| RAdhy, 1, 206.1 |
| maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān / | Kontext |
| RArṇ, 1, 14.1 |
| śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit / | Kontext |
| RArṇ, 1, 22.2 |
| tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam // | Kontext |
| RArṇ, 1, 44.2 |
| uttamo mantravādastu rasavādo mahottamaḥ // | Kontext |
| RArṇ, 1, 45.1 |
| mantratantraparijñāne rasayogasya dūṣakāḥ / | Kontext |
| RArṇ, 10, 16.0 |
| mantradhyānādinā tasya kṣīyate pañcamī gatiḥ // | Kontext |
| RArṇ, 12, 185.2 |
| vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā // | Kontext |
| RArṇ, 12, 186.3 |
| ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet // | Kontext |
| RArṇ, 12, 194.2 |
| candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam / | Kontext |
| RArṇ, 12, 242.0 |
| tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham // | Kontext |
| RArṇ, 12, 243.2 |
| tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān / | Kontext |
| RArṇ, 12, 245.2 |
| saptābhimantritaṃ kṛtvā mantreṇānena tajjalam / | Kontext |
| RArṇ, 14, 20.2 |
| tasya mantraṃ pravakṣyāmi tridaśairapi durlabham // | Kontext |
| RArṇ, 14, 23.0 |
| śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ // | Kontext |
| RArṇ, 15, 38.2 |
| rasamṛtyuṃjayo mantraḥ sadā japyo hṛdantare / | Kontext |
| RArṇ, 15, 38.4 |
| bhasmoddhūlitasarvāṅgo mantradhyānaparāyaṇaḥ / | Kontext |
| RArṇ, 4, 1.2 |
| yantramūṣāgnimānāni na jñātvā mantravedyapi / | Kontext |
| RArṇ, 4, 23.1 |
| mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam / | Kontext |
| RArṇ, 4, 23.2 |
| mantro'ghoro'tra japtavyo japānte pūjayedrasam // | Kontext |
| RArṇ, 4, 61.2 |
| mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // | Kontext |
| RCint, 3, 6.2 |
| nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ // | Kontext |
| RCint, 3, 217.3 |
| divārātraṃ japenmantraṃ nāsatyavacanaṃ vadet // | Kontext |
| RCint, 7, 40.0 |
| viṣavegāniti jñātvā mantratantrairvināśayet // | Kontext |
| RCint, 8, 170.2 |
| bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa // | Kontext |
| RCūM, 10, 82.2 |
| mantreṇānena mudrāmbho nipītaṃ saptamantritam // | Kontext |
| RCūM, 3, 29.1 |
| bhūtavigrahamantrajñāste yojyā nidhisādhane / | Kontext |
| RMañj, 1, 10.2 |
| na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Kontext |
| RMañj, 1, 11.1 |
| mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / | Kontext |
| RMañj, 4, 26.1 |
| viṣavegāṃśca vijñāya mantratantrair vināśayet / | Kontext |
| RMañj, 4, 27.0 |
| sarvaviṣavināśārthaṃ procyate mantra uttamaḥ // | Kontext |
| RMañj, 4, 31.2 |
| viṣaṃ dṛṣṭvā yadā mantrī mantramāvartayetsakṛt / | Kontext |
| RRÅ, R.kh., 1, 32.2 |
| aghoreṇa ca mantreṇa rasasaṃskārapūjanam // | Kontext |
| RRÅ, R.kh., 4, 54.2 |
| sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā // | Kontext |
| RRÅ, R.kh., 9, 12.2 |
| ādau mantrastataḥ karma yathākartavyam ucyate // | Kontext |
| RRÅ, V.kh., 1, 13.1 |
| mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / | Kontext |
| RRÅ, V.kh., 1, 16.2 |
| atyantasādhakāḥ śāntā mantrārādhanatatparāḥ // | Kontext |
| RRÅ, V.kh., 1, 19.2 |
| na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Kontext |
| RRÅ, V.kh., 1, 32.3 |
| vāṅmāyāṃ śrīmadghoreṇa mantrarājena vārcayet // | Kontext |
| RRÅ, V.kh., 1, 38.1 |
| pūjayennāmamantraistu praṇavādinamo'ntakaiḥ / | Kontext |
| RRÅ, V.kh., 1, 51.1 |
| athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet / | Kontext |
| RRÅ, V.kh., 1, 74.1 |
| anyathā cedvimūḍhātmā mantradīkṣākramaṃ vinā / | Kontext |
| RRÅ, V.kh., 18, 183.2 |
| teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 19, 123.2 |
| devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ // | Kontext |
| RRÅ, V.kh., 19, 127.3 |
| sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ // | Kontext |
| RRÅ, V.kh., 19, 138.2 |
| tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ // | Kontext |
| RRÅ, V.kh., 20, 96.2 |
| mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai // | Kontext |
| RRÅ, V.kh., 20, 143.1 |
| siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Kontext |
| RRÅ, V.kh., 20, 143.2 |
| tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca // | Kontext |
| RRS, 2, 133.1 |
| mantreṇānena mudrāmbho nipītaṃ saptamantritam / | Kontext |
| RRS, 5, 99.0 |
| ādau mantrastataḥ karma kartavyaṃ mantra ucyate // | Kontext |
| RRS, 5, 99.0 |
| ādau mantrastataḥ karma kartavyaṃ mantra ucyate // | Kontext |
| RRS, 5, 100.1 |
| oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam / | Kontext |
| RRS, 7, 30.0 |
| nigrahamantrajñāste yojyā nidhisādhane // | Kontext |
| RSK, 3, 3.1 |
| nīlakaṇṭhākhyamantreṇa viṣaṃ saptābhimantritam / | Kontext |
| RSK, 3, 16.1 |
| āhlādinī buddhirūpā yoge mantre ca siddhidā / | Kontext |