| ÅK, 1, 25, 24.1 |
| lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext |
| ÅK, 1, 25, 40.1 |
| vidyādharākhyayantrasthād ārdrakadravamarditāt / | Kontext |
| BhPr, 2, 3, 64.2 |
| svāṅgaśītaṃ samuddhṛtya mardayecchūraṇadravaiḥ // | Kontext |
| BhPr, 2, 3, 94.2 |
| mardayetkanyakādravair yāmayugmaṃ tataḥ puṭet / | Kontext |
| BhPr, 2, 3, 97.1 |
| dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ / | Kontext |
| BhPr, 2, 3, 108.2 |
| mātuluṅgadravair vātha jambīrasya dravaiḥ pacet // | Kontext |
| BhPr, 2, 3, 108.2 |
| mātuluṅgadravair vātha jambīrasya dravaiḥ pacet // | Kontext |
| BhPr, 2, 3, 112.1 |
| karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam / | Kontext |
| BhPr, 2, 3, 122.2 |
| samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ // | Kontext |
| BhPr, 2, 3, 159.2 |
| citrakorṇāniśākṣārakanyārkakanakadravaiḥ // | Kontext |
| BhPr, 2, 3, 210.2 |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ / | Kontext |
| BhPr, 2, 3, 220.2 |
| dolāyantreṇa māsaikaṃ tataḥ kūṣmāṇḍajadravaiḥ // | Kontext |
| RAdhy, 1, 180.2 |
| kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet // | Kontext |
| RAdhy, 1, 182.1 |
| tatsūtaṃ mardayet khalve jambīrotthadravairdinam / | Kontext |
| RAdhy, 1, 183.2 |
| sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham // | Kontext |
| RAdhy, 1, 186.2 |
| tadvajjambīrajair dravair dinaikaṃ dhūmasārakam // | Kontext |
| RAdhy, 1, 188.2 |
| jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam // | Kontext |
| RAdhy, 1, 189.1 |
| jepālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam / | Kontext |
| RAdhy, 1, 189.2 |
| saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam // | Kontext |
| RAdhy, 1, 190.1 |
| etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ / | Kontext |
| RArṇ, 11, 23.1 |
| sṛṣṭitrayodakakaṇātumburudravamarditam / | Kontext |
| RArṇ, 11, 32.2 |
| ekaikasya dravaireva puṭaikaikaṃ pradāpayet // | Kontext |
| RArṇ, 12, 131.2 |
| kāśmīradravatulyaṃ hi jāyate kanakaṃ dhruvam // | Kontext |
| RArṇ, 14, 115.2 |
| ekatra mardayet khalle oṣadhīdravasaṃyutam // | Kontext |
| RArṇ, 16, 17.3 |
| oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet // | Kontext |
| RArṇ, 17, 108.1 |
| ghṛtaṃ dadhi payaḥ kṣaudraṃ bilvajambīrakadravaiḥ / | Kontext |
| RArṇ, 17, 126.1 |
| rājāvartasya cūrṇaṃ tu śirīṣakusumadravaiḥ / | Kontext |
| RArṇ, 6, 135.1 |
| vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam / | Kontext |
| RArṇ, 7, 21.2 |
| athavā goghṛtenāpi triphaladvyārdrakadravaiḥ / | Kontext |
| RArṇ, 7, 76.2 |
| dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ // | Kontext |
| RArṇ, 9, 6.1 |
| ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ / | Kontext |
| RArṇ, 9, 9.1 |
| ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ / | Kontext |
| RArṇ, 9, 15.1 |
| jambīrāmlena pacanaṃ śigrumūladraveṇa ca / | Kontext |
| RCint, 3, 7.2 |
| sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ // | Kontext |
| RCint, 3, 8.3 |
| jambīradravasaṃyuktair nāgadoṣāpanuttaye // | Kontext |
| RCint, 3, 62.2 |
| jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam // | Kontext |
| RCint, 3, 63.1 |
| nistuṣaṃ jayapālaṃ ca mūlakānāṃ dravairdinam / | Kontext |
| RCint, 3, 64.1 |
| etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ / | Kontext |
| RCint, 3, 75.2 |
| śigrumūladravais tadvaddagdhaṃ śaṅkhaṃ vibhāvayet // | Kontext |
| RCint, 4, 18.2 |
| arkakṣīraudanaṃ mardyamarkamūladraveṇa vā // | Kontext |
| RCint, 5, 9.2 |
| mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret // | Kontext |
| RCint, 5, 10.1 |
| gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam / | Kontext |
| RCint, 6, 29.2 |
| tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / | Kontext |
| RCint, 6, 51.1 |
| nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat / | Kontext |
| RCint, 6, 54.2 |
| puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet / | Kontext |
| RCint, 6, 59.2 |
| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // | Kontext |
| RCint, 7, 95.1 |
| jayantikādrave dolāyantre śudhyenmanaḥśilā / | Kontext |
| RCint, 7, 104.2 |
| mātuluṅgarasairvāpi jambīrotthadraveṇa vā // | Kontext |
| RCint, 7, 113.1 |
| taddravairdolikāyantre divasaṃ pācayet sudhīḥ / | Kontext |
| RCint, 7, 122.1 |
| nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam / | Kontext |
| RCint, 8, 34.2 |
| bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre // | Kontext |
| RCint, 8, 48.1 |
