Ã…K, 1, 25, 107.1 |
lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā / | Kontext |
RArṇ, 12, 181.2 |
mūrchayed bandhayet kṣipraṃ śulvaṃ hema karoti ca // | Kontext |
RArṇ, 15, 16.1 |
sparśanāt sarvalohāni rajataṃ ca kariṣyati / | Kontext |
RArṇ, 15, 79.2 |
kurute kāñcanaṃ divyamaṣṭau lohāni sundari // | Kontext |
RArṇ, 16, 66.0 |
anena kurute tāraṃ kanakena tu kāñcanam // | Kontext |
RArṇ, 7, 31.2 |
krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam // | Kontext |
RCūM, 4, 107.2 |
lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā // | Kontext |
RRÃ…, V.kh., 18, 149.3 |
śabdavedhī bhavetsākṣāttāmraṃ svarṇaṃ karoti vai // | Kontext |
RRÃ…, V.kh., 20, 137.1 |
taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam / | Kontext |
RRÃ…, V.kh., 8, 15.0 |
śatamāṃśena dātavyaṃ vedhāttāraṃ karotyalam // | Kontext |