| RAdhy, 1, 51.2 |
| nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam // | Kontext |
| RAdhy, 1, 58.2 |
| triphalārājikāvahniviṣaśigrusamāṃśakaiḥ // | Kontext |
| RAdhy, 1, 71.1 |
| tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam / | Kontext |
| RAdhy, 1, 77.1 |
| rājikālavaṇavahnimūlakai kalāṃśakaiḥ / | Kontext |
| RAdhy, 1, 163.2 |
| kṣiptvā manaḥśilāsattvaṃ sūtād dvātriṃśadaṃśakam // | Kontext |
| RAdhy, 1, 182.2 |
| catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvātriṃśāṃśaṃ tataḥ punaḥ // | Kontext |
| RArṇ, 11, 50.1 |
| catuḥṣaṣṭyaṃśakaḥ pūrvaḥ dvātriṃśāṃśo dvitīyakaḥ / | Kontext |
| RArṇ, 11, 52.1 |
| catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ / | Kontext |
| RArṇ, 14, 142.2 |
| catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet // | Kontext |
| RArṇ, 15, 22.1 |
| kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtapalāṃśakam / | Kontext |
| RArṇ, 17, 79.1 |
| athavā bhūlatācūrṇaṃ nāgacūrṇaṃ samāṃśakam / | Kontext |
| RArṇ, 7, 77.1 |
| dattvā pādāṃśakaṃ sarvaṃ tataḥ pātanayantrake / | Kontext |
| RCint, 3, 79.1 |
| catuḥṣaṣṭyaṃśakaṃ hemapattraṃ māyūramāyunā / | Kontext |
| RCint, 3, 84.2 |
| sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena vā // | Kontext |
| RCint, 3, 109.1 |
| catuḥṣaṣṭyaṃśakaḥ pūrvo dvātriṃśāṃśo dvitīyakaḥ / | Kontext |
| RCint, 3, 110.1 |
| catuḥṣaṣṭyaṃśakagrāsāddaṇḍadhārī bhavedrasaḥ / | Kontext |
| RCint, 8, 33.2 |
| vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve // | Kontext |
| RCūM, 12, 43.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext |
| RCūM, 14, 140.1 |
| bhūpālāvartabhasmātha vinikṣipya samāṃśakam / | Kontext |
| RCūM, 14, 171.1 |
| trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam / | Kontext |
| RCūM, 15, 36.1 |
| mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ / | Kontext |
| RHT, 15, 7.1 |
| suragopakadeharajaḥ suradāliphalaiḥ samāṃśakairdeyaḥ / | Kontext |
| RMañj, 2, 10.2 |
| anekavidhinā sūtaṃ catuḥṣaṣṭyaṃśakādinā / | Kontext |
| RMañj, 3, 67.1 |
| malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam / | Kontext |
| RMañj, 6, 116.2 |
| tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam // | Kontext |
| RMañj, 6, 178.2 |
| tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam // | Kontext |
| RPSudh, 1, 82.2 |
| catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā // | Kontext |
| RPSudh, 4, 18.1 |
| lohaparpaṭīkābaddhaṃ mṛtaṃ sūtaṃ samāṃśakam / | Kontext |
| RPSudh, 4, 47.1 |
| viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ / | Kontext |
| RPSudh, 4, 71.2 |
| lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau // | Kontext |
| RPSudh, 7, 38.1 |
| vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam / | Kontext |
| RPSudh, 7, 39.1 |
| abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet / | Kontext |
| RRÅ, R.kh., 2, 32.1 |
| kāṣṭhodumbarapañcāṅgaiḥ kaṣāyaṃ ṣoḍaśāṃśakam / | Kontext |
| RRÅ, R.kh., 3, 8.1 |
| catuḥṣaṣṭyaṃśakaiḥ pūrvair dvātriṃśāṃśaṃ tataḥ punaḥ / | Kontext |
| RRÅ, R.kh., 8, 15.1 |
| ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam / | Kontext |
| RRÅ, V.kh., 10, 43.1 |
| dvandvamelāpayor ekaṃ tailāt ṣoḍaśakāṃśakam / | Kontext |
| RRÅ, V.kh., 12, 10.2 |
| pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam // | Kontext |
| RRÅ, V.kh., 12, 56.1 |
| athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam / | Kontext |
| RRÅ, V.kh., 12, 71.2 |
| śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam // | Kontext |
| RRÅ, V.kh., 14, 4.1 |
| catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvaṃdvaṃ sattvaṃ vibhāvitam / | Kontext |
| RRÅ, V.kh., 14, 14.1 |
| ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam / | Kontext |
| RRÅ, V.kh., 18, 143.1 |
| samukhasya rasendrasya pakvabījaṃ samāṃśakam / | Kontext |
| RRÅ, V.kh., 18, 144.2 |
| tālakaṃ ṭaṃkaṇaṃ kāṃtaṃ tṛtīyaṃ cāṣṭamāṃśakam // | Kontext |
| RRÅ, V.kh., 20, 131.1 |
| ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet / | Kontext |
| RRÅ, V.kh., 20, 136.1 |
| rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām / | Kontext |
| RRÅ, V.kh., 4, 21.2 |
| deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt // | Kontext |
| RRÅ, V.kh., 6, 111.2 |
| evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam // | Kontext |
| RRÅ, V.kh., 8, 120.1 |
| bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam / | Kontext |
| RRS, 4, 47.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext |
| RRS, 5, 164.2 |
| bhūpālāvartabhasmātha vinikṣipya samāṃśakam // | Kontext |
| RRS, 5, 200.2 |
| trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam // | Kontext |
| RSK, 2, 6.2 |
| suvarṇe galite nāgaṃ prakṣipet ṣoḍaśāṃśakam // | Kontext |
| RSK, 2, 63.1 |
| varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam / | Kontext |
| ŚdhSaṃh, 2, 12, 27.1 |
| rasasyopari gandhasya rajo dadyātsamāṃśakam / | Kontext |
| ŚdhSaṃh, 2, 12, 30.1 |
| yāmaikaṃ mardayedamlairbhāgaṃ kṛtvā samāṃśakam / | Kontext |
| ŚdhSaṃh, 2, 12, 230.2 |
| tālaṃ nīlāñjanaṃ tutthamahiphenaṃ samāṃśakam // | Kontext |
| ŚdhSaṃh, 2, 12, 268.1 |
| rasaiḥ karṣāṃśakānetān mardayed irimedajaiḥ / | Kontext |