| RArṇ, 11, 20.1 |
| etaccābhiṣavād divyaṃ kārayitvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 11, 105.2 |
| ātmānamutthitaṃ paśyet divyatejomahābalam // | Kontext |
| RArṇ, 11, 143.2 |
| divyatejā mahākāyo divyadṛṣṭir mahābalaḥ // | Kontext |
| RArṇ, 11, 143.2 |
| divyatejā mahākāyo divyadṛṣṭir mahābalaḥ // | Kontext |
| RArṇ, 12, 29.2 |
| śatāṃśenaiva vedhena kurute divyakāñcanam // | Kontext |
| RArṇ, 12, 43.2 |
| jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye // | Kontext |
| RArṇ, 12, 45.1 |
| tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam / | Kontext |
| RArṇ, 12, 96.0 |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RArṇ, 12, 150.2 |
| prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī // | Kontext |
| RArṇ, 12, 153.1 |
| tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam / | Kontext |
| RArṇ, 12, 155.2 |
| kurute kāñcanaṃ divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RArṇ, 12, 176.2 |
| taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam // | Kontext |
| RArṇ, 12, 203.2 |
| te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ // | Kontext |
| RArṇ, 12, 250.1 |
| athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet / | Kontext |
| RArṇ, 12, 327.2 |
| taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam // | Kontext |
| RArṇ, 12, 337.2 |
| vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ / | Kontext |
| RArṇ, 12, 349.2 |
| raṇe rājakule dyūte divye kāmye jayo bhavet / | Kontext |
| RArṇ, 12, 361.2 |
| bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ // | Kontext |
| RArṇ, 12, 363.2 |
| ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate // | Kontext |
| RArṇ, 12, 365.1 |
| girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ / | Kontext |
| RArṇ, 12, 366.2 |
| vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // | Kontext |
| RArṇ, 13, 6.0 |
| grāsahīnastu yo baddho divyasiddhikaro bhavet // | Kontext |
| RArṇ, 13, 10.2 |
| divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam // | Kontext |
| RArṇ, 14, 19.2 |
| kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ // | Kontext |
| RArṇ, 14, 24.2 |
| tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm // | Kontext |
| RArṇ, 14, 28.1 |
| lakṣavedhena yā baddhā guṭikā divyarūpiṇī / | Kontext |
| RArṇ, 14, 29.1 |
| daśalakṣeṇa yā baddhā guṭikā divyarūpiṇī / | Kontext |
| RArṇ, 14, 30.1 |
| koṭivedhena yā baddhā guṭikā divyarūpiṇī / | Kontext |
| RArṇ, 14, 31.1 |
| śatakoṭiprabhedena guṭikā divyarūpiṇī / | Kontext |
| RArṇ, 14, 45.2 |
| kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane // | Kontext |
| RArṇ, 14, 68.2 |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RArṇ, 14, 75.2 |
| śatāṃśe vedhayet śulvaṃ divyaṃ hema prajāyate // | Kontext |
| RArṇ, 14, 80.2 |
| tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 14, 139.0 |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext |
| RArṇ, 15, 8.2 |
| eṣa devi raso divyo dehadravyakaro bhavet // | Kontext |
| RArṇ, 15, 79.2 |
| kurute kāñcanaṃ divyamaṣṭau lohāni sundari // | Kontext |
| RArṇ, 15, 96.2 |
| tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 15, 101.0 |
| tannāgaṃ mriyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RArṇ, 15, 103.2 |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext |
| RArṇ, 15, 104.3 |
| kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RArṇ, 15, 145.1 |
| bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ / | Kontext |
| RArṇ, 15, 147.1 |
| khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhayet / | Kontext |
| RArṇ, 16, 14.2 |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RArṇ, 17, 73.2 |
| secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet // | Kontext |
| RArṇ, 17, 78.3 |
| tannāgaṃ jāyate divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RArṇ, 17, 122.2 |
| jāyate kanakaṃ divyaṃ dvivarṇotkarṣaṇaṃ bhavet // | Kontext |
| RArṇ, 17, 150.2 |
| jāyate kanakaṃ divyaṃ mātṛkāsamamuttamam // | Kontext |
| RArṇ, 17, 161.2 |
| tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham // | Kontext |
| RArṇ, 7, 51.1 |
| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / | Kontext |
| RArṇ, 7, 51.2 |
| lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam // | Kontext |
| RCint, 7, 118.1 |
| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam / | Kontext |
| RCint, 8, 196.2 |
| vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti // | Kontext |
| RCint, 8, 276.2 |
| śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ // | Kontext |
| RCūM, 10, 53.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / | Kontext |
| RCūM, 14, 6.1 |
| etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / | Kontext |
| RCūM, 14, 114.1 |
| etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / | Kontext |
| RCūM, 16, 45.2 |
| taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam // | Kontext |
| RCūM, 16, 58.2 |
| vārayatyapi śastrāṇi divyānyapi sahasraśaḥ // | Kontext |
| RCūM, 16, 64.2 |
| śāpānugrahaṇe śaktaṃ divyastrīśatarañjanam / | Kontext |
| RCūM, 3, 35.3 |
| jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // | Kontext |
| RHT, 16, 36.2 |
| tāvadyāvatkanakaṃ divyaṃ pronmīlayetsakalam // | Kontext |
| RHT, 18, 50.2 |
