| ÅK, 1, 25, 97.1 |
| bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān / | Kontext |
| RAdhy, 1, 142.1 |
| tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe / | Kontext |
| RArṇ, 12, 276.3 |
| bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ // | Kontext |
| RArṇ, 12, 361.2 |
| bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ // | Kontext |
| RArṇ, 7, 39.2 |
| sudhāmapi tathāvāmat bhukta āśīviṣāmṛte / | Kontext |
| RCint, 3, 197.2 |
| evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ / | Kontext |
| RCint, 3, 206.1 |
| sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi / | Kontext |
| RCint, 3, 216.1 |
| naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā / | Kontext |
| RCint, 3, 224.1 |
| kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ / | Kontext |
| RCint, 7, 41.0 |
| atimātraṃ yadā bhuktaṃ vamanaṃ kārayettadā // | Kontext |
| RCint, 8, 23.1 |
| candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī / | Kontext |
| RCint, 8, 98.1 |
| jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam / | Kontext |
| RCint, 8, 177.2 |
| ārtirbhavatu navāntre kūjati bhoktavyamavyājam // | Kontext |
| RCint, 8, 196.1 |
| dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam / | Kontext |
| RCint, 8, 247.1 |
| bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ / | Kontext |
| RCint, 8, 247.2 |
| varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // | Kontext |
| RCūM, 10, 6.2 |
| tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // | Kontext |
| RCūM, 11, 28.1 |
| takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu / | Kontext |
| RCūM, 11, 97.2 |
| gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / | Kontext |
| RCūM, 14, 177.2 |
| bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā // | Kontext |
| RCūM, 15, 61.2 |
| kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate // | Kontext |
| RCūM, 16, 33.1 |
| vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / | Kontext |
| RCūM, 4, 97.2 |
| bhuṅkte nikhilalohādyaṃ yo'sau rākṣasavaktravān // | Kontext |
| RCūM, 5, 76.1 |
| evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet / | Kontext |
| RHT, 18, 20.1 |
| rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / | Kontext |
| RHT, 18, 22.1 |
| āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā / | Kontext |
| RHT, 7, 1.1 |
| grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt / | Kontext |
| RMañj, 3, 29.2 |
| bhasmībhavati tadbhuktaṃ vajravatkurute tanum // | Kontext |
| RMañj, 4, 33.2 |
| atimātraṃ tadā bhuṅkte tadājyaṃ ṭaṅkaṇaṃ pibet // | Kontext |
| RMañj, 4, 34.1 |
| na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / | Kontext |
| RMañj, 4, 34.2 |
| ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakāraṇam // | Kontext |
| RPSudh, 1, 72.2 |
| kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate // | Kontext |
| RPSudh, 3, 52.2 |
| apathyaṃ naiva bhuñjīyād doṣadūṣyādyapekṣayā // | Kontext |
| RPSudh, 6, 71.2 |
| māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat // | Kontext |
| RRS, 2, 6.2 |
| tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // | Kontext |
| RRS, 3, 39.2 |
| takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu // | Kontext |
| RRS, 5, 208.2 |
| bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā // | Kontext |
| RRS, 8, 79.2 |
| bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān // | Kontext |
| RSK, 3, 5.2 |
| atimātraṃ yadā bhuktaṃ tadājyaṭaṅkaṇe pibet // | Kontext |
| ŚdhSaṃh, 2, 12, 65.2 |
| tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam // | Kontext |
| ŚdhSaṃh, 2, 12, 66.2 |
| anamlamannaṃ saghṛtaṃ bhuñjīta madhuraṃ dadhi // | Kontext |
| ŚdhSaṃh, 2, 12, 173.2 |
| yāmaikaṃ vālukāyantre pācyaṃ bhojyaṃ dviguñjakam // | Kontext |