| ÅK, 1, 25, 100.2 |
| auṣadhājyādiyogena lohadhātvādikaṃ sadā // | Kontext |
| ÅK, 1, 25, 101.2 |
| drutagrāsaparīṇāmo biḍayantrādiyogataḥ // | Kontext |
| ÅK, 1, 26, 167.1 |
| dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā / | Kontext |
| BhPr, 1, 8, 17.1 |
| kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ / | Kontext |
| BhPr, 2, 3, 126.0 |
| dugdhāmlayogastasya viśuddhir gaditā budhaiḥ // | Kontext |
| RAdhy, 1, 185.1 |
| athavā nirmuṣaṃ cemaṃ viḍayogena jārayet / | Kontext |
| RArṇ, 1, 21.2 |
| manasaśca yathā dhyānaṃ rasayogādavāpyate // | Kontext |
| RArṇ, 1, 45.1 |
| mantratantraparijñāne rasayogasya dūṣakāḥ / | Kontext |
| RArṇ, 10, 27.2 |
| sāraṇāyantrayogena badhyate sārito rasaḥ // | Kontext |
| RArṇ, 11, 52.2 |
| jalaukāvaddvitīye ca grāsayoge sureśvari // | Kontext |
| RArṇ, 11, 78.1 |
| bālastu pattralepena kalkayogena yauvanaḥ / | Kontext |
| RArṇ, 11, 83.1 |
| pūrvoktayantrayogena dvir aṣṭaguṇagandhakam / | Kontext |
| RArṇ, 11, 111.2 |
| kāñcanaṃ jārayet paścāt viḍayogena pārvati // | Kontext |
| RArṇ, 12, 332.1 |
| dvitīyasāraṇāyogādayutaṃ vedhayettu sā / | Kontext |
| RArṇ, 12, 333.1 |
| tṛtīyasāraṇāyogājjāyate lakṣavedhinī / | Kontext |
| RArṇ, 14, 85.2 |
| sāraṇātrayayogeṇa śulvavedhaṃ pradāpayet // | Kontext |
| RArṇ, 15, 68.1 |
| dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ / | Kontext |
| RArṇ, 15, 77.1 |
| kuryāt saṃkalikāyogāt vedhaṃ daśaguṇottaram / | Kontext |
| RArṇ, 15, 119.1 |
| taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ / | Kontext |
| RArṇ, 15, 147.2 |
| baddhaḥ saṃkalikāyogād vidhyed daśaguṇottaram // | Kontext |
| RArṇ, 15, 163.0 |
| bhavet saṃkalikāyogāt vedho daśaguṇottaraḥ // | Kontext |
| RArṇ, 15, 197.2 |
| daśasaṃkalikāyogāt śabdavedhī mahārasaḥ // | Kontext |
| RArṇ, 15, 199.2 |
| daśasaṃkalikāyogāt śabdavedhī mahārasaḥ // | Kontext |
| RArṇ, 16, 19.1 |
| dolāyāṃ svedayeddevi viḍayogena jārayet / | Kontext |
| RArṇ, 16, 22.2 |
| tatkṣepājjāyate devi viḍayogena jāraṇam // | Kontext |
| RArṇ, 16, 67.2 |
| tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt // | Kontext |
| RArṇ, 16, 70.2 |
| mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt // | Kontext |
| RArṇ, 16, 74.2 |
| mārayet puṭayogena mriyate hema tatkṣaṇāt // | Kontext |
| RArṇ, 16, 75.2 |
| mārayet puṭayogena mriyate hema tatkṣaṇāt // | Kontext |
| RArṇ, 17, 5.1 |
| jārayedviḍayogena prāgvaccātha punaḥ punaḥ / | Kontext |
| RArṇ, 17, 69.2 |
| indragopasamaṃ kalkaṃ puṭayogena jārayet // | Kontext |
| RArṇ, 5, 23.2 |
| doṣān haranti yogena dhātūnāṃ pāradasya ca // | Kontext |
| RArṇ, 8, 59.3 |
| nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ // | Kontext |
| RCint, 3, 101.2 |
| tena dravanti garbhā rasarājasyāmlavargayogena // | Kontext |
| RCint, 3, 142.2 |
| viḍayogena ca jīrṇe rasarājo bandham upayāti // | Kontext |
| RCint, 3, 159.3 |
| saptaśṛṅkhalikāyogātkoṭivedhī bhavedrasaḥ / | Kontext |
| RCint, 6, 24.2 |
| lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet / | Kontext |
| RCint, 6, 40.1 |
| vastutastu prāśastyāya rasayogo rasābhrayogaśca / | Kontext |
| RCint, 6, 40.1 |
| vastutastu prāśastyāya rasayogo rasābhrayogaśca / | Kontext |
| RCint, 6, 51.2 |
| evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // | Kontext |
| RCūM, 10, 38.1 |
| piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ / | Kontext |
| RCūM, 14, 18.2 |
| triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam // | Kontext |
| RCūM, 16, 61.1 |
| grāsastu saptamo deyo vāradvitayayogataḥ / | Kontext |
| RCūM, 4, 39.1 |
| koṣṭhikā śikharāpūrṇaiḥ koliśairdhmānayogataḥ / | Kontext |
| RCūM, 4, 67.1 |
