| ÅK, 1, 25, 98.2 | 
	| bahireva drutīkṛtya ghanasatvādikaṃ khalu // | Kontext | 
	| ÅK, 2, 1, 4.2 | 
	| gandhatālaśilātāpyaghanahiṅgulagairikāḥ / | Kontext | 
	| RArṇ, 8, 42.1 | 
	| ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam / | Kontext | 
	| RCint, 3, 40.0 | 
	| jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam // | Kontext | 
	| RCint, 3, 41.0 | 
	| kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam // | Kontext | 
	| RCint, 3, 57.1 | 
	| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Kontext | 
	| RCint, 3, 90.1 | 
	| ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ / | Kontext | 
	| RCint, 3, 99.2 | 
	| kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati / | Kontext | 
	| RCint, 3, 113.2 | 
	| yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau / | Kontext | 
	| RCint, 3, 141.2 | 
	| vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // | Kontext | 
	| RCint, 3, 191.1 | 
	| ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ / | Kontext | 
	| RCint, 3, 193.1 | 
	| ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya / | Kontext | 
	| RCint, 4, 36.2 | 
	| goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ // | Kontext | 
	| RCint, 8, 241.1 | 
	| vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam / | Kontext | 
	| RCūM, 10, 1.1 | 
	| mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte / | Kontext | 
	| RCūM, 10, 3.1 | 
	| rājahastād adhastādyatsamānītaṃ ghanaṃ khaneḥ / | Kontext | 
	| RCūM, 10, 21.1 | 
	| evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet / | Kontext | 
	| RCūM, 10, 22.1 | 
	| rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam / | Kontext | 
	| RCūM, 10, 33.1 | 
	| payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / | Kontext | 
	| RCūM, 10, 33.2 | 
	| bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam // | Kontext | 
	| RCūM, 10, 34.1 | 
	| saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam / | Kontext | 
	| RCūM, 16, 4.1 | 
	| ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam / | Kontext | 
	| RCūM, 16, 15.1 | 
	| yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake / | Kontext | 
	| RCūM, 16, 16.1 | 
	| evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ / | Kontext | 
	| RCūM, 16, 40.1 | 
	| ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam / | Kontext | 
	| RCūM, 16, 44.1 | 
	| pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ / | Kontext | 
	| RCūM, 4, 99.1 | 
	| bahireva drutīkṛtya ghanasattvādikaṃ khalu / | Kontext | 
	| RHT, 10, 6.2 | 
	| nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti // | Kontext | 
	| RHT, 11, 3.1 | 
	| ghanasatvaṃ khalu raviṇā rasāyane dvaṃdvakaṃ yojyam / | Kontext | 
	| RHT, 11, 4.1 | 
	| mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca / | Kontext | 
	| RHT, 11, 5.1 | 
	| mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ vā / | Kontext | 
	| RHT, 11, 12.2 | 
	| bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam // | Kontext | 
	| RHT, 13, 8.1 | 
	| na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni / | Kontext | 
	| RHT, 14, 10.2 | 
	| nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam // | Kontext | 
	| RHT, 3, 1.1 | 
	| ghanarahitabījacāraṇasamprāptadalādilābhakṛtakṛtyāḥ / | Kontext | 
	| RHT, 3, 16.2 | 
	| carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam // | Kontext | 
	| RHT, 3, 17.1 | 
	| anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam / | Kontext | 
	| RHT, 4, 1.2 | 
	| vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ // | Kontext | 
	| RHT, 4, 7.1 | 
	| sitaraktāsitapītā ye kecidudāhṛtā ghanā loke / | Kontext | 
	| RHT, 4, 9.1 | 
	| muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ / | Kontext | 
	| RHT, 4, 15.1 | 
	| mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam / | Kontext | 
	| RHT, 4, 16.1 | 
	| satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam / | Kontext | 
	| RHT, 4, 18.1 | 
	| vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati / | Kontext | 
	| RHT, 4, 20.1 | 
	| taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ / | Kontext | 
	| RHT, 4, 21.1 | 
	| ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam / | Kontext | 
	| RHT, 4, 22.1 | 
	| iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam / | Kontext | 
	| RHT, 4, 24.1 | 
	| cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya / | Kontext | 
	| RHT, 4, 24.1 | 
	| cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya / | Kontext | 
	| RHT, 4, 26.1 | 
	| gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / | Kontext | 
	| RHT, 5, 1.1 | 
	| yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni / | Kontext | 
	| RHT, 6, 13.1 | 
	| pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau / | Kontext | 
	| RHT, 8, 1.1 | 
	| jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām / | Kontext | 
	| RHT, 8, 6.2 | 
	| vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // | Kontext | 
	| RMañj, 6, 153.1 | 
	| muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam / | Kontext | 
	| RPSudh, 1, 102.2 | 
	| evaṃ ghanasatvaṃ hi sādhayet // | Kontext | 
	| RPSudh, 1, 104.1 | 
	| sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham / | Kontext | 
	| RPSudh, 5, 24.1 | 
	| vaṭavṛkṣasya mūlena marditaṃ puṭitaṃ ghanam / | Kontext | 
	| RRÅ, V.kh., 10, 59.2 | 
	| indragopaṃ ghanaṃ śigru sūraṇaṃ vanasūraṇam // | Kontext | 
	| RRÅ, V.kh., 12, 1.2 | 
	| tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // | Kontext | 
	| RRÅ, V.kh., 20, 10.1 | 
	| arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet / | Kontext | 
	| RRS, 2, 3.1 | 
	| rājahastād adhastād yatsamānītaṃ ghanaṃ khaneḥ / | Kontext | 
	| RRS, 2, 20.3 | 
	| evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet // | Kontext | 
	| RRS, 2, 25.1 | 
	| payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / | Kontext | 
	| RRS, 2, 26.2 | 
	| rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam // | Kontext | 
	| RRS, 2, 35.1 | 
	| samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam / | Kontext | 
	| RRS, 2, 46.1 | 
	| sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike / | Kontext | 
	| RRS, 8, 82.1 | 
	| bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu / | Kontext |