| ÅK, 1, 26, 15.2 |
| rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // | Kontext |
| ÅK, 1, 26, 66.1 |
| sthūlabhāṇḍodarasyāntarvālukāṃ nikṣipecchubhām / | Kontext |
| ÅK, 1, 26, 84.2 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham // | Kontext |
| ÅK, 1, 26, 132.2 |
| tāvat sthūlam ayonālaṃ veṇunālamathāpi vā // | Kontext |
| ÅK, 1, 26, 141.2 |
| vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam // | Kontext |
| ÅK, 1, 26, 152.2 |
| mṛttikā pāṇḍurasthūlaśoṇapāṇḍuramūṣarā // | Kontext |
| ÅK, 1, 26, 175.2 |
| sthūlavṛntākavatsthūlā mañjumūṣeti saṃsmṛtā // | Kontext |
| ÅK, 1, 26, 175.2 |
| sthūlavṛntākavatsthūlā mañjumūṣeti saṃsmṛtā // | Kontext |
| ÅK, 1, 26, 233.1 |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Kontext |
| ÅK, 1, 26, 243.2 |
| sthūlaprakoṣṭhamātraṃ tu śreṣṭhaṃ sūtendrapācane // | Kontext |
| RAdhy, 1, 83.1 |
| uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ / | Kontext |
| RArṇ, 6, 74.1 |
| sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye / | Kontext |
| RArṇ, 6, 74.1 |
| sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye / | Kontext |
| RArṇ, 6, 106.1 |
| sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ / | Kontext |
| RArṇ, 6, 106.1 |
| sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ / | Kontext |
| RājNigh, 13, 154.1 |
| nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca / | Kontext |
| RCint, 7, 6.2 |
| sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ // | Kontext |
| RCint, 7, 8.2 |
| na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ // | Kontext |
| RCint, 7, 21.1 |
| viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane / | Kontext |
| RCint, 8, 180.1 |
| māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ / | Kontext |
| RCūM, 10, 48.2 |
| sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike // | Kontext |
| RCūM, 12, 11.2 |
| snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam // | Kontext |
| RCūM, 12, 17.1 |
| puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu / | Kontext |
| RCūM, 14, 11.2 |
| sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam // | Kontext |
| RCūM, 14, 31.2 |
| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā // | Kontext |
| RCūM, 14, 102.2 |
| kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā // | Kontext |
| RCūM, 14, 103.1 |
| tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare / | Kontext |
| RCūM, 16, 50.1 |
| varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā / | Kontext |
| RCūM, 3, 17.1 |
| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā / | Kontext |
| RCūM, 5, 15.2 |
| rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // | Kontext |
| RCūM, 5, 67.2 |
| sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām // | Kontext |
| RCūM, 5, 86.1 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext |
| RCūM, 5, 100.1 |
| mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / | Kontext |
| RCūM, 5, 124.2 |
| sthūlavṛntākavatsthūlā mahāmūṣetyasau matā / | Kontext |
| RCūM, 5, 124.2 |
| sthūlavṛntākavatsthūlā mahāmūṣetyasau matā / | Kontext |
| RCūM, 5, 158.1 |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Kontext |
| RHT, 4, 1.1 |
| kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ / | Kontext |
| RHT, 4, 6.1 |
| śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ / | Kontext |
| RKDh, 1, 1, 114.2 |
| sthūlāsye mṛnmaye pātre pākaṃ toyage nyaset // | Kontext |
| RKDh, 1, 1, 126.1 |
| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext |
| RKDh, 1, 1, 129.1 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext |
| RKDh, 1, 2, 9.1 |
| sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu / | Kontext |
| RKDh, 1, 2, 41.3 |
| sthūlabhāṇḍaṃ tuṣāpūrṇaṃ madhye mūṣāṃ rasānvitām / | Kontext |
| RKDh, 1, 2, 65.1 |
| tolanāni vicitrāṇi laghusthūlāni tolane / | Kontext |
| RKDh, 1, 2, 68.1 |
| unmattakusumākārā laghuḥ sthūlā ca kartarī / | Kontext |
| RKDh, 1, 2, 69.2 |
| dvividhā hariṇī kāryā laghuḥ sthūlā ca śobhanā // | Kontext |
| RMañj, 4, 12.1 |
| viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane / | Kontext |
| RMañj, 5, 45.2 |
| sthūlāgrayā lohadarvyā śanaistad avacālayet // | Kontext |
| RPSudh, 10, 26.1 |
| atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā / | Kontext |
| RPSudh, 6, 76.1 |
| sthūlā varāṭikā proktā guruśca śleṣmapittahā / | Kontext |
| RPSudh, 7, 11.1 |
| snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham / | Kontext |
| RPSudh, 7, 17.1 |
| svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam / | Kontext |
| RRÅ, V.kh., 15, 3.0 |
| pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 17, 47.1 |
| atisthūlasya bhekasya nivāryāntrāṇi nikṣipet / | Kontext |
| RRÅ, V.kh., 19, 4.2 |
| sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat // | Kontext |
| RRÅ, V.kh., 19, 26.1 |
| sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt / | Kontext |
| RRÅ, V.kh., 19, 31.1 |
| sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret / | Kontext |
| RRÅ, V.kh., 19, 93.2 |
| śuṣkasya vaṃśanālasya sthūlasya tena codaram // | Kontext |
| RRÅ, V.kh., 20, 113.1 |
| atisthūlasya bhekasya nivāryāntrāṇi tatra vai / | Kontext |
| RRÅ, V.kh., 3, 61.1 |
| atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet / | Kontext |
| RRS, 10, 6.1 |
| mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / | Kontext |
| RRS, 10, 29.2 |
| sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā / | Kontext |
| RRS, 10, 29.2 |
| sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā / | Kontext |
| RRS, 10, 60.1 |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Kontext |
| RRS, 2, 46.1 |
| sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike / | Kontext |
| RRS, 4, 18.2 |
| snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham // | Kontext |
| RRS, 4, 24.1 |
| puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu / | Kontext |
| RRS, 4, 64.1 |
| sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā / | Kontext |
| RRS, 5, 26.2 |
| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // | Kontext |
| RRS, 5, 111.1 |
| kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā / | Kontext |
| RRS, 5, 111.2 |
| tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare // | Kontext |
| RRS, 7, 10.3 |
| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā // | Kontext |
| RRS, 9, 45.2 |
| rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ // | Kontext |
| RRS, 9, 74.1 |
| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext |
| ŚdhSaṃh, 2, 12, 100.1 |
| sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ / | Kontext |