| āṭarūṣaḥ kākamācī dravairāsāṃ vimardayet / | Kontext |
| RCint, 8, 53.1 |
| bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ / | Kontext |
| RCint, 8, 252.1 |
| melitaṃ devadeveśi marditaṃ kanyakādravaiḥ / | Kontext |
| RCūM, 10, 57.1 |
| nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu / | Kontext |
| RCūM, 10, 65.2 |
| mriyate'ṣṭapuṭair gandhanimbūkadravasaṃyutaḥ // | Kontext |
| RCūM, 10, 76.1 |
| lakucadravagandhāśmaṭaṅkaṇena samanvitam / | Kontext |
| RCūM, 10, 77.1 |
| nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / | Kontext |
| RCūM, 10, 143.2 |
| nimbudraveṇa saṃmardya prapuṭeddaśavārakam // | Kontext |
| RCūM, 11, 68.1 |
| añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ / | Kontext |
| RCūM, 11, 113.1 |
| sādhāraṇarasāḥ sarve mātuluṅgadravāmbunā / | Kontext |
| RCūM, 12, 32.2 |
| kulatthakvāthasaṃyuktalakucadravapiṣṭayā // | Kontext |
| RCūM, 14, 34.1 |
| lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet / | Kontext |
| RCūM, 14, 73.2 |
| kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam // | Kontext |
| RCūM, 14, 109.1 |
| matsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ / | Kontext |
| RCūM, 14, 186.2 |
| nimbudravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak // | Kontext |
| RCūM, 4, 49.1 |
| nīlajyotirdravaiḥ samyag daśavārāṇi ḍhālayet / | Kontext |
| RCūM, 5, 72.2 |
| jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ // | Kontext |
| RMañj, 1, 22.2 |
| mardayettaṃ tathā khalve jambīrotthadravairdinam // | Kontext |
| RMañj, 1, 28.2 |
| jambīrotthadravair yāmaṃ pātyaṃ pātanayantrake // | Kontext |
| RMañj, 1, 32.1 |
| śrīkhaṇḍadevadāruśca kākatuṇḍī jayādravaiḥ / | Kontext |
| RMañj, 1, 32.2 |
| karkoṭīmusalīkanyādravaṃ dattvā vimardayet // | Kontext |
| RMañj, 2, 20.2 |
| gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ // | Kontext |
| RMañj, 2, 33.2 |
| tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ // | Kontext |
| RMañj, 2, 34.1 |
| dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca / | Kontext |
| RMañj, 3, 88.1 |
| taddravair dolakāyantre divasaṃ pācayet sudhīḥ / | Kontext |
| RMañj, 3, 95.1 |
| godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu / | Kontext |
| RMañj, 5, 22.1 |
| tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / | Kontext |
| RMañj, 6, 7.1 |
| śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ / | Kontext |
| RMañj, 6, 10.2 |
| dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam // | Kontext |
| RMañj, 6, 41.1 |
| lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ / | Kontext |
| RMañj, 6, 47.2 |
| sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam // | Kontext |
| RMañj, 6, 124.1 |
| rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ / | Kontext |
| RMañj, 6, 144.1 |
| dravaiḥ śālmalimūlotthair mardayet praharadvayam / | Kontext |
| RMañj, 6, 153.2 |
| sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa // | Kontext |
| RMañj, 6, 154.2 |
| susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca // | Kontext |
| RMañj, 6, 183.1 |
| tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ / | Kontext |
| RMañj, 6, 221.2 |
| tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ // | Kontext |
| RMañj, 6, 296.1 |
| śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam / | Kontext |
| RMañj, 6, 298.2 |
| vālukāyaṃtramadhye tu drave jīrṇe samuddharet // | Kontext |
| RMañj, 6, 301.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ / | Kontext |
| RMañj, 6, 302.1 |
| raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam / | Kontext |
| RMañj, 6, 303.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ / | Kontext |
| RMañj, 6, 315.2 |
| maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ // | Kontext |
| RMañj, 6, 323.1 |
| dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam / | Kontext |
| RPSudh, 2, 78.1 |
| vastreṇa poṭalīṃ baddhvā svedayenniṃbukadravaiḥ / | Kontext |
| RPSudh, 2, 86.1 |
| tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ / | Kontext |
| RPSudh, 2, 103.1 |
| samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ / | Kontext |
| RPSudh, 3, 55.1 |
| tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre / | Kontext |
| RPSudh, 3, 63.1 |
| kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ / | Kontext |
| RPSudh, 4, 47.2 |
| jaṃbīrasya draveṇātha cūrṇaṃ cātidravīkṛtam // | Kontext |
| RPSudh, 4, 75.2 |
| lohacūrṇasamaṃ gaṃdhaṃ mardayetkanyakādravaiḥ // | Kontext |
| RPSudh, 5, 84.2 |
