| BhPr, 2, 3, 136.1 |
| tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ / | Kontext |
| BhPr, 2, 3, 180.3 |
| pacedgajapuṭenaiva sūtakaṃ yāti bhasmatām // | Kontext |
| BhPr, 2, 3, 181.2 |
| mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām // | Kontext |
| RAdhy, 1, 391.2 |
| tataḥ saptamavelāyāṃ kṛṣṇatvaṃ yāti kaṇṭhake // | Kontext |
| RArṇ, 1, 55.2 |
| sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā // | Kontext |
| RArṇ, 10, 48.2 |
| nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ // | Kontext |
| RArṇ, 15, 11.3 |
| tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet // | Kontext |
| RArṇ, 17, 88.2 |
| bhujago hematāṃ yāti nātra kāryā vicāraṇā // | Kontext |
| RArṇ, 6, 21.2 |
| sthitaṃ taddravatāṃ yāti nirleparasasannibham // | Kontext |
| RArṇ, 6, 66.2 |
| śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ // | Kontext |
| RArṇ, 7, 61.1 |
| rajasaścātibāhulyāt vāsaste raktatāṃ yayau / | Kontext |
| RArṇ, 8, 40.2 |
| anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā // | Kontext |
| RArṇ, 8, 59.3 |
| nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ // | Kontext |
| RājNigh, 13, 113.1 |
| śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham / | Kontext |
| RājNigh, 13, 177.1 |
| yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / | Kontext |
| RājNigh, 13, 211.2 |
| yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat // | Kontext |
| RCint, 7, 64.1 |
| kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā / | Kontext |
| RCint, 8, 215.1 |
| na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām / | Kontext |
| RCint, 8, 227.2 |
| vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi vā // | Kontext |
| RCint, 8, 229.3 |
| tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ // | Kontext |
| RCūM, 12, 63.2 |
| durmelā rasarājena naikatvaṃ yāti tena sā // | Kontext |
| RCūM, 15, 20.2 |
| tripādī ca kṣayaṃ yāti tena pādarasaḥ smṛtaḥ // | Kontext |
| RCūM, 4, 9.2 |
| peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ // | Kontext |
| RHT, 11, 2.1 |
| jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti / | Kontext |
| RHT, 16, 1.2 |
| vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti // | Kontext |
| RHT, 4, 6.2 |
| vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti // | Kontext |
| RHT, 5, 2.1 |
| garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti / | Kontext |
| RHT, 5, 6.1 |
| samarasatāṃ yadi yāto vastrādgalito'dhikaśca tulanāyām / | Kontext |
| RHT, 5, 20.2 |
| ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti // | Kontext |
| RHT, 5, 35.1 |
| sūtavaraṃ lakṣayate bījaṃ nopekṣatāṃ yathā yāti / | Kontext |
| RHT, 6, 7.1 |
| yadi parigalitaḥ sakalo vastrād grāsena caikatāṃ yātaḥ / | Kontext |
| RKDh, 1, 1, 51.2 |
| yāvad ghaṭasthito dravyasāro yātīha bāṣpatām // | Kontext |
| RKDh, 1, 1, 179.1 |
| yāvadākṛṣṇatāṃ yāti tāvaddāhyaṃ tuṣādikam / | Kontext |
| RMañj, 1, 9.2 |
| sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā // | Kontext |
| RMañj, 4, 31.3 |
| dṛṣṭvā nirviṣatāṃ yāti api māraśatāni ca // | Kontext |
| RMañj, 5, 34.2 |
| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Kontext |
| RPSudh, 1, 75.2 |
| yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ // | Kontext |
| RPSudh, 7, 34.1 |
| vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam / | Kontext |
| RRÅ, R.kh., 6, 32.0 |
| evaṃ niścandratāṃ yāti sarvarogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 7, 40.2 |
| pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine // | Kontext |
| RRÅ, V.kh., 1, 32.1 |
| tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt / | Kontext |
| RRÅ, V.kh., 17, 35.2 |
| yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 17, 55.3 |
| vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam // | Kontext |
| RRÅ, V.kh., 20, 111.2 |
| mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ // | Kontext |
| RRS, 11, 67.1 |
| puṭito yo raso yāti yogaṃ muktvā svabhāvatām / | Kontext |
| RRS, 11, 68.2 |
| kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ // | Kontext |
| RRS, 11, 71.1 |
| bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet / | Kontext |
| RRS, 3, 7.1 |
| rajasaścātibāhulyādvāsaste raktatāṃ yayau / | Kontext |
| RRS, 5, 5.2 |
| tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat // | Kontext |
| RRS, 5, 53.2 |
| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Kontext |
| RRS, 5, 162.2 |
| ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām // | Kontext |
| RRS, 8, 8.2 |
| peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ // | Kontext |
| RSK, 2, 57.2 |
| pakvo gajapuṭo divyaṃ sarvo yāti nirutthatām // | Kontext |
| RSK, 2, 61.2 |
| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Kontext |
| RSK, 2, 62.1 |
| mṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam / | Kontext |
| ŚdhSaṃh, 2, 11, 27.1 |
| āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam / | Kontext |
| ŚdhSaṃh, 2, 11, 37.1 |
| dvātriṃśadbhiḥ puṭairnāgo niruttho yāti bhasmatām / | Kontext |
| ŚdhSaṃh, 2, 11, 88.1 |
| vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet / | Kontext |
| ŚdhSaṃh, 2, 12, 40.2 |
| pacenmṛdupuṭenaiva sūtako yāti bhasmatām // | Kontext |
| ŚdhSaṃh, 2, 12, 41.2 |
| mṛṇmūṣāsaṃpuṭe paktvā sūto yātyeva bhasmatām // | Kontext |