triṃśadvāreṇa tattāraṃ bhasmasājjāyatetarām // | Kontext |
| RRS, 5, 37.2 |
| mārayetpuṭayogena nirutthaṃ jāyate dhruvam // | Kontext |
| RRS, 5, 39.2 |
| caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam // | Kontext |
| RRS, 5, 49.3 |
| pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate // | Kontext |
| RRS, 5, 118.3 |
| śoṇitaṃ jāyate bhasma kṛtasindūravibhramam // | Kontext |
| RRS, 5, 135.3 |
| kāntaṃ tīkṣṇaṃ ca muṃḍaṃ ca nirutthaṃ jāyate mṛtam // | Kontext |
| RRS, 5, 151.3 |
| taccūrṇaṃ jāyate peṣyaṃ maṇḍūro'yaṃ prayojayet // | Kontext |
| RRS, 5, 178.1 |
| raktaṃ tajjāyate bhasma kapotacchāyameva vā / | Kontext |
| RRS, 5, 178.2 |
| nāgaṃ doṣavinirmuktaṃ jāyate'tirasāyanam // | Kontext |
| RRS, 5, 183.2 |
| mārayetpuṭayogena nirutthaṃ jāyate tathā // | Kontext |
| RRS, 5, 192.0 |
| evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā // | Kontext |
| RRS, 8, 23.2 |
| pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // | Kontext |
| RSK, 2, 42.1 |
| catuḥṣaṣṭipuṭaireva jāyate padmarāgavat / | Kontext |
| ŚdhSaṃh, 2, 11, 7.1 |
| nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 38.1 |
| ekamekapuṭenaiva jāyate bhasma sūtakam / | Kontext |