| yadā raktaṃ dhātunibhaṃ jāyate niṃbukadravaiḥ // | Kontext |
| RPSudh, 6, 42.2 |
| mūladravaistataḥ pīto hanti kuṣṭhānyanekaśaḥ // | Kontext |
| RRÅ, R.kh., 2, 4.1 |
| mardayettaptakhalve taṃ jambīrotthadravairdinam / | Kontext |
| RRÅ, R.kh., 2, 11.1 |
| śrīkhaṇḍaṃ devadāru ca kākatuṇḍīṃ jayādravaiḥ / | Kontext |
| RRÅ, R.kh., 2, 11.2 |
| karkoṭīmūṣalīkanyādrave dattvā vimardayet / | Kontext |
| RRÅ, R.kh., 2, 13.2 |
| jambīrāṇāṃ dravairvātha pātyaṃ pātālayantrake // | Kontext |
| RRÅ, R.kh., 2, 21.2 |
| taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam // | Kontext |
| RRÅ, R.kh., 2, 24.2 |
| dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ // | Kontext |
| RRÅ, R.kh., 2, 24.2 |
| dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ // | Kontext |
| RRÅ, R.kh., 2, 30.1 |
| taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam / | Kontext |
| RRÅ, R.kh., 2, 38.1 |
| dhānyābhraṃ sūtakaṃ tulyaṃ mardayenmārakadravaiḥ / | Kontext |
| RRÅ, R.kh., 3, 6.1 |
| kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet / | Kontext |
| RRÅ, R.kh., 3, 9.2 |
| liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ // | Kontext |
| RRÅ, R.kh., 3, 11.1 |
| grāse grāse ca tanmardyaṃ jambīrāṇāṃ dravaiḥ dṛḍham / | Kontext |
| RRÅ, R.kh., 3, 16.2 |
| jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam // | Kontext |
| RRÅ, R.kh., 3, 17.1 |
| jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam / | Kontext |
| RRÅ, R.kh., 3, 17.2 |
| saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam // | Kontext |
| RRÅ, R.kh., 3, 18.1 |
| etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ / | Kontext |
| RRÅ, R.kh., 3, 20.2 |
| taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe // | Kontext |
| RRÅ, R.kh., 3, 42.2 |
| taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt // | Kontext |
| RRÅ, R.kh., 4, 8.1 |
| dravaiḥ sitajayantyāśca mardayeddivasatrayam / | Kontext |
| RRÅ, R.kh., 4, 21.1 |
| dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam / | Kontext |
| RRÅ, R.kh., 4, 23.1 |
| tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ / | Kontext |
| RRÅ, R.kh., 4, 42.2 |
| gandhadhūme gate pūryā kākamācīdravaistu sā // | Kontext |
| RRÅ, R.kh., 4, 43.1 |
| drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ / | Kontext |
| RRÅ, R.kh., 4, 43.1 |
| drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ / | Kontext |
| RRÅ, R.kh., 6, 7.2 |
| bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ // | Kontext |
| RRÅ, R.kh., 6, 11.1 |
| punarnavāmeghanādadravair dhānyābhrakaṃ dinam / | Kontext |
| RRÅ, R.kh., 6, 12.1 |
| dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam / | Kontext |
| RRÅ, R.kh., 6, 14.1 |
| pañcaviṃśatpuṭaireva kāsamardyāḥ dravaiḥ pacet / | Kontext |
| RRÅ, R.kh., 6, 28.2 |
| matsyākṣyāḥ karavīrāyāḥ dravaiḥ piṣṭvā tridhā pacet // | Kontext |
| RRÅ, R.kh., 6, 29.2 |
| dhānyābhrakaṃ dravairmardyaṃ matsyākṣītulasīdravaiḥ // | Kontext |
| RRÅ, R.kh., 6, 29.2 |
| dhānyābhrakaṃ dravairmardyaṃ matsyākṣītulasīdravaiḥ // | Kontext |
| RRÅ, R.kh., 6, 34.1 |
| jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet / | Kontext |
| RRÅ, R.kh., 6, 35.1 |
| dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā / | Kontext |
| RRÅ, R.kh., 7, 2.2 |
| jambīrāṇāṃ dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayet punaḥ // | Kontext |
| RRÅ, R.kh., 7, 17.2 |
| karkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ // | Kontext |
| RRÅ, R.kh., 7, 17.2 |
| karkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ // | Kontext |
| RRÅ, R.kh., 7, 20.1 |
| mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ / | Kontext |
| RRÅ, R.kh., 7, 21.2 |
| dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ // | Kontext |
| RRÅ, R.kh., 7, 23.1 |
| mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / | Kontext |
| RRÅ, R.kh., 7, 23.1 |
| mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / | Kontext |
| RRÅ, R.kh., 7, 25.1 |
| dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam / | Kontext |
| RRÅ, R.kh., 7, 35.2 |
| gomūtraistriphalākvāthair bhṛṅgarājadravair jatum // | Kontext |
| RRÅ, R.kh., 8, 28.1 |
| taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe / | Kontext |
| RRÅ, R.kh., 8, 37.1 |
| dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ / | Kontext |
| RRÅ, R.kh., 8, 52.2 |
| jambīrairāranālairvā mṛgadūrvādravaistathā // | Kontext |
| RRÅ, R.kh., 8, 55.2 |
| pāṣāṇabhedīmatsyākṣīdravairdviguṇagandhakaiḥ // | Kontext |
| RRÅ, R.kh., 8, 75.1 |
| nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet / | Kontext |
| RRÅ, R.kh., 8, 81.2 |
| atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ // | Kontext |
| RRÅ, R.kh., 8, 82.2 |
| yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, R.kh., 8, 83.1 |
| daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ / | Kontext |
| RRÅ, R.kh., 8, 94.1 |
| palāśotthadravairvātha golayitvāndhayetpuṭe / | Kontext |
| RRÅ, R.kh., 9, 18.2 |
| dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet // | Kontext |
| RRÅ, R.kh., 9, 19.1 |
| dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 9, 22.2 |
| kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ // | Kontext |
| RRÅ, R.kh., 9, 23.1 |
| ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ / | Kontext |
| RRÅ, R.kh., 9, 23.2 |
| trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham // | Kontext |
| RRÅ, R.kh., 9, 23.2 |
| trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham // | Kontext |
| RRÅ, R.kh., 9, 25.2 |
| dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet // | Kontext |
| RRÅ, R.kh., 9, 26.1 |
| dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ / | Kontext |
| RRÅ, R.kh., 9, 41.1 |
| bhāvayettu dravenaiva puṭānte yāmamātrakam / | Kontext |
| RRÅ, R.kh., 9, 47.2 |
| dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ // | Kontext |
| RRÅ, V.kh., 10, 40.2 |
| puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret // | Kontext |
| RRÅ, V.kh., 10, 41.2 |
| pāṭalīkākatuṇḍyutthaṃ mahārāṣṭrīdravaṃ tathā // | Kontext |
| RRÅ, V.kh., 10, 61.2 |
| sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ / | Kontext |
| RRÅ, V.kh., 10, 64.2 |
| śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet // | Kontext |
| RRÅ, V.kh., 10, 66.1 |
| ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ / | Kontext |
| RRÅ, V.kh., 10, 70.1 |
| gaṃdhakaṃ śatadhā bhāvyaṃ vanaśigruśiphādravaiḥ / | Kontext |
| RRÅ, V.kh., 10, 73.2 |
| vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake // | Kontext |
| RRÅ, V.kh., 10, 77.1 |
| bhāvayenniculakṣāraṃ devadālīdaladravaiḥ / | Kontext |
| RRÅ, V.kh., 10, 80.2 |
| vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet // | Kontext |
| RRÅ, V.kh., 10, 84.1 |
| kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam / | Kontext |
| RRÅ, V.kh., 10, 86.1 |
| saiṃdhavaṃ gaṃdhakaṃ tulyaṃ tāmravallīdravaiḥ plutam / | Kontext |
| RRÅ, V.kh., 11, 22.2 |
| nīlī caiṣāṃ samastānāṃ vyastānāṃ ca dravairdinam // | Kontext |
| RRÅ, V.kh., 11, 33.2 |
| peṣayedamlavargeṇa taddravairmardayedrasam // | Kontext |
| RRÅ, V.kh., 12, 2.1 |
| gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ / | Kontext |
| RRÅ, V.kh., 12, 19.2 |
| samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 12, 39.2 |
| tridhā ca mūlakadrāvai rambhākandadravaistridhā // | Kontext |
| RRÅ, V.kh., 12, 41.1 |
| kramād eṣāṃ dravaireva mardanaṃ puṭapācanam / | Kontext |
| RRÅ, V.kh., 12, 43.0 |
| pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam // | Kontext |
| RRÅ, V.kh., 12, 46.1 |
| eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam / | Kontext |
| RRÅ, V.kh., 12, 51.0 |
| tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ // | Kontext |
| RRÅ, V.kh., 12, 56.2 |
| dattvā mardyaṃ taptakhalve siddhamūlīdravairdinam // | Kontext |
| RRÅ, V.kh., 12, 58.2 |
| siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam // | Kontext |
| RRÅ, V.kh., 12, 77.2 |
| eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu // | Kontext |
| RRÅ, V.kh., 13, 2.2 |
| śigrusūraṇarambhānāṃ kaṃdasyaikasya ca dravaiḥ // | Kontext |
| RRÅ, V.kh., 13, 48.1 |
| dinaṃ vā vajriṇīdugdhaiḥ kuṣmāṇḍasya dravaistathā / | Kontext |
| RRÅ, V.kh., 13, 65.2 |
| meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 13, 67.2 |
| ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam // | Kontext |
| RRÅ, V.kh., 13, 75.2 |
| mardayet pittavargeṇa tiktakośātakīdravaiḥ // | Kontext |
| RRÅ, V.kh., 13, 76.1 |
| kāsamardadravaiścaiva mitrapaṃcakasaṃyutaiḥ / | Kontext |
| RRÅ, V.kh., 13, 97.2 |
| pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam // | Kontext |
| RRÅ, V.kh., 14, 3.1 |
| siddhamūlīdravaṃ dattvā mardayetkāṃjikairdinam / | Kontext |
| RRÅ, V.kh., 14, 46.2 |
| dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam // | Kontext |
| RRÅ, V.kh., 14, 49.2 |
| brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ // | Kontext |
| RRÅ, V.kh., 14, 50.2 |
| vṛścikālyā dravairevaṃ tadvatpuṭacatuṣṭayam // | Kontext |
