| ÅK, 1, 25, 97.2 |
| rasasya jaṭhare grāsakṣepaṇaṃ cāraṇā matā // | Kontext |
| ÅK, 2, 1, 216.2 |
| plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext |
| ÅK, 2, 1, 313.2 |
| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt // | Kontext |
| RCint, 6, 79.2 |
| plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma // | Kontext |
| RCūM, 10, 53.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext |
| RCūM, 10, 101.2 |
| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext |
| RCūM, 11, 97.1 |
| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Kontext |
| RCūM, 14, 38.2 |
| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam // | Kontext |
| RCūM, 14, 69.1 |
| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt / | Kontext |
| RCūM, 14, 75.2 |
| gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // | Kontext |
| RCūM, 14, 79.2 |
| gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi // | Kontext |
| RCūM, 14, 87.1 |
| rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut / | Kontext |
| RCūM, 15, 67.1 |
| trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet / | Kontext |
| RKDh, 1, 1, 89.2 |
| rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset // | Kontext |
| RRS, 2, 51.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext |
| RRS, 2, 108.2 |
| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext |
| RRS, 3, 136.1 |
| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Kontext |
| RRS, 5, 27.2 |
| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam // | Kontext |
| RRS, 5, 46.1 |
| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt / | Kontext |
| RRS, 5, 72.2 |
| gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi // | Kontext |
| RRS, 5, 81.1 |
| rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut / | Kontext |
| RRS, 8, 80.0 |
| rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā // | Kontext |