| RAdhy, 1, 72.2 |
| kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm // | Kontext |
| RAdhy, 1, 124.2 |
| svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam // | Kontext |
| RAdhy, 1, 321.1 |
| sthālikāyāṃ kṣiped dugdhaṃ baddhvā śaithilyadātharam / | Kontext |
| RArṇ, 11, 61.2 |
| bahiśca baddhaṃ vastreṇa bhūyo grāsaṃ niveditam / | Kontext |
| RArṇ, 12, 62.1 |
| baddhvā poṭalikāṃ tena gaganaṃ tena jārayate / | Kontext |
| RArṇ, 7, 25.1 |
| vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram / | Kontext |
| RArṇ, 7, 33.1 |
| rasakaṃ cūrṇayitvā tu baddhvā vastre vicakṣaṇaḥ / | Kontext |
| RCūM, 14, 228.1 |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ / | Kontext |
| RHT, 5, 38.1 |
| baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ / | Kontext |
| RRÅ, V.kh., 11, 10.2 |
| tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam / | Kontext |
| RRÅ, V.kh., 16, 7.2 |
| tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet // | Kontext |
| RRÅ, V.kh., 17, 63.1 |
| vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt / | Kontext |
| RRÅ, V.kh., 19, 63.2 |
| tatsarvaṃ pūrvavadbaddhaṃ carmaṇā divasatrayam // | Kontext |
| RRÅ, V.kh., 19, 67.0 |
| tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 19, 100.2 |
| dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet // | Kontext |
| RRÅ, V.kh., 19, 114.3 |
| kastūrīcarmaṇā baddhvā samyaṅ mṛgamado bhavet // | Kontext |
| RRÅ, V.kh., 6, 117.2 |
| tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet // | Kontext |
| RRÅ, V.kh., 8, 21.1 |
| mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet / | Kontext |
| RRÅ, V.kh., 8, 103.1 |
| baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet / | Kontext |
| RRÅ, V.kh., 9, 14.1 |
| bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet / | Kontext |
| RRÅ, V.kh., 9, 34.2 |
| vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike // | Kontext |