| ÅK, 1, 25, 35.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Kontext |
| ÅK, 1, 25, 35.2 |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Kontext |
| BhPr, 2, 3, 37.1 |
| sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca / | Kontext |
| BhPr, 2, 3, 99.2 |
| piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet // | Kontext |
| BhPr, 2, 3, 131.1 |
| mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / | Kontext |
| BhPr, 2, 3, 152.0 |
| pralimpettena kalkena vastramaṅgulamātrakam // | Kontext |
| BhPr, 2, 3, 185.2 |
| savastrakuṭṭitamṛdā mudrayedanayormukham // | Kontext |
| BhPr, 2, 3, 206.1 |
| vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre vinikṣipet / | Kontext |
| BhPr, 2, 3, 206.2 |
| yathā vastrād viniḥsrutya dugdhamadhye'khilaṃ patet / | Kontext |
| RAdhy, 1, 31.2 |
| vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ // | Kontext |
| RAdhy, 1, 52.2 |
| muktvā kaṭāhabundhe tāṃ pradadyād vastrasampuṭam / | Kontext |
| RAdhy, 1, 52.3 |
| vastrāntāni mṛdā limpej jāritānīva bundhake // | Kontext |
| RAdhy, 1, 53.2 |
| kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā // | Kontext |
| RAdhy, 1, 72.2 |
| kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm // | Kontext |
| RAdhy, 1, 73.1 |
| kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā / | Kontext |
| RAdhy, 1, 79.1 |
| vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam / | Kontext |
| RAdhy, 1, 193.1 |
| jārye tu jārite sūte vastreṇa gālite sati / | Kontext |
| RAdhy, 1, 193.2 |
| vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ // | Kontext |
| RAdhy, 1, 194.1 |
| punarjāritajārye tu vastrān niḥśeṣanirgate / | Kontext |
| RAdhy, 1, 195.1 |
| jālaṃ kārayatā sūte vastrānniḥsarate punaḥ / | Kontext |
| RAdhy, 1, 262.1 |
| gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam / | Kontext |
| RAdhy, 1, 309.2 |
| vartayitvā raso grāhyo vastrapūto hi nirmalaḥ // | Kontext |
| RAdhy, 1, 316.2 |
| bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake // | Kontext |
| RAdhy, 1, 341.1 |
| sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam / | Kontext |
| RAdhy, 1, 376.2 |
| dolāyantre tathā kāryā vastraṃ bundhe lagenna hi // | Kontext |
| RAdhy, 1, 429.2 |
| niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ // | Kontext |
| RArṇ, 10, 44.2 |
| tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam // | Kontext |
| RArṇ, 11, 61.2 |
| bahiśca baddhaṃ vastreṇa bhūyo grāsaṃ niveditam / | Kontext |
| RArṇ, 11, 63.1 |
| koṣṇena kāñjikenādau kṣālitaṃ vastragālitam / | Kontext |
| RArṇ, 11, 64.0 |
| caturguṇena vastreṇa pīḍito nirmalaśca saḥ // | Kontext |
| RArṇ, 14, 50.2 |
| bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm / | Kontext |
| RArṇ, 14, 164.1 |
| veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet / | Kontext |
| RArṇ, 16, 101.2 |
| veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet // | Kontext |
| RArṇ, 4, 10.1 |
| rasonakarasaṃ bhadre yatnato vastragālitam / | Kontext |
| RArṇ, 4, 11.2 |
| saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi // | Kontext |
| RArṇ, 4, 37.1 |
| tuṣaṃ vastrasamaṃ dagdhaṃ mṛttikā caturaṃśikā / | Kontext |
| RArṇ, 6, 60.1 |
| jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet / | Kontext |
| RArṇ, 6, 113.1 |
| jambīraphalamadhyasthaṃ vastrapoṭalikāgatam / | Kontext |
| RArṇ, 7, 25.1 |
| vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram / | Kontext |
| RArṇ, 7, 25.2 |
| vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ // | Kontext |
| RArṇ, 7, 33.1 |
| rasakaṃ cūrṇayitvā tu baddhvā vastre vicakṣaṇaḥ / | Kontext |
| RCint, 3, 7.2 |
| sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ // | Kontext |
| RCint, 3, 14.1 |
| rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet / | Kontext |
| RCint, 3, 66.2 |
| vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet / | Kontext |
| RCint, 3, 103.2 |
| bahiśca baddhaṃ vastreṇa bhūrje grāsaniveśitam / | Kontext |
| RCint, 4, 13.1 |
| yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca / | Kontext |
| RCint, 5, 2.1 |
| gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ / | Kontext |
| RCint, 5, 14.1 |
| arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / | Kontext |
| RCint, 5, 14.2 |
| gandhakaṃ navanītena piṣṭvā vastraṃ vilepayet // | Kontext |
| RCint, 6, 57.2 |
| mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām // | Kontext |
| RCint, 6, 58.1 |
| puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / | Kontext |
| RCint, 6, 62.1 |
| piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet / | Kontext |
| RCint, 8, 166.2 |
| piṣṭvā ghṛṣṭvā gālya vastre cūrṇaṃ niścandrakaṃ kuryāt // | Kontext |
| RCūM, 11, 9.1 |
| gavyājyairvidruto vastragālitaḥ śuddhimṛcchati / | Kontext |
| RCūM, 11, 12.2 |
| sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca // | Kontext |
| RCūM, 11, 16.2 |
| aratnimātre vastre tadviprakīrya viveṣṭya tat // | Kontext |
| RCūM, 11, 46.2 |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe // | Kontext |
| RCūM, 11, 49.2 |
| vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // | Kontext |
| RCūM, 12, 61.1 |
| punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca / | Kontext |
| RCūM, 14, 228.1 |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ / | Kontext |
| RCūM, 16, 23.1 |
| kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam / | Kontext |
| RCūM, 16, 24.1 |
| vastre caturguṇe kṣiptvā gāḍhaniṣpīḍanādrasaḥ / | Kontext |
| RCūM, 4, 37.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike / | Kontext |
| RCūM, 4, 37.2 |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Kontext |
| RCūM, 5, 109.2 |
| vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā // | Kontext |
| RHT, 18, 60.1 |
| kṛtvālaktakavastraṃ liptamanusnehamupari cūrṇena / | Kontext |
| RHT, 5, 6.1 |
| samarasatāṃ yadi yāto vastrādgalito'dhikaśca tulanāyām / | Kontext |
| RHT, 5, 38.1 |
| baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ / | Kontext |
| RHT, 5, 43.1 |
| athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ / | Kontext |
| RHT, 6, 2.1 |
| dṛḍhavastrabāhyabaddhe dolāsvedena jārayedgrāsam / | Kontext |
| RHT, 6, 4.2 |
| samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena // | Kontext |
| RHT, 6, 6.2 |
| pīḍyaḥ pātrasyopari vastreṇa caturguṇenaiva // | Kontext |
| RHT, 6, 7.1 |
| yadi parigalitaḥ sakalo vastrād grāsena caikatāṃ yātaḥ / | Kontext |
| RHT, 7, 5.2 |
| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Kontext |
| RKDh, 1, 1, 67.1 |
| tanmukhe kācakūpī vā sādhaśchidrā savastrabhṛt / | Kontext |
| RMañj, 1, 27.1 |
| suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet / | Kontext |
| RMañj, 2, 45.2 |
| ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa veṣṭayet // | Kontext |
| RMañj, 3, 8.1 |
| sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Kontext |
| RMañj, 3, 13.1 |
| arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / | Kontext |
| RMañj, 3, 13.2 |
| gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat // | Kontext |
| RMañj, 5, 54.2 |
| rajastadvastragalitaṃ nīre tarati haṃsavat // | Kontext |
| RMañj, 6, 95.2 |
| valkalairmardayitvā ca rasaṃ vastreṇa gālayet // | Kontext |
| RMañj, 6, 210.1 |
| droṇapuṣpīrasairbhāvyaṃ śuṣkaṃ tadvastragālitam / | Kontext |
| RMañj, 6, 213.2 |
| khalve saṃmardayettattu śuṣkavastreṇa gālayet // | Kontext |
| RMañj, 6, 236.2 |
| evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // | Kontext |
| RMañj, 6, 296.2 |
| yāmadvayaṃ pacedājye vastre baddhvātha mardayet // | Kontext |
| RPSudh, 1, 33.2 |
| triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet // | Kontext |
| RPSudh, 1, 111.2 |
| dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ // | Kontext |
| RPSudh, 10, 13.1 |
| vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā / | Kontext |
| RPSudh, 2, 8.2 |
| tata uddhṛtya vastreṇa baṃdhanaṃ kārayed bhiṣak // | Kontext |
| RPSudh, 2, 14.1 |
| vastreṇa baṃdhanaṃ kṛtvā phale dhaurte niveśayet / | Kontext |
| RPSudh, 2, 38.2 |
| āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet // | Kontext |
| RPSudh, 2, 78.1 |
| vastreṇa poṭalīṃ baddhvā svedayenniṃbukadravaiḥ / | Kontext |
| RPSudh, 4, 53.1 |
| śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe / | Kontext |
| RPSudh, 4, 86.2 |
| tataḥ śaṇabhavenāpi vastreṇācchādya gartakam // | Kontext |
| RPSudh, 5, 31.2 |
| gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam // | Kontext |
| RPSudh, 5, 85.2 |
| dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet // | Kontext |
| RPSudh, 5, 86.1 |
| vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ / | Kontext |
| RPSudh, 5, 98.2 |