| RRÅ, V.kh., 15, 32.2 |
| pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha // | Kontext |
| RRÅ, V.kh., 15, 79.1 |
| śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret / | Kontext |
| RRÅ, V.kh., 15, 79.2 |
| dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā // | Kontext |
| RRÅ, V.kh., 15, 79.2 |
| dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā // | Kontext |
| RRÅ, V.kh., 15, 80.1 |
| dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam / | Kontext |
| RRÅ, V.kh., 15, 90.2 |
| drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai // | Kontext |
| RRÅ, V.kh., 15, 95.1 |
| tintiṇībrahmamāṇḍūkīdravairdhānyābhrakaṃ kramāt / | Kontext |
| RRÅ, V.kh., 15, 95.2 |
| mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ // | Kontext |
| RRÅ, V.kh., 16, 37.2 |
| divyauṣadhīdravairmardyaṃ taptakhalve dinatrayam // | Kontext |
| RRÅ, V.kh., 16, 39.2 |
| divyauṣadhīdravaireva taptakhalve dināvadhi // | Kontext |
| RRÅ, V.kh., 16, 43.1 |
| ardhayāmātsamuddhṛtya vyāghrīkaṃdadravaiḥ punaḥ / | Kontext |
| RRÅ, V.kh., 16, 44.2 |
| vyāghrīkaṃdadravaiścāśvamūtrairyāmacatuṣṭayam // | Kontext |
| RRÅ, V.kh., 16, 47.1 |
| vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet / | Kontext |
| RRÅ, V.kh., 16, 48.2 |
| tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca // | Kontext |
| RRÅ, V.kh., 16, 55.2 |
| vyāghrīdravāśvamūtrābhyāṃ vyāghrīkaṃdagataṃ pacet // | Kontext |
| RRÅ, V.kh., 16, 57.1 |
| vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi / | Kontext |
| RRÅ, V.kh., 16, 65.2 |
| vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet // | Kontext |
| RRÅ, V.kh., 16, 68.2 |
| uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ // | Kontext |
| RRÅ, V.kh., 16, 77.2 |
| śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham // | Kontext |
| RRÅ, V.kh., 16, 93.2 |
| divyauṣadhīdravairmardyaṃ sarvametaddinatrayam // | Kontext |
| RRÅ, V.kh., 16, 105.1 |
| jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet / | Kontext |
| RRÅ, V.kh., 16, 109.2 |
| tridinaṃ taptakhalve tu divyauṣadhīdravairyutam // | Kontext |
| RRÅ, V.kh., 16, 113.2 |
| kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet // | Kontext |
| RRÅ, V.kh., 17, 5.1 |
| vanavṛntāka eteṣāṃ dravairbhāvyaṃ dinatrayam / | Kontext |
| RRÅ, V.kh., 17, 15.1 |
| dhānyābhrakaṃ dinaṃ mardyamajamāryā dravairdinam / | Kontext |
| RRÅ, V.kh., 17, 17.2 |
| mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi // | Kontext |
| RRÅ, V.kh., 17, 20.1 |
| vajravallīdravairmardyaṃ dhānyābhraṃ sasuvarcalam / | Kontext |
| RRÅ, V.kh., 17, 29.1 |
| raktotpalasya nīlotthadravairmardyaṃ dinatrayam / | Kontext |
| RRÅ, V.kh., 17, 36.1 |
| paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ / | Kontext |
| RRÅ, V.kh., 17, 38.1 |
| kṣīrakaṃdadravairbhāvyaṃ śatadhā kṣīrakaṃdakam / | Kontext |
| RRÅ, V.kh., 17, 40.1 |
| iṃdragopakacūrṇaṃ tu devadālīphaladravaiḥ / | Kontext |
| RRÅ, V.kh., 17, 46.1 |
| devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam / | Kontext |
| RRÅ, V.kh., 17, 53.1 |
| tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ / | Kontext |
| RRÅ, V.kh., 17, 53.2 |
| lolitaṃ bhāvayed gharme kṣīrakandadravaiḥ punaḥ // | Kontext |
| RRÅ, V.kh., 17, 56.1 |
| lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ / | Kontext |
| RRÅ, V.kh., 18, 3.2 |
| drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam // | Kontext |
| RRÅ, V.kh., 18, 4.2 |
| dravaḥ punaḥ punardeyo yāvadyāmatrayaṃ bhavet // | Kontext |
| RRÅ, V.kh., 18, 6.1 |
| vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 18, 137.2 |
| kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai // | Kontext |
| RRÅ, V.kh., 18, 145.1 |
| dattvā tasmiṃstadā khalve vyomavallīdravairdinam / | Kontext |
| RRÅ, V.kh., 18, 174.1 |
| rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam / | Kontext |
| RRÅ, V.kh., 19, 111.2 |
| dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret // | Kontext |
| RRÅ, V.kh., 2, 3.1 |
| aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet / | Kontext |
| RRÅ, V.kh., 2, 42.2 |
| jambīrotthairdravairyāmaṃ pātyaṃ pātanayantrake // | Kontext |
| RRÅ, V.kh., 2, 50.1 |
| sadravaṃ taṃ samādāya śikhipittena bhāvayet / | Kontext |
| RRÅ, V.kh., 20, 5.1 |
| āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca vā / | Kontext |
| RRÅ, V.kh., 20, 5.2 |
| dravairhariṇakhuryā vā naramūtrayutaṃ rasam // | Kontext |
| RRÅ, V.kh., 20, 12.1 |
| jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam / | Kontext |
