| BhPr, 1, 8, 20.2 |
| vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit / | Kontext |
| BhPr, 1, 8, 91.2 |
| pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ // | Kontext |
| BhPr, 1, 8, 130.2 |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / | Kontext |
| BhPr, 1, 8, 133.2 |
| tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // | Kontext |
| BhPr, 1, 8, 138.1 |
| kaṣāyaṃ lekhanaṃ snigdhaṃ grāhi chardiviṣāpaham / | Kontext |
| BhPr, 1, 8, 146.1 |
| gairikadvitayaṃ snigdhaṃ madhuraṃ tuvaraṃ himam / | Kontext |
| BhPr, 2, 3, 52.2 |
| vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit / | Kontext |
| BhPr, 2, 3, 227.1 |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / | Kontext |
| BhPr, 2, 3, 232.2 |
| tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // | Kontext |
| KaiNigh, 2, 9.1 |
| vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit / | Kontext |
| KaiNigh, 2, 45.2 |
| varṇyā snigdhā kaphaśvāsakāsabhūtaviṣāsrahā // | Kontext |
| KaiNigh, 2, 47.2 |
| haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam // | Kontext |
| KaiNigh, 2, 51.1 |
| gairiko madhuraḥ snigdho viśadastuvaro himaḥ / | Kontext |
| KaiNigh, 2, 72.2 |
| sauvīraṃ madhuraṃ snigdhaṃ kaṣāyaṃ lekhanaṃ himam // | Kontext |
| KaiNigh, 2, 81.1 |
| kardamaḥ śītalaḥ snigdho viṣapittāsrabhagnajit / | Kontext |
| KaiNigh, 2, 96.1 |
| madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham / | Kontext |
| KaiNigh, 2, 100.1 |
| snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt / | Kontext |
| KaiNigh, 2, 108.2 |
| susnigdhaṃ svādu vātaghnaṃ śleṣmalaṃ nātipittalam // | Kontext |
| KaiNigh, 2, 114.1 |
| pāṃśukaṃ kaṭukaṃ snigdhaṃ sakṣāraṃ śleṣmalaṃ guru / | Kontext |
| KaiNigh, 2, 120.1 |
| yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ / | Kontext |
| MPālNigh, 4, 6.2 |
| vayasaḥ sthāpanaṃ snigdhaṃ dhātūnāṃ hitamucyate // | Kontext |
| MPālNigh, 4, 26.2 |
| tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit // | Kontext |
| MPālNigh, 4, 27.2 |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet / | Kontext |
| RArṇ, 7, 27.2 |
| capalo lekhanaḥ snigdho dehalohakaro mataḥ // | Kontext |
| RājNigh, 13, 11.1 |
| svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam / | Kontext |
| RājNigh, 13, 16.1 |
| raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram / | Kontext |
| RājNigh, 13, 49.1 |
| manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī / | Kontext |
| RājNigh, 13, 66.1 |
| haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam / | Kontext |
| RājNigh, 13, 76.2 |
| kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam // | Kontext |
| RājNigh, 13, 118.1 |
| sphaṭī ca kaṭukā snigdhā kaṣāyā pradarāpahā / | Kontext |
| RājNigh, 13, 127.1 |
| muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī / | Kontext |
| RājNigh, 13, 129.1 |
| jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut / | Kontext |
| RājNigh, 13, 147.1 |
| māṇikyaṃ madhuraṃ snigdhaṃ vātapittapraṇāśanam / | Kontext |
| RājNigh, 13, 210.1 |
| candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt / | Kontext |
| RājNigh, 13, 213.1 |
| rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ / | Kontext |
| RCint, 7, 96.0 |
| śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā // | Kontext |
| RCint, 7, 111.1 |
| kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham / | Kontext |
| RCint, 8, 76.2 |
| gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam // | Kontext |
| RCūM, 10, 2.2 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext |
| RCūM, 11, 34.2 |
| snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // | Kontext |
| RCūM, 11, 65.1 |
| sroto'ñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam / | Kontext |
| RCūM, 11, 66.1 |
| puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut / | Kontext |
| RCūM, 11, 67.1 |
| nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham / | Kontext |
| RCūM, 11, 86.0 |
| svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // | Kontext |
| RCūM, 11, 94.2 |
| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // | Kontext |
| RCūM, 14, 22.1 |
| snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext |
| RCūM, 14, 38.2 |
| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam // | Kontext |
| RCūM, 14, 94.1 |
| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Kontext |
| RCūM, 14, 146.1 |
| atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātāpaham / | Kontext |
| RMañj, 3, 75.1 |
| kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā / | Kontext |
| RMañj, 3, 86.1 |
| kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham / | Kontext |
| RMañj, 5, 23.2 |
| dīpanaṃ balakṛt snigdhaṃ gāḍhājīrṇavināśanam / | Kontext |
| RPSudh, 6, 10.2 |
| susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat // | Kontext |
| RPSudh, 6, 12.2 |
| kiṃcitpītā ca susnigdhā garadoṣavināśinī // | Kontext |
| RPSudh, 6, 26.1 |
| snigdhaṃ svādu kaṣāyakaṃ viṣavamīpittāsranullekhanaṃ / | Kontext |
| RPSudh, 6, 27.1 |
| sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham / | Kontext |
| RPSudh, 6, 28.1 |
| rasāyanaṃ suvarṇaghnaṃ guru snigdhaṃ tridoṣahā / | Kontext |
| RRĂ…, R.kh., 8, 30.2 |
| suvarṇaṃ ca bhavecchītaṃ tiktaṃ snigdhaṃ himaṃ guru // | Kontext |
| RRS, 2, 2.3 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext |
| RRS, 2, 137.1 |
| capalo lekhanaḥ snigdho dehalohakaro mataḥ / | Kontext |
| RRS, 3, 48.1 |
| svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut / | Kontext |
| RRS, 3, 64.1 |
| īṣatpītā guruḥ snigdhā pītikā viṣanāśanī / | Kontext |
| RRS, 3, 65.1 |
| nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā / | Kontext |
| RRS, 3, 73.2 |
| snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // | Kontext |
| RRS, 3, 104.1 |
| srotoñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam / | Kontext |
| RRS, 3, 105.1 |
| puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut / | Kontext |
| RRS, 3, 106.1 |
| nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham / | Kontext |
| RRS, 3, 133.0 |
| rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // | Kontext |
| RRS, 5, 10.1 |
| snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext |
| RRS, 5, 27.2 |
| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam // | Kontext |
| RRS, 5, 28.1 |
| raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru / | Kontext |
| RRS, 5, 96.1 |
| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Kontext |
| RRS, 5, 171.1 |
| atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham / | Kontext |
| ŚdhSaṃh, 2, 11, 20.1 |
| suvarṇaṃ ca bhavetsvādu tiktaṃ snigdhaṃ himaṃ guru / | Kontext |