| sakāñjikena saṃveṣṭya puṭayogena śoṣayet / | Kontext |
| RCūM, 4, 86.1 |
| svedātapādiyogena svarūpāpādanaṃ hi yat / | Kontext |
| RCūM, 4, 101.1 |
| tuṣadhānyādiyogena lohadhātvādikaṃ sadā / | Kontext |
| RCūM, 4, 102.1 |
| drutagrāsaparīṇāmo viḍayantrādiyogataḥ / | Kontext |
| RCūM, 5, 113.2 |
| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // | Kontext |
| RCūM, 5, 117.1 |
| dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ / | Kontext |
| RCūM, 5, 147.1 |
| yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ / | Kontext |
| RHT, 12, 1.3 |
| tāvatsarvāṅgaṃ na ca carati raso dvandvayogena // | Kontext |
| RHT, 12, 11.1 |
| saṅkarabījānāmapi vidhānamityādi gaganasatvayogena / | Kontext |
| RHT, 12, 11.2 |
| mākṣīkayogādanyaṃ yojyamavaśyaṃ tu sarvatra // | Kontext |
| RHT, 13, 8.2 |
| na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ // | Kontext |
| RHT, 14, 9.2 |
| athavā śilayā sūto mākṣikayogena vā siddhaḥ / | Kontext |
| RHT, 16, 26.1 |
| krāmaṇavasādiyogādvidhinā sūtaḥ saratyeva / | Kontext |
| RHT, 16, 28.1 |
| mākṣīkasattvayogātphaṇiyogānnāgavad dravati śīghram / | Kontext |
| RHT, 16, 28.1 |
| mākṣīkasattvayogātphaṇiyogānnāgavad dravati śīghram / | Kontext |
| RHT, 16, 34.2 |
| evaṃ sāraṇayogātkurute vedhaṃ yathepsitaṃ vidhinā // | Kontext |
| RHT, 17, 1.1 |
| iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt / | Kontext |
| RHT, 18, 33.2 |
| madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā // | Kontext |
| RHT, 18, 36.1 |
| tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti / | Kontext |
| RHT, 18, 38.1 |
| svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat / | Kontext |
| RHT, 4, 17.2 |
| abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati // | Kontext |
| RHT, 4, 18.2 |
| abhiṣavayogāccarati vrajati raso nātra sandehaḥ // | Kontext |
| RHT, 5, 1.2 |
| na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ // | Kontext |
| RHT, 5, 13.1 |
| tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena / | Kontext |
| RHT, 5, 14.1 |
| athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena / | Kontext |
| RHT, 5, 15.1 |
| rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena / | Kontext |
| RHT, 5, 33.1 |
| iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa / | Kontext |
| RHT, 5, 42.2 |
| tālakayogena tathā nirvaṅgaṃ yantrayogena // | Kontext |
| RHT, 5, 55.1 |
| pāko vaṭakavidhinā kartavyastailayogena / | Kontext |
| RHT, 5, 58.2 |
| garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca // | Kontext |
| RHT, 6, 4.2 |
| samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena // | Kontext |
| RHT, 7, 1.2 |
| yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt // | Kontext |
| RHT, 8, 9.2 |
| viḍayogena tu jīrṇo rasarājo rāgamupayāti // | Kontext |
| RMañj, 2, 29.3 |
| adhasthaṃ mṛtasūtaṃ ca sarvayogeṣu yojayet // | Kontext |
| RMañj, 3, 81.2 |
| subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet // | Kontext |
| RMañj, 5, 1.2 |
| vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam // | Kontext |
| RMañj, 5, 31.2 |
| mriyate nātra sandehaḥ sarvayogeṣu yojayet // | Kontext |
| RMañj, 5, 33.2 |
| bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet // | Kontext |
| RMañj, 6, 190.2 |
| jalayogaprayogo'pi śastastāpapraśāntaye // | Kontext |
| RMañj, 6, 198.2 |
| saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam // | Kontext |
| RMañj, 6, 248.2 |
| haṇḍikāṃ kaṇṭhaparyantāṃ kumārīrasayogataḥ // | Kontext |
| RMañj, 6, 318.2 |
| dātavyaṃ kuṣṭhine samyaganupānasya yogataḥ // | Kontext |
| RPSudh, 1, 79.1 |
| jalayaṃtrasya yogena viḍena sahito rasaḥ / | Kontext |
| RPSudh, 1, 153.2 |