| RRÅ, V.kh., 20, 15.1 |
| ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam / | Kontext |
| RRÅ, V.kh., 20, 16.1 |
| āraktakṣīrakaṃdotthadravaistrīn stanyasaṃyutaiḥ / | Kontext |
| RRÅ, V.kh., 20, 16.2 |
| tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham // | Kontext |
| RRÅ, V.kh., 20, 37.1 |
| pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam / | Kontext |
| RRÅ, V.kh., 20, 39.2 |
| taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham // | Kontext |
| RRÅ, V.kh., 20, 41.1 |
| candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam / | Kontext |
| RRÅ, V.kh., 20, 44.1 |
| dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam / | Kontext |
| RRÅ, V.kh., 20, 50.1 |
| karkoṭī lāṅgalīkaṃdadravairmardyaṃ dinatrayam / | Kontext |
| RRÅ, V.kh., 20, 52.1 |
| samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham / | Kontext |
| RRÅ, V.kh., 20, 53.1 |
| haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam / | Kontext |
| RRÅ, V.kh., 20, 56.1 |
| haṃsapādīkṣīrakaṃdadravairmardyaṃ dinatrayam / | Kontext |
| RRÅ, V.kh., 20, 57.1 |
| karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham / | Kontext |
| RRÅ, V.kh., 20, 89.1 |
| kṛṣṇāyā vātha pītāyā devadālyā phaladravam / | Kontext |
| RRÅ, V.kh., 20, 89.2 |
| viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet // | Kontext |
| RRÅ, V.kh., 20, 93.1 |
| devadālyā phalaṃ mūlam īśvarīphalajadravam / | Kontext |
| RRÅ, V.kh., 20, 127.2 |
| catvāriṃśannāgabhāgā mardyaṃ jaṃbīrajadravaiḥ // | Kontext |
| RRÅ, V.kh., 3, 18.4 |
| kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam // | Kontext |
| RRÅ, V.kh., 3, 23.2 |
| vajravallyā dravairmardyaṃ dinaṃ vā śoṣayed dṛḍham // | Kontext |
| RRÅ, V.kh., 3, 26.2 |
| sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ / | Kontext |
| RRÅ, V.kh., 3, 45.1 |
| viṣṇukrāntāpeṭakāryor dravaiḥ siñcet punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 3, 48.1 |
| nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam / | Kontext |
| RRÅ, V.kh., 3, 55.1 |
| nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam / | Kontext |
| RRÅ, V.kh., 3, 55.2 |
| māsānte tatsamuddhṛtya nāgavallyā dravairlipet / | Kontext |
| RRÅ, V.kh., 3, 66.1 |
| jambīrāṇāṃ drave magnamātape dhārayeddinam / | Kontext |
| RRÅ, V.kh., 3, 67.1 |
| yāmaikaṃ gandhakaṃ mardyaṃ dravair nimbājagandhayoḥ / | Kontext |
| RRÅ, V.kh., 3, 67.2 |
| śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ / | Kontext |
| RRÅ, V.kh., 3, 72.1 |
| drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ / | Kontext |
| RRÅ, V.kh., 3, 75.2 |
| bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 3, 77.1 |
| nāraṅgaṃ vā yathālābhaṃ dravamekasya cāharet / | Kontext |
| RRÅ, V.kh., 3, 77.2 |
| gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam // | Kontext |
| RRÅ, V.kh., 3, 82.2 |
| dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ // | Kontext |
| RRÅ, V.kh., 3, 85.1 |
| dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ / | Kontext |
| RRÅ, V.kh., 3, 104.2 |
| kulatthānāṃ kaṣāye ca jambīrāṇāṃ drave tathā // | Kontext |
| RRÅ, V.kh., 3, 116.2 |
| palāśakadravairvātha yāmānte coddhṛtaṃ puṭet // | Kontext |
| RRÅ, V.kh., 3, 121.1 |
| mātuluṅgadravairevaṃ puṭamekaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 4, 9.2 |
| kumārīdravapiṣṭena kācenāṅgulamātrakam // | Kontext |
| RRÅ, V.kh., 4, 13.1 |
| gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ / | Kontext |
| RRÅ, V.kh., 4, 20.1 |
| chāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ / | Kontext |
| RRÅ, V.kh., 4, 21.1 |
| markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 4, 21.1 |
| markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 4, 21.2 |
| deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt // | Kontext |
| RRÅ, V.kh., 4, 23.2 |
| karpūraṃ ca pṛthagbhāvyaṃ śvetādrikarṇikādravaiḥ // | Kontext |
| RRÅ, V.kh., 4, 29.2 |
| snigdhakhalve karāṅgulyā devadālīdrave plutam // | Kontext |
| RRÅ, V.kh., 4, 41.2 |
| mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ // | Kontext |
| RRÅ, V.kh., 4, 45.2 |
| tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ // | Kontext |
| RRÅ, V.kh., 4, 49.2 |
| gṛhakanyādravairmardyaṃ dinaikaṃ tena lepayet // | Kontext |
| RRÅ, V.kh., 4, 61.2 |
| jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam // | Kontext |
| RRÅ, V.kh., 4, 74.3 |
| śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ // | Kontext |
| RRÅ, V.kh., 4, 87.2 |
| mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai // | Kontext |
| RRÅ, V.kh., 4, 101.2 |
| rudantīdravasaṃyuktaṃ dinamekaṃ vimardayet // | Kontext |
| RRÅ, V.kh., 4, 103.1 |
| śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ / | Kontext |
| RRÅ, V.kh., 4, 157.1 |
| taddravaiḥ pārado mardyo yāvatsaptadināvadhi / | Kontext |
| RRÅ, V.kh., 4, 159.2 |
| mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam // | Kontext |
| RRÅ, V.kh., 4, 160.1 |
| vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 5, 6.2 |
| lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa vā // | Kontext |
| RRÅ, V.kh., 5, 16.1 |
| mātuluṅgadravairmardya tena patrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 5, 23.1 |
| gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam / | Kontext |
| RRÅ, V.kh., 6, 3.1 |
| devadālyāḥ śaṅkhapuṣpyā dravairmardya dinatrayam / | Kontext |
| RRÅ, V.kh., 6, 4.2 |
| evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ // | Kontext |
| RRÅ, V.kh., 6, 9.2 |
| śākakiṃśukakoraṇṭadravaiḥ kaṅguṇitailataḥ // | Kontext |
| RRÅ, V.kh., 6, 12.1 |
| pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam / | Kontext |
| RRÅ, V.kh., 6, 13.2 |
| andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ // | Kontext |
| RRÅ, V.kh., 6, 14.2 |
| śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet // | Kontext |
| RRÅ, V.kh., 6, 30.1 |
| dinaṃ jambīranīreṇa kākamācīdravairdinam / | Kontext |
| RRÅ, V.kh., 6, 30.2 |
| kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ // | Kontext |
| RRÅ, V.kh., 6, 46.1 |
| pāradaṃ gaṃdhakaṃ tulyaṃ devadālīdravairdinam / | Kontext |
| RRÅ, V.kh., 6, 47.2 |
| śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret // | Kontext |
| RRÅ, V.kh., 6, 48.1 |
| taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 6, 49.1 |
| pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham / | Kontext |
| RRÅ, V.kh., 6, 50.2 |
| śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ // | Kontext |
| RRÅ, V.kh., 6, 53.1 |
| ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham / | Kontext |
| RRÅ, V.kh., 6, 57.2 |
| jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam // | Kontext |
| RRÅ, V.kh., 6, 71.1 |
| taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet / | Kontext |
| RRÅ, V.kh., 6, 72.2 |
| palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham // | Kontext |
| RRÅ, V.kh., 6, 86.1 |
| etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam / | Kontext |
| RRÅ, V.kh., 6, 93.1 |
| palaikaṃ mardayettasyā jambīrāṇāṃ dravairdinam / | Kontext |
| RRÅ, V.kh., 6, 112.2 |
| arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam // | Kontext |
| RRÅ, V.kh., 6, 117.1 |
| samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam / | Kontext |
| RRÅ, V.kh., 6, 118.2 |
| saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ // | Kontext |
| RRÅ, V.kh., 7, 2.1 |
| divyauṣadhadravair mardyaṃ taptakhalve dinatrayam / | Kontext |
| RRÅ, V.kh., 7, 5.1 |
| divyauṣadhīdravaireva yāmātsvinnātape khare / | Kontext |
| RRÅ, V.kh., 7, 8.1 |
| vaikrāntaṃ kuṇḍagolaṃ ca divyauṣadhidravaṃ tathā / | Kontext |
| RRÅ, V.kh., 7, 43.2 |
| bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam // | Kontext |
| RRÅ, V.kh., 7, 46.1 |
| dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare / | Kontext |
| RRÅ, V.kh., 7, 54.2 |
| sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam // | Kontext |
| RRÅ, V.kh., 7, 72.1 |
| dravais tumbaruvallyāstu dhānyābhraṃ saptadhātape / | Kontext |
| RRÅ, V.kh., 7, 75.2 |
| karṣaikaṃ nāgapatrāṇi vṛścikālyāstathā dravaiḥ // | Kontext |
| RRÅ, V.kh., 7, 93.2 |
| mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ // | Kontext |
| RRÅ, V.kh., 8, 7.1 |
| kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare / | Kontext |
| RRÅ, V.kh., 8, 12.1 |
| samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam / | Kontext |
| RRÅ, V.kh., 8, 12.2 |
| dravair īśvaraliṅgyāśca dinamekaṃ vimardayet // | Kontext |
| RRÅ, V.kh., 8, 45.2 |
| ṭeṇṭūchallīdravair mardyaṃ yāvadbhavati golakam // | Kontext |
| RRÅ, V.kh., 8, 68.2 |
| mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ // | Kontext |
| RRÅ, V.kh., 8, 76.1 |
| śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ / | Kontext |
| RRÅ, V.kh., 8, 77.1 |
| cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ / | Kontext |
| RRÅ, V.kh., 8, 83.2 |
| kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet // | Kontext |
| RRÅ, V.kh., 9, 42.2 |
| caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam // | Kontext |
| RRÅ, V.kh., 9, 44.1 |
| haṃsapādyā dravairevaṃ taptakhalve dināvadhi / | Kontext |
| RRÅ, V.kh., 9, 46.1 |
| dravairvartulapatrāyāḥ somavallyā dravaiśca vā / | Kontext |
| RRÅ, V.kh., 9, 46.1 |
| dravairvartulapatrāyāḥ somavallyā dravaiśca vā / | Kontext |
| RRÅ, V.kh., 9, 47.2 |
| pūrvābhraṃ ṣoḍaśāṃśaṃ ca mūṣāyāṃ caṇakadravaiḥ // | Kontext |
| RRÅ, V.kh., 9, 50.2 |
| saptadhā bhāvayed gharme somavallyā dravairdinam // | Kontext |
| RRÅ, V.kh., 9, 52.2 |
| somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare // | Kontext |
| RRÅ, V.kh., 9, 55.2 |
| sarvametattaptakhalve haṃsapādyā dravairdinam // | Kontext |
| RRÅ, V.kh., 9, 69.1 |
| śuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam / | Kontext |
| RRÅ, V.kh., 9, 71.2 |
| haṃsapādyā dravairmardyaṃ pūrvavad divasatrayam // | Kontext |
| RRÅ, V.kh., 9, 82.2 |
| devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet // | Kontext |
| RRÅ, V.kh., 9, 83.2 |
| devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 9, 122.1 |
| etāsāṃ dravamādāya mūṣālepaṃ tu kārayet / | Kontext |
| RRS, 2, 64.2 |
| mriyate 'ṣṭapuṭair gandhanimbukadravasaṃyutaḥ // | Kontext |
| RRS, 2, 65.2 |
| paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu / | Kontext |
| RRS, 2, 67.2 |
| navasārasamāyuktaṃ meṣaśṛṅgīdravānvitaṃ // | Kontext |
| RRS, 2, 111.1 |
| śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ / | Kontext |
| RRS, 2, 128.1 |
| nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / | Kontext |
| RRS, 3, 76.2 |
| jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ // | Kontext |
| RRS, 3, 161.1 |
| nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu / | Kontext |
| RRS, 4, 38.1 |
| kulatthakvāthasaṃyuktalakucadravapiṣṭayā / | Kontext |
| RRS, 5, 18.1 |
| cūrṇaṃ surendragopānāṃ devadālīphaladravaiḥ / | Kontext |
| RRS, 5, 34.1 |
| lakucadravasūtābhyāṃ tārapatraṃ pralepayet / | Kontext |
| RRS, 5, 117.1 |
| piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ / | Kontext |
| RRS, 5, 121.1 |
| matsyākṣīgandhabāhlīkairlakucadravapeṣitaiḥ / | Kontext |
| RRS, 5, 133.2 |
| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // | Kontext |
| RRS, 5, 146.1 |
| devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam / | Kontext |
| RRS, 5, 161.1 |
| palāśadravayuktena vaṃgapatraṃ pralepayet / | Kontext |
| RRS, 5, 220.1 |
| dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ / | Kontext |
| RRS, 5, 220.2 |
| nimbūdravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak // | Kontext |
| RSK, 2, 44.1 |
| ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet / | Kontext |
| ŚdhSaṃh, 2, 11, 33.2 |
| svāṅgaśītalam uddhṛtya mardayetsūraṇadravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 49.1 |
| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 55.1 |
| mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / | Kontext |
| ŚdhSaṃh, 2, 11, 55.1 |
| mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / | Kontext |
| ŚdhSaṃh, 2, 11, 57.2 |
| karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam // | Kontext |
| ŚdhSaṃh, 2, 11, 60.2 |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 70.2 |
| nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam // | Kontext |
| ŚdhSaṃh, 2, 11, 74.1 |
| dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍajairdravaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 5.2 |
| dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 22.2 |
| samāṃśaiḥ pāradādetairjambīreṇa draveṇa vā // | Kontext |
| ŚdhSaṃh, 2, 12, 135.1 |
| rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 154.1 |
| tayoḥ samaṃ tīkṣṇacūrṇaṃ mardayetkanyakādravaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 157.2 |
| kākamācīkuraṇṭotthadravair sahadevyamṛtānīlīnirguṇḍīcitrajaistathā // | Kontext |
| ŚdhSaṃh, 2, 12, 164.2 |
| sūtārdho gandhako mardyo yāmaikaṃ kanyakādravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 167.2 |
| tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 170.2 |
| gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 177.1 |
| puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam / | Kontext |
| ŚdhSaṃh, 2, 12, 184.1 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam / | Kontext |
| ŚdhSaṃh, 2, 12, 225.1 |
| maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 277.1 |
| tataḥ kanyādravair gharme tridinaṃ parimardayet / | Kontext |
| ŚdhSaṃh, 2, 12, 283.2 |
| pātālagaruḍīdravaiḥ // | Kontext |