| RArṇ, 10, 33.2 | 
	| ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ // | Kontext | 
	| RArṇ, 10, 34.1 | 
	| ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ / | Kontext | 
	| RArṇ, 12, 274.2 | 
	| taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā / | Kontext | 
	| RCint, 6, 67.1 | 
	| yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ / | Kontext | 
	| RCint, 7, 29.1 | 
	| yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā / | Kontext | 
	| RCint, 7, 32.2 | 
	| yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // | Kontext | 
	| RCint, 7, 33.2 | 
	| yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān // | Kontext | 
	| RCūM, 10, 70.1 | 
	| tattadrogānupānena yavamātraṃ niṣevitam / | Kontext | 
	| RCūM, 11, 75.2 | 
	| bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā // | Kontext | 
	| RCūM, 16, 45.1 | 
	| jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / | Kontext | 
	| RMañj, 4, 18.2 | 
	| yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // | Kontext | 
	| RMañj, 4, 19.2 | 
	| yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān // | Kontext | 
	| RPSudh, 3, 38.1 | 
	| rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā / | Kontext | 
	| RPSudh, 6, 60.2 | 
	| yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ // | Kontext | 
	| RRĂ…, R.kh., 4, 24.1 | 
	| saptāhānte samuddhṛtya yavamānaṃ jvarāpaham / | Kontext | 
	| RRS, 11, 2.2 | 
	| ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ // | Kontext | 
	| RRS, 11, 3.1 | 
	| ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate / | Kontext | 
	| RRS, 11, 5.1 | 
	| ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ / | Kontext | 
	| RRS, 11, 5.2 | 
	| ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ // | Kontext | 
	| RRS, 3, 123.1 | 
	| bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā / | Kontext | 
	| RSK, 3, 5.1 | 
	| śreṣṭhamadhyāvarā mātrā aṣṭaṣaṭkacaturyavāḥ / | Kontext |