| iṣṭikāyantrayogena gandharāgeṇa rañjayet // | Kontext |
| RPSudh, 1, 154.1 |
| rasakasya ca rāgeṇa tulāyantrasya yogataḥ / | Kontext |
| RPSudh, 2, 42.1 |
| kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam / | Kontext |
| RPSudh, 2, 67.1 |
| aṃdhamūṣāgataṃ paścānmṛdā karpaṭayogataḥ / | Kontext |
| RPSudh, 2, 87.2 |
| uṣṇakāṃjikayogena kṣālayed bahuśo bhiṣak // | Kontext |
| RPSudh, 4, 90.2 |
| vipacedagniyogena yāmaṣoḍaśamātrayā // | Kontext |
| RRÅ, R.kh., 3, 13.1 |
| athavā nirmukhaṃ sūtaṃ viḍayogena mārayet / | Kontext |
| RRÅ, R.kh., 5, 36.1 |
| striyasteṣāṃ mriyante ca tattadauṣadhayogataḥ / | Kontext |
| RRÅ, R.kh., 9, 53.3 |
| abhyāsayogād dṛḍhayogasiddham / | Kontext |
| RRÅ, V.kh., 1, 22.1 |
| hastamastakayogena varaṃ labdhvā susādhayet / | Kontext |
| RRÅ, V.kh., 10, 53.2 |
| uktasthāneṣu yogeṣu tasmāt sarveṣu yojayet // | Kontext |
| RRÅ, V.kh., 12, 21.1 |
| khadirāṅgārayogena khoṭabaddho bhavedrasaḥ / | Kontext |
| RRÅ, V.kh., 13, 37.2 |
| tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet / | Kontext |
| RRÅ, V.kh., 16, 1.3 |
| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Kontext |
| RRÅ, V.kh., 18, 57.2 |
| tathā ca jīvayogena khyāte'yaṃ liptamūṣikā // | Kontext |
| RRÅ, V.kh., 18, 72.3 |
| daśalakṣāṃśayogena divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 139.2 |
| mārayetpuṭayogena divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 8, 144.2 |
| sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham // | Kontext |
| RRÅ, V.kh., 9, 20.2 |
| mardayedamlayogena dinānte taṃ ca golakam // | Kontext |
| RRÅ, V.kh., 9, 25.1 |
| svarṇena tu samāvartya sāraṇātrayayogataḥ / | Kontext |
| RRÅ, V.kh., 9, 45.0 |
| raktavarṇaṃ bhaved bhasma sarvayogeṣu yojayet // | Kontext |
| RRÅ, V.kh., 9, 114.1 |
| nāgasthāne yadā baṃgaṃ pūrvavatkramayogataḥ / | Kontext |
| RRÅ, V.kh., 9, 128.1 |
| pūrvavatsvedanenaiva viḍayogena jārayet / | Kontext |
| RRS, 10, 50.1 |
| yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ / | Kontext |
| RRS, 11, 16.2 |
| saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma // | Kontext |
| RRS, 11, 86.2 |
| yojitaḥ sarvayogeṣu niraupamyaphalapradaḥ // | Kontext |
| RRS, 2, 2.3 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext |
| RRS, 2, 20.3 |
| evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet // | Kontext |
| RRS, 2, 28.1 |
| piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ / | Kontext |
| RRS, 2, 129.2 |
| nānāvidhānayogena sattvaṃ muñcati niścitam // | Kontext |
| RRS, 3, 79.2 |
| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| RRS, 3, 111.0 |
| sūryāvartādiyogena śuddhimeti rasāñjanam // | Kontext |
| RRS, 5, 37.2 |
| mārayetpuṭayogena nirutthaṃ jāyate dhruvam // | Kontext |
| RRS, 5, 96.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext |
| RRS, 5, 140.2 |
| abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam // | Kontext |
| RRS, 5, 193.2 |
| pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā // | Kontext |
| RRS, 5, 216.2 |
| teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi // | Kontext |
| RRS, 8, 65.1 |
| svedātapādiyogena svarūpāpādanaṃ hi yat / | Kontext |
| RRS, 8, 84.1 |
| auṣadhādhmānayogena lohadhātvādikaṃ tathā / | Kontext |
| RRS, 8, 85.1 |
| drutagrāsaparīṇāmo viḍayantrādiyogataḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 64.1 |
| mriyate nātra saṃdehaḥ sarvayogeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 65.1 |
| mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 70.1 |
| svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 12, 133.1 |
| yuktaṃ dadhyodanaṃ pathyaṃ jalayogaṃ ca kārayet / | Kontext |