| ÅK, 1, 26, 201.2 | 
	| sattvānāṃ pātanārthāya patitānāṃ viśuddhaye // | Kontext | 
	| BhPr, 1, 8, 16.1 | 
	| dvitīyād apatannetrād aśrubindustu vāmakāt / | Kontext | 
	| RAdhy, 1, 134.2 | 
	| utplutyotplutya bāhye ca mūṣāyāḥ patati dhruvam // | Kontext | 
	| RAdhy, 1, 174.2 | 
	| kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat // | Kontext | 
	| RArṇ, 11, 118.2 | 
	| tato garbhe patatyāśu jārayet tat sukhena tu // | Kontext | 
	| RArṇ, 17, 103.2 | 
	| puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam // | Kontext | 
	| RCint, 3, 152.2 | 
	| yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam // | Kontext | 
	| RCint, 4, 7.2 | 
	| sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca // | Kontext | 
	| RCint, 5, 15.2 | 
	| tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext | 
	| RCint, 7, 78.3 | 
	| puṭetpātālayantreṇa sattvaṃ patati niścitam // | Kontext | 
	| RCint, 8, 94.2 | 
	| patanti candratārāśca mithyā cedahamabruvam // | Kontext | 
	| RCūM, 10, 7.1 | 
	| utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / | Kontext | 
	| RCūM, 10, 121.2 | 
	| vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet // | Kontext | 
	| RCūM, 10, 124.1 | 
	| patitaṃ sthālikānīre sattvamādāya yojayet / | Kontext | 
	| RCūM, 11, 89.1 | 
	| kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt / | Kontext | 
	| RCūM, 15, 8.1 | 
	| nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat / | Kontext | 
	| RCūM, 15, 12.1 | 
	| pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat / | Kontext | 
	| RCūM, 15, 14.2 | 
	| apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ // | Kontext | 
	| RCūM, 5, 91.2 | 
	| agninā tāpito nālāt toye tasmin patatyadhaḥ // | Kontext | 
	| RHT, 10, 9.1 | 
	| na patati tāvatsatvaṃ bhastrānte na yāvad raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam / | Kontext | 
	| RHT, 10, 9.1 | 
	| na patati tāvatsatvaṃ bhastrānte na yāvad raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam / | Kontext | 
	| RHT, 10, 11.1 | 
	| tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam / | Kontext | 
	| RHT, 10, 17.1 | 
	| koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati / | Kontext | 
	| RHT, 13, 8.1 | 
	| na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni / | Kontext | 
	| RHT, 2, 15.2 | 
	| saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ // | Kontext | 
	| RHT, 4, 5.1 | 
	| nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī / | Kontext | 
	| RHT, 4, 12.2 | 
	| devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt // | Kontext | 
	| RHT, 4, 13.1 | 
	| yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati / | Kontext | 
	| RHT, 4, 19.1 | 
	| bahalaṃ suvarṇavarṇaṃ niculapuṭaiḥ patati pañcabhiḥ satvam / | Kontext | 
	| RHT, 5, 1.1 | 
	| yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni / | Kontext | 
	| RKDh, 1, 1, 61.1 | 
	| patanti yena tadyantraṃ siddhasārākhyam īritam / | Kontext | 
	| RMañj, 3, 15.1 | 
	| tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet / | Kontext | 
	| RPSudh, 1, 15.0 | 
	| pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam // | Kontext | 
	| RPSudh, 1, 55.1 | 
	| yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ / | Kontext | 
	| RPSudh, 1, 129.2 | 
	| evaṃ saṃjāritaṃ bījaṃ rasamadhye patatyalam // | Kontext | 
	| RPSudh, 5, 44.2 | 
	| patatyevamasaṃdigdhaṃ satyaṃ guruvaco yathā // | Kontext | 
	| RPSudh, 5, 86.1 | 
	| vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ / | Kontext | 
	| RPSudh, 5, 128.2 | 
	| tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ // | Kontext | 
	| RRÅ, R.kh., 2, 39.2 | 
	| prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ // | Kontext | 
	| RRÅ, R.kh., 5, 8.2 | 
	| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext | 
	| RRÅ, R.kh., 7, 47.1 | 
	| trivāraṃ dhamanād eva sattvaṃ patati nirmalam / | Kontext | 
	| RRÅ, R.kh., 7, 49.1 | 
	| puṭe pātālayantreṇa satvaṃ patati niścitam / | Kontext | 
	| RRÅ, V.kh., 10, 9.2 | 
	| patanti tāni svīkṛtya khyāto'yaṃ lohaparpaṭaḥ // | Kontext | 
	| RRÅ, V.kh., 13, 28.3 | 
	| ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham // | Kontext | 
	| RRÅ, V.kh., 4, 60.2 | 
	| yathā na patate tasmiñjalaṃ dhūlistu rakṣayet / | Kontext | 
	| RRS, 11, 46.1 | 
	| saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau / | Kontext | 
	| RRS, 2, 7.1 | 
	| utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam / | Kontext | 
	| RRS, 2, 57.1 | 
	| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Kontext | 
	| RRS, 2, 68.2 | 
	| tatraiva patate sattvaṃ vaikrāntasya na saṃśayaḥ // | Kontext | 
	| RRS, 2, 97.2 | 
	| sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ // | Kontext | 
	| RRS, 2, 153.2 | 
	| vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet / | Kontext | 
	| RRS, 2, 158.2 | 
	| patitaṃ sthālikānīre sattvamādāya yojayet // | Kontext | 
	| RRS, 3, 166.2 | 
	| kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam // | Kontext | 
	| RSK, 3, 10.2 | 
	| phenaugho vyākulatvācca phūtkārātpatitaḥ kṣitau // | Kontext | 
	| RSK, 3, 14.1 | 
	| tadā dhanvantarerhastādamṛtaṃ patitaṃ bhuvi / | Kontext |