| tāre triguṇaṃ vyūḍhaṃ hemākṛṣṭirbhaveddivyā // | Kontext |
| RHT, 18, 67.1 |
| bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca / | Kontext |
| RHT, 18, 73.2 |
| śulbaṃ viddhamanena tu tārākṛṣṭirbhaveddivyā // | Kontext |
| RMañj, 3, 94.1 |
| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / | Kontext |
| RRÅ, V.kh., 1, 8.2 |
| raso rasāyanaṃ divyaṃ sūcanānnaiva budhyate // | Kontext |
| RRÅ, V.kh., 12, 34.1 |
| naivedyaṃ rañjanaṃ divyaṃ sāraṇā syādvisarjanam / | Kontext |
| RRÅ, V.kh., 12, 68.1 |
| tenaiva lakṣabhāgena divyaṃ bhavati kāṃcanam / | Kontext |
| RRÅ, V.kh., 14, 63.0 |
| uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 14, 69.2 |
| krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 14, 105.3 |
| jāyate rajataṃ divyaṃ śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 15, 35.2 |
| sahasrāṃśena tenaiva divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 15, 37.3 |
| caṃdrārke tu sahasrāṃśaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 15, 71.3 |
| drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 15, 94.0 |
| nāge vā koṭibhāgena divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 15, 107.0 |
| daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 15, 122.2 |
| karoti kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext |
| RRÅ, V.kh., 16, 89.2 |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext |
| RRÅ, V.kh., 16, 112.2 |
| vedhayejjārayed divyaṃ kāṃcanaṃ siddhasaṃmatam // | Kontext |
| RRÅ, V.kh., 16, 120.2 |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RRÅ, V.kh., 18, 62.0 |
| krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 18, 64.3 |
| tārāraṃ tāmrasaṃyuktaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 18, 72.3 |
| daśalakṣāṃśayogena divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 18, 123.2 |
| tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam // | Kontext |
| RRÅ, V.kh., 18, 126.3 |
| tad bhavetkāṃcanaṃ divyamasaṃkhyaṃ nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 18, 130.2 |
| sa bhavetkhecaro divyo mahākāyo mahābalaḥ // | Kontext |
| RRÅ, V.kh., 18, 133.2 |
| bhuñjāno divyabhogāṃśca krīḍate bhairavo yathā // | Kontext |
| RRÅ, V.kh., 18, 182.2 |
| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 19, 6.3 |
| jāyante padmarāgāṇi divyatejomayāni ca // | Kontext |
| RRÅ, V.kh., 19, 49.2 |
| sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 19, 54.2 |
| sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 19, 96.3 |
| karpūraṃ jāyate divyaṃ yathā bījaṃ na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 19, 123.2 |
| devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ // | Kontext |
| RRÅ, V.kh., 19, 127.1 |
| yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ / | Kontext |
| RRÅ, V.kh., 20, 67.2 |
| samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 69.2 |
| sahasrāṃśena taddivyaṃ suvarṇaṃ jāyate dhruvam // | Kontext |
| RRÅ, V.kh., 20, 75.2 |
| tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ // | Kontext |
| RRÅ, V.kh., 20, 81.2 |
| evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 20, 82.3 |
| tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 88.2 |
| ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 91.0 |
| daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 137.3 |
| śastrāstrairna ca bhidyeta divyadehamavāpnuyāt // | Kontext |
| RRÅ, V.kh., 20, 138.3 |
| tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 139.2 |
| mārayetpuṭayogena divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 141.2 |
| evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 4, 11.2 |
| tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext |
| RRÅ, V.kh., 4, 15.2 |
| piṣṭikā jāyate divyā sarvakāmaphalapradā // | Kontext |
| RRÅ, V.kh., 4, 22.1 |
| jāyate piṣṭikā divyā sarvakāmaphalapradā / | Kontext |
| RRÅ, V.kh., 4, 38.3 |
| dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ // | Kontext |
| RRÅ, V.kh., 4, 48.2 |
| pūrvavatkramayogena divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 56.2 |
| catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 74.1 |
| ruddhvā gajapuṭe pacyād divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 77.1 |
| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 4, 80.2 |
| evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 84.2 |
| evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 90.1 |
| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 4, 93.3 |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext |
| RRÅ, V.kh., 4, 97.2 |
| saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 104.2 |
| dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 116.1 |
| jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ / | Kontext |
| RRÅ, V.kh., 4, 142.1 |
| ruddhvā gajapuṭe paktvā divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 145.2 |
| evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 149.2 |
| evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 4, 158.2 |
| jāyate kanakaṃ divyaṃ purā nāgārjunoditam // | Kontext |
| RRÅ, V.kh., 5, 6.1 |
| jāyate kanakaṃ divyaṃ secayellavaṇodakaiḥ / | Kontext |
| RRÅ, V.kh., 5, 8.1 |
| sahasrāṃśe site heme divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 5, 10.1 |
| evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 5, 13.2 |
| jāyate kanakaṃ divyaṃ raktavargeṇa secayet // | Kontext |
| RRÅ, V.kh., 5, 15.1 |
| lepanātpuṭapākācca divyaṃ bhavati kāṃcanam / | Kontext |
| RRÅ, V.kh., 5, 20.1 |
| vedhayetpūrvavat siddhaṃ divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 5, 22.2 |
| trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 5, 29.2 |
| evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 5, 40.1 |
| tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham / | Kontext |
| RRÅ, V.kh., 5, 41.1 |
| tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 5, 43.2 |
| tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 5, 52.1 |
| jāyate kanakaṃ divyaṃ purā nāgārjunoditam / | Kontext |
| RRÅ, V.kh., 6, 9.1 |
| jāyate divyarūpāḍhyaṃ devābharaṇamuttamam / | Kontext |
| RRÅ, V.kh., 6, 11.1 |
| catvāriṃśatpuṭaiḥ divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 6, 17.1 |
| tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 6, 25.1 |
| tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 6, 28.1 |
| jāyate kanakaṃ divyaṃ tannāgaṃ devabhūṣaṇam / | Kontext |
| RRÅ, V.kh., 6, 45.2 |
| sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 6, 48.2 |
| ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 6, 62.1 |
| jāyate kanakaṃ divyaṃ nātra kāryā vicāraṇā / | Kontext |
| RRÅ, V.kh., 6, 65.2 |
| evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 6, 72.1 |
| jāyate kanakaṃ divyaṃ rasa eva na saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 6, 75.1 |
| samāṃśaṃ cāndhitaṃ dhāmyaṃ divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 6, 82.1 |
| ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 6, 83.1 |
| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham / | Kontext |
| RRÅ, V.kh., 6, 103.2 |
| drutaṃ śulbaṃ na saṃdeho divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 7, 32.2 |
| jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 7, 64.1 |
| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam / | Kontext |
| RRÅ, V.kh., 7, 71.0 |
| sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 7, 78.2 |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RRÅ, V.kh., 7, 101.2 |
| candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 7, 109.2 |
| deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam // | Kontext |
| RRÅ, V.kh., 7, 116.2 |
| tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 7, 123.2 |
| sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 7, 126.2 |
| jāyate kanakaṃ divyaṃ kaṅguṇītailasecanāt // | Kontext |
| RRÅ, V.kh., 8, 8.2 |
| tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam // | Kontext |
| RRÅ, V.kh., 8, 29.1 |
| tattāraṃ jāyate divyaṃ dharmakāmaphalapradam / | Kontext |
| RRÅ, V.kh., 8, 49.2 |
| jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 59.1 |
| tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate / | Kontext |
| RRÅ, V.kh., 8, 71.0 |
| tattāraṃ jāyate divyaṃ puṭe datte na hīyate // | Kontext |
| RRÅ, V.kh., 8, 75.2 |
| tattāraṃ jāyate divyaṃ ṣoḍaśāṃśe na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 8, 112.2 |
| tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 9, 25.3 |
| jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham // | Kontext |
| RRÅ, V.kh., 9, 28.2 |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext |
| RRÅ, V.kh., 9, 41.0 |
| jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext |
| RRÅ, V.kh., 9, 59.3 |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RRÅ, V.kh., 9, 68.2 |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RRÅ, V.kh., 9, 78.2 |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RRÅ, V.kh., 9, 91.2 |
| jāyate kanakaṃ divyaṃ puṭe datte na hīyate // | Kontext |
| RRÅ, V.kh., 9, 92.2 |
| catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 9, 97.0 |
| liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 9, 100.2 |
| athavā patralepena divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 9, 104.2 |
| tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate // | Kontext |
| RRÅ, V.kh., 9, 108.2 |
| drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 9, 113.2 |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Kontext |
| RRÅ, V.kh., 9, 116.1 |
| divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat / | Kontext |
| RRÅ, V.kh., 9, 117.1 |
| drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam / | Kontext |
| RRÅ, V.kh., 9, 120.0 |
| jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Kontext |
| RRÅ, V.kh., 9, 130.2 |
| jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam // | Kontext |
| RRS, 11, 85.1 |
| yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ / | Kontext |
| RRS, 11, 100.1 |
| jalūkā jāyate divyā rāmājanamanoharā / | Kontext |
| RRS, 2, 51.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / | Kontext |
| RRS, 5, 7.1 |
| etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / | Kontext |
| RRS, 5, 138.1 |
| etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / | Kontext |
| RRS, 7, 37.2 |
| jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // | Kontext |
| RSK, 2, 57.2 |
| pakvo gajapuṭo divyaṃ sarvo yāti nirutthatām // | Kontext |
| ŚdhSaṃh, 2, 12, 53.1 |
| māṣamātraṃ rasaṃ divyaṃ pañcāśanmaricairyutam / | Kontext |