| ÅK, 1, 26, 8.3 |
| kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam // | Kontext |
| ÅK, 1, 26, 18.1 |
| caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā / | Kontext |
| ÅK, 1, 26, 34.2 |
| muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // | Kontext |
| ÅK, 1, 26, 35.1 |
| dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ / | Kontext |
| ÅK, 1, 26, 37.2 |
| sthālīkaṇṭhaṃ tato dadyātpuṭānalavidhāraṇam // | Kontext |
| ÅK, 1, 26, 62.1 |
| vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu / | Kontext |
| ÅK, 1, 26, 68.2 |
| na nyūnaṃ nādhikaṃ koṣṭhe kaṇṭhato masṛṇā bahiḥ // | Kontext |
| ÅK, 1, 26, 78.1 |
| kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca / | Kontext |
| ÅK, 1, 26, 86.1 |
| bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet / | Kontext |
| ÅK, 1, 26, 226.2 |
| pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // | Kontext |
| ÅK, 2, 1, 278.1 |
| dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat / | Kontext |
| BhPr, 1, 8, 84.2 |
| tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate // | Kontext |
| BhPr, 2, 3, 33.2 |
| kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite // | Kontext |
| BhPr, 2, 3, 224.1 |
| kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe / | Kontext |
| RAdhy, 1, 53.2 |
| kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā // | Kontext |
| RAdhy, 1, 72.2 |
| kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm // | Kontext |
| RAdhy, 1, 227.2 |
| śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā // | Kontext |
| RAdhy, 1, 252.1 |
| bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam / | Kontext |
| RAdhy, 1, 321.2 |
| dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham // | Kontext |
| RAdhy, 1, 386.2 |
| kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam // | Kontext |
| RAdhy, 1, 389.1 |
| sattvaṃ proḍḍīya sūtaśca kumpakaṇṭhe lagiṣyati / | Kontext |
| RAdhy, 1, 389.2 |
| tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam // | Kontext |
| RArṇ, 7, 43.2 |
| kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ // | Kontext |
| RājNigh, 13, 192.1 |
| ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā / | Kontext |
| RājNigh, 13, 214.2 |
| śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim // | Kontext |
| RCint, 8, 221.2 |
| tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ // | Kontext |
| RCūM, 10, 73.1 |
| mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate / | Kontext |
| RCūM, 11, 46.1 |
| kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet / | Kontext |
| RCūM, 14, 202.1 |
| laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param / | Kontext |
| RCūM, 15, 25.1 |
| kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām / | Kontext |
| RCūM, 4, 39.2 |
| mūṣākaṇṭhamanuprāptair ekakoliśikho mataḥ // | Kontext |
| RCūM, 4, 116.2 |
| vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām // | Kontext |
| RCūM, 5, 7.1 |
| kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ / | Kontext |
| RCūM, 5, 18.1 |
| caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā / | Kontext |
| RCūM, 5, 19.2 |
| navāṅgulakavistārakaṇṭhena ca samanvitā // | Kontext |
| RCūM, 5, 34.2 |
| muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // | Kontext |
| RCūM, 5, 35.1 |
| dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ / | Kontext |
| RCūM, 5, 37.2 |
| sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam // | Kontext |
| RCūM, 5, 63.2 |
| vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu // | Kontext |
| RCūM, 5, 70.1 |
| na nyūnā nādhikā koṣṭhī kaṇṭhato masṛṇā bahiḥ / | Kontext |
| RCūM, 5, 79.2 |
| kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca // | Kontext |
| RCūM, 5, 89.2 |
| bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet // | Kontext |
| RCūM, 5, 151.1 |
| pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet / | Kontext |
| RHT, 2, 9.2 |
| kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram // | Kontext |
| RKDh, 1, 1, 7.8 |
| kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet // | Kontext |
| RKDh, 1, 1, 23.3 |
| kaṇṭhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // | Kontext |
| RKDh, 1, 1, 76.4 |
| bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet // | Kontext |
| RKDh, 1, 1, 90.2 |
| kaṇṭhaṃ kūpikāṃ tatra vālukābhiḥ prapūrayet // | Kontext |
| RKDh, 1, 1, 92.1 |
| vṛntākākāramūṣe dve tayoḥ kaṇṭhād adhaḥ khalu / | Kontext |
| RKDh, 1, 1, 119.3 |
| kaṇṭhādho dvyaṃgule deśe galādhāre hi tatra ca // | Kontext |
| RKDh, 1, 1, 266.1 |
| pidhāya bhasmanā kūpīṃ kaṇṭhanālavivarjitam / | Kontext |
| RKDh, 1, 1, 266.2 |
| kaṇṭhe kokilakān dattvā pañcaṣāñjvalitān bhṛśam // | Kontext |
| RKDh, 1, 1, 267.2 |
| kācakūpīkaṇṭhagataṃ yāvadbhirgalitaṃ bhavet // | Kontext |
| RKDh, 1, 2, 38.1 |
| pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset / | Kontext |
| RMañj, 6, 79.1 |
| śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / | Kontext |
| RMañj, 6, 248.2 |
| haṇḍikāṃ kaṇṭhaparyantāṃ kumārīrasayogataḥ // | Kontext |
| RPSudh, 2, 107.2 |
| karṇe kaṇṭhe tathā haste dhāritā mastake'pi vā / | Kontext |
| RPSudh, 2, 109.2 |
| sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // | Kontext |
| RRS, 10, 53.2 |
| pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // | Kontext |
| RRS, 2, 59.2 |
| mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ // | Kontext |
| RRS, 2, 120.0 |
| mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate // | Kontext |
| RRS, 3, 88.3 |
| kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet // | Kontext |
| RRS, 8, 100.2 |
| vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām // | Kontext |
| RRS, 9, 14.1 |
| bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet / | Kontext |
| RRS, 9, 67.2 |
| kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca // | Kontext |