| saṃgālya yatnato vastrātsthāpayetkūpikāntare // | Kontext |
| RPSudh, 6, 11.2 |
| yā lepitā śvetavastre raṅgabandhakarī hi sā // | Kontext |
| RPSudh, 6, 35.1 |
| ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet / | Kontext |
| RPSudh, 6, 35.2 |
| vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ // | Kontext |
| RPSudh, 6, 48.2 |
| vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam // | Kontext |
| RPSudh, 7, 61.1 |
| vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam / | Kontext |
| RRÅ, R.kh., 2, 8.1 |
| suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam / | Kontext |
| RRÅ, R.kh., 2, 38.2 |
| dinaikaṃ tena kalkena vastre liptvā ca vartikām // | Kontext |
| RRÅ, R.kh., 4, 3.1 |
| ūrdhvalagnaṃ samāruhya dṛḍhaṃ vastreṇa bandhayet / | Kontext |
| RRÅ, R.kh., 4, 11.1 |
| kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet / | Kontext |
| RRÅ, R.kh., 4, 12.1 |
| śoṣayecca punarvastre baddhvāveṣṭya sadā dṛḍham / | Kontext |
| RRÅ, R.kh., 4, 18.2 |
| sampuṭaṃ bandhayedvastre mṛdālepya ca śoṣayet // | Kontext |
| RRÅ, R.kh., 4, 37.1 |
| athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam / | Kontext |
| RRÅ, R.kh., 5, 5.1 |
| sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Kontext |
| RRÅ, R.kh., 5, 7.1 |
| athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā / | Kontext |
| RRÅ, R.kh., 5, 7.2 |
| gandhakaṃ navanītena piṣṭvā vastraṃ pralepayet // | Kontext |
| RRÅ, R.kh., 6, 9.2 |
| baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha // | Kontext |
| RRÅ, R.kh., 7, 3.1 |
| vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet / | Kontext |
| RRÅ, R.kh., 7, 27.2 |
| tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet / | Kontext |
| RRÅ, R.kh., 9, 49.2 |
| sampiṣya gālayed vastre sadyo vāritaraṃ bhavet // | Kontext |
| RRÅ, V.kh., 1, 41.1 |
| sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam / | Kontext |
| RRÅ, V.kh., 10, 44.1 |
| grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet / | Kontext |
| RRÅ, V.kh., 10, 73.2 |
| vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake // | Kontext |
| RRÅ, V.kh., 10, 80.2 |
| vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet // | Kontext |
| RRÅ, V.kh., 11, 10.1 |
| tatkalkena limped vastre yāvad aṅgulamātrakam / | Kontext |
| RRÅ, V.kh., 11, 34.1 |
| dinānte bandhayedvastre dolāyantre tryahaṃ pacet / | Kontext |
| RRÅ, V.kh., 12, 8.1 |
| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / | Kontext |
| RRÅ, V.kh., 12, 10.1 |
| taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam / | Kontext |
| RRÅ, V.kh., 12, 58.1 |
| cāritaṃ bandhayedvastre dolāyaṃtre dināvadhi / | Kontext |
| RRÅ, V.kh., 14, 6.2 |
| gomūtrairlolayetsarvaṃ tena vastraṃ ghanaṃ lipet // | Kontext |
| RRÅ, V.kh., 14, 8.2 |
| vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet // | Kontext |
| RRÅ, V.kh., 14, 9.2 |
| caturguṇena vastreṇa kṣālayennirmalo bhavet // | Kontext |
| RRÅ, V.kh., 15, 81.1 |
| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / | Kontext |
| RRÅ, V.kh., 17, 63.1 |
| vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt / | Kontext |
| RRÅ, V.kh., 18, 3.1 |
| eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam / | Kontext |
| RRÅ, V.kh., 18, 124.1 |
| dhūmavedhe rasaṃ piṣṭvā tena vastraṃ pralepayet / | Kontext |
| RRÅ, V.kh., 19, 2.2 |
| vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet // | Kontext |
| RRÅ, V.kh., 19, 21.1 |
| chidraṃ kṛtvā nibadhyātha suśubhre vastrakhaṇḍake / | Kontext |
| RRÅ, V.kh., 19, 31.2 |
| ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet // | Kontext |
| RRÅ, V.kh., 19, 75.2 |
| paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam // | Kontext |
| RRÅ, V.kh., 19, 76.2 |
| vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam // | Kontext |
| RRÅ, V.kh., 19, 85.1 |
| dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet / | Kontext |
| RRÅ, V.kh., 19, 95.1 |
| vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham / | Kontext |
| RRÅ, V.kh., 19, 128.1 |
| vajrīkṣīreṇa saṃyuktaṃ śuddhaṃ vastraṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 19, 130.2 |
| ācchādayettu vastreṇa jalasiktena tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 2, 5.1 |
| samāloḍya jalairvastrairbaddhvā grāhyamadhojalam / | Kontext |
| RRÅ, V.kh., 3, 18.3 |
| tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā / | Kontext |
| RRÅ, V.kh., 3, 70.1 |
| kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān / | Kontext |
| RRÅ, V.kh., 3, 71.1 |
| taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhārayet / | Kontext |
| RRÅ, V.kh., 3, 97.2 |
| vastre baddhvā sāranāle bhāṇḍamadhye vimardayet // | Kontext |
| RRÅ, V.kh., 4, 5.1 |
| vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe / | Kontext |
| RRÅ, V.kh., 4, 7.1 |
| ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet / | Kontext |
| RRÅ, V.kh., 5, 54.1 |
| aṅkollabījacūrṇaṃ tu kṣiptvā vastreṇa bandhayet / | Kontext |
| RRÅ, V.kh., 6, 117.2 |
| tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet // | Kontext |
| RRÅ, V.kh., 7, 5.2 |
| mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam // | Kontext |
| RRÅ, V.kh., 7, 6.1 |
| gandhataile dinaṃ pacyāttato vastrātsamuddharet / | Kontext |
| RRÅ, V.kh., 7, 9.1 |
| kṛtvātha bandhayedvastre gandhataile dinaṃ pacet / | Kontext |
| RRÅ, V.kh., 7, 9.2 |
| vastramadhyātsamuddhṛtya piṣṭigolamidaṃ bhavet // | Kontext |
| RRÅ, V.kh., 7, 82.2 |
| golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet // | Kontext |
| RRÅ, V.kh., 8, 103.1 |
| baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet / | Kontext |
| RRÅ, V.kh., 8, 134.2 |
| tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape // | Kontext |
| RRÅ, V.kh., 9, 34.2 |
| vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike // | Kontext |
| RRÅ, V.kh., 9, 35.1 |
| savastraṃ pācayetpaścād gandhataile dināvadhi / | Kontext |
| RRÅ, V.kh., 9, 35.2 |
| tato vastrātsamuddhṛtya nigaḍena tule pacet // | Kontext |
| RRÅ, V.kh., 9, 66.1 |
| tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet / | Kontext |
| RRS, 2, 21.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Kontext |
| RRS, 2, 21.2 |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Kontext |
| RRS, 3, 21.2 |
| gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati // | Kontext |
| RRS, 3, 25.1 |
| sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca / | Kontext |
| RRS, 3, 29.2 |
| aratnimātre vastre tad viprakīrya viveṣṭya tat // | Kontext |
| RRS, 3, 43.1 |
| athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā / | Kontext |
| RRS, 3, 43.2 |
| gandhakaṃ navanītena piṣṭvā vastraṃ lipedghanam // | Kontext |
| RRS, 3, 62.2 |
| vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // | Kontext |
| RRS, 3, 77.1 |
| vastre caturguṇe baddhvā dolāyantre dinaṃ pacet / | Kontext |
| RRS, 3, 89.1 |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe / | Kontext |
| RRS, 4, 67.1 |
| punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca / | Kontext |
| RRS, 5, 135.2 |
| saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet / | Kontext |
| RRS, 5, 162.1 |
| bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam / | Kontext |
| RRS, 5, 236.2 |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ // | Kontext |
| RRS, 8, 35.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Kontext |
| RRS, 8, 35.2 |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Kontext |
| RRS, 9, 5.1 |
| sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet / | Kontext |
| RRS, 9, 19.1 |
| rasonakarasaṃ bhadre yatnato vastragālitam / | Kontext |
| RRS, 9, 20.2 |
| saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi // | Kontext |
| RSK, 1, 9.1 |
| vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani / | Kontext |
| RSK, 1, 11.1 |
| tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam / | Kontext |
| RSK, 2, 20.2 |
| svāṅgaśītaṃ ca saṃpeṣya khalve vastreṇa gālayet // | Kontext |
| ŚdhSaṃh, 2, 11, 51.2 |
| piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 95.1 |
| mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / | Kontext |
| ŚdhSaṃh, 2, 12, 5.1 |
| vastreṇa dolikāyantre svedayetkāñjikaistryaham / | Kontext |
| ŚdhSaṃh, 2, 12, 156.1 |
| saṃcūrṇya gālayedvastre satyaṃ vāritaraṃ bhavet / | Kontext |
| ŚdhSaṃh, 2, 12, 197.2 |
| evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // | Kontext |
| ŚdhSaṃh, 2, 12, 241.1 |
| kṛtvā golaṃ vṛtaṃ vastre lavaṇāpūrite nyaset / | Kontext |
| ŚdhSaṃh, 2, 12, 291.1 |
| viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet / | Kontext |
| ŚdhSaṃh, 2, 12, 293.2 |
| khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā // | Kontext |