| ÅK, 1, 26, 171.2 |
| sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // | Kontext |
| BhPr, 2, 3, 72.1 |
| vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau / | Kontext |
| BhPr, 2, 3, 200.2 |
| saptavārānprayatnena śuddhimāyāti niścitam // | Kontext |
| BhPr, 2, 3, 239.2 |
| śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye // | Kontext |
| RAdhy, 1, 13.1 |
| sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham / | Kontext |
| RArṇ, 14, 155.1 |
| kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt / | Kontext |
| RArṇ, 4, 43.2 |
| mṛdbhāgās tāraśuddhyartham uttamā varavarṇini // | Kontext |
| RArṇ, 4, 44.2 |
| raktavargakṛtālepā sarvaśuddhiṣu śobhanā // | Kontext |
| RArṇ, 4, 45.2 |
| śuklavargakṛtālepā śuklaśuddhiṣu śobhanā // | Kontext |
| RArṇ, 4, 61.2 |
| mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // | Kontext |
| RArṇ, 6, 60.2 |
| saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye // | Kontext |
| RArṇ, 6, 80.2 |
| śodhayettridinaṃ vajraṃ śuddhimeti sureśvari // | Kontext |
| RArṇ, 7, 12.2 |
| vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // | Kontext |
| RArṇ, 7, 45.0 |
| sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ // | Kontext |
| RArṇ, 7, 90.3 |
| mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ // | Kontext |
| RArṇ, 7, 104.1 |
| nāgena kṣārarājena drāvitaṃ śuddhimicchati / | Kontext |
| RCint, 5, 2.2 |
| athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt // | Kontext |
| RCint, 5, 5.2 |
| evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet // | Kontext |
| RCint, 6, 5.2 |
| saptadhābhiniṣiktāni śuddhim āyāntyanuttamām // | Kontext |
| RCint, 6, 9.2 |
| nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati / | Kontext |
| RCint, 7, 101.0 |
| vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet // | Kontext |
| RCint, 7, 109.2 |
| rambhātoyena vā pāko ghasraṃ vimalaśuddhaye // | Kontext |
| RCint, 7, 113.2 |
| kāntapāṣāṇaśuddhau tu rasakarma samācaret // | Kontext |
| RCint, 7, 115.0 |
| varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt // | Kontext |
| RCint, 7, 117.2 |
| saptavāraṃ prayatnena śuddhimāyāti niścitam // | Kontext |
| RCint, 8, 197.2 |
| pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā // | Kontext |
| RCint, 8, 197.2 |
| pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā // | Kontext |
| RCint, 8, 201.2 |
| utsvedya gṛhasalilena nirguṇḍīkalke'sakṛcchuddhau // | Kontext |
| RCūM, 10, 109.2 |
| elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat // | Kontext |
| RCūM, 10, 133.1 |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam / | Kontext |
| RCūM, 11, 9.1 |
| gavyājyairvidruto vastragālitaḥ śuddhimṛcchati / | Kontext |
| RCūM, 11, 53.1 |
| tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati / | Kontext |
| RCūM, 11, 74.2 |
| kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam // | Kontext |
| RCūM, 11, 88.1 |
| gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati / | Kontext |
| RCūM, 11, 102.2 |
| varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // | Kontext |
| RCūM, 11, 104.1 |
| tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate / | Kontext |
| RCūM, 11, 114.2 |
| dhmātāni śuddhivargeṇa milanti ca parasparam // | Kontext |
| RCūM, 14, 12.2 |
| svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate / | Kontext |
| RCūM, 14, 58.1 |
| imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ / | Kontext |
| RCūM, 15, 22.2 |
| yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam // | Kontext |
| RCūM, 15, 30.2 |
| ūrdhvaṃ daśapalāṃśena śuddhimāpnotyaśeṣataḥ // | Kontext |
| RCūM, 15, 66.2 |
| tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // | Kontext |
| RCūM, 4, 66.1 |
| dhamet prakaṭamūṣāyāṃ vaṅkanālena śuddhaye / | Kontext |
| RCūM, 5, 30.1 |
| pātenaiva mahāśuddhirnandinā parikīrtitā / | Kontext |
| RCūM, 5, 120.2 |
| sattvānāṃ drāvaṇe śuddhau sā mūṣā gostanī bhavet // | Kontext |
| RMañj, 1, 36.1 |
| sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param / | Kontext |
| RMañj, 3, 60.2 |
| sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ // | Kontext |
| RMañj, 3, 79.2 |
| rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye // | Kontext |
| RMañj, 3, 88.2 |
| kāntapāṣāṇaśuddhau tu rasakarma samācaret // | Kontext |
| RMañj, 3, 91.1 |
| varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt / | Kontext |
| RMañj, 3, 93.2 |
| saptavāraṃ prayatnena śuddhimāyāti niścitam // | Kontext |
| RMañj, 3, 95.2 |
| dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ // | Kontext |
| RMañj, 5, 3.1 |
| svarṇādilohaparyantaṃ śuddhirbhavati niścitam / | Kontext |
| RMañj, 5, 17.2 |
| bhāgena kṣārarājena drāvitaṃ śuddhimicchatā // | Kontext |
| RMañj, 5, 27.2 |
| snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati // | Kontext |
| RMañj, 5, 38.2 |
| trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare // | Kontext |
| RPSudh, 10, 23.2 |
| satvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // | Kontext |
| RPSudh, 4, 108.2 |
| pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt // | Kontext |
| RPSudh, 4, 115.1 |
| hayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati / | Kontext |
| RPSudh, 5, 14.1 |
| pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam / | Kontext |
| RPSudh, 5, 118.1 |
| amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca / | Kontext |
| RPSudh, 6, 58.2 |
| śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam // | Kontext |
| RPSudh, 6, 76.2 |
| sveditā hyāranālena yāmācchuddhimavāpnuyāt // | Kontext |
| RPSudh, 6, 84.1 |
| gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati / | Kontext |
| RPSudh, 7, 27.1 |
| yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye / | Kontext |
| RPSudh, 7, 54.1 |
| teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt / | Kontext |
| RPSudh, 7, 55.1 |
| kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim / | Kontext |
| RPSudh, 7, 55.2 |
| dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram // | Kontext |
| RPSudh, 7, 56.2 |
| vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti // | Kontext |
| RRÅ, R.kh., 1, 30.2 |
| tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate // | Kontext |
| RRÅ, R.kh., 2, 14.2 |
| ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet // | Kontext |
| RRÅ, R.kh., 5, 28.2 |
| vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati // | Kontext |
| RRÅ, R.kh., 7, 17.1 |
| dolāyantre caturyāmaṃ śuddhireṣā mahottamā / | Kontext |
| RRÅ, R.kh., 7, 36.1 |
| mardayedāyase pātre dinācchuddhiḥ śilājatoḥ / | Kontext |
| RRÅ, R.kh., 7, 37.1 |
| saptavāraṃ prayatnena śuddhimāyāti niścitam / | Kontext |
| RRÅ, R.kh., 7, 40.2 |
| pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine // | Kontext |
| RRÅ, R.kh., 8, 4.1 |
| svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā / | Kontext |
| RRÅ, R.kh., 8, 33.1 |
| nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati / | Kontext |
| RRÅ, R.kh., 8, 67.1 |
| nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam / | Kontext |
| RRÅ, R.kh., 9, 8.2 |
| prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt // | Kontext |
| RRÅ, R.kh., 9, 62.1 |
| ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā / | Kontext |
| RRÅ, V.kh., 2, 23.2 |
| tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt / | Kontext |
| RRÅ, V.kh., 2, 25.1 |
| pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā / | Kontext |
| RRÅ, V.kh., 2, 54.1 |
| sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param / | Kontext |
| RRÅ, V.kh., 3, 65.2 |
| saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam // | Kontext |
| RRÅ, V.kh., 3, 68.2 |
| ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam // | Kontext |
| RRÅ, V.kh., 3, 85.2 |
| pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet // | Kontext |
| RRÅ, V.kh., 3, 87.2 |
| dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam // | Kontext |
| RRÅ, V.kh., 3, 88.2 |
| taireva dinamekaṃ tu mardayecchuddhim āpnuyāt // | Kontext |
| RRÅ, V.kh., 3, 92.2 |
| abhrapatrādyuparasān śuddhihetostu pācayet // | Kontext |
| RRÅ, V.kh., 3, 96.3 |
| tīvrānale dinaikena śuddhimāyānti tāni vai // | Kontext |
| RRÅ, V.kh., 3, 105.2 |
| svarṇādilohapatrāṇi śuddhimāyānti niścitam // | Kontext |
| RRÅ, V.kh., 3, 107.2 |
| ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet // | Kontext |
| RRS, 10, 25.2 |
| sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // | Kontext |
| RRS, 11, 65.1 |
| haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ / | Kontext |
| RRS, 2, 78.3 |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam // | Kontext |
| RRS, 2, 92.3 |
| āyāti śuddhiṃ vimalo dhātavaśca yathā pare // | Kontext |
| RRS, 2, 118.1 |
| elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat / | Kontext |
| RRS, 2, 123.0 |
| sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam // | Kontext |
| RRS, 2, 140.0 |
| jambīrakarkoṭakaśṛṅgaverair vibhāvanābhiścapalasya śuddhiḥ // | Kontext |
| RRS, 3, 21.2 |
| gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati // | Kontext |
| RRS, 3, 49.0 |
| gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati // | Kontext |
| RRS, 3, 57.0 |
| kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ // | Kontext |
| RRS, 3, 67.0 |
| tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati // | Kontext |
| RRS, 3, 77.3 |
| svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // | Kontext |
| RRS, 3, 111.0 |
| sūryāvartādiyogena śuddhimeti rasāñjanam // | Kontext |
| RRS, 3, 121.0 |
| kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam // | Kontext |
| RRS, 3, 141.0 |
| varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // | Kontext |
| RRS, 3, 144.0 |
| tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate // | Kontext |
| RRS, 3, 158.2 |
| dhmātāni śuddhivargeṇa milanti ca parasparam // | Kontext |
| RRS, 5, 29.3 |
| svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate // | Kontext |
| RRS, 5, 31.1 |
| nāgena ṭaṃkaṇenaiva vāpitaṃ śuddhimṛcchati / | Kontext |
| RSK, 2, 54.1 |
| kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe / | Kontext |
| ŚdhSaṃh, 2, 11, 72.1 |
| taurī śaṅkhaṃ ca kaṅkuṣṭhaṃ śuddhimāyāti niścitam / | Kontext |
| ŚdhSaṃh, 2, 11, 73.1 |
| bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati / | Kontext |
| ŚdhSaṃh, 2, 11, 76.1 |
| dolāyantreṇa śuddhiḥ syāttataḥ kāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 12, 15.1 |
| evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 12, 16.1 |
| saptavāraṃ prayatnena śuddhimāyāti niścitam / | Kontext |
| ŚdhSaṃh, 2, 12, 294.1 |
| ajāpayasi saṃsvinnaṃ yāmataḥ śuddhim āpnuyāt / | Kontext |