| Ã…K, 1, 26, 30.1 |
| khaṇḍānyulūkhalāṃbhobhis pātanaiva mahāśuddhistaṇḍulī parikīrtitā / | Kontext |
| RArṇ, 11, 193.1 |
| hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā / | Kontext |
| RArṇ, 12, 271.2 |
| yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet // | Kontext |
| RArṇ, 12, 275.2 |
| snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam // | Kontext |
| RArṇ, 12, 308.1 |
| paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca / | Kontext |
| RArṇ, 15, 17.2 |
| saptadhā bhāvayettasya vyāghrīkandāmbhasā rajaḥ // | Kontext |
| RArṇ, 17, 134.2 |
| madhukakumudāmbhobhiḥ mūtreṇāpi niṣecayet // | Kontext |
| RArṇ, 6, 56.2 |
| vedhayed vyāpayecchīghraṃ tailabindurivāmbhasi // | Kontext |
| RArṇ, 6, 59.1 |
| triṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā / | Kontext |
| RArṇ, 6, 97.1 |
| kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite / | Kontext |
| RArṇ, 7, 69.2 |
| bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā // | Kontext |
| RArṇ, 7, 69.2 |
| bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā // | Kontext |
| RCint, 3, 24.1 |
| navanītāhvayaṃ sūtaṃ ghṛṣṭvā jambhāmbhasā dinam / | Kontext |
| RCint, 3, 63.2 |
| saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā // | Kontext |
| RCint, 3, 88.2 |
| kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre / | Kontext |
| RCint, 3, 227.1 |
| kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam / | Kontext |
| RCint, 6, 24.1 |
| hemapatrāṇi sūkṣmāṇi jambhāmbho nāgabhasmataḥ / | Kontext |
| RCint, 6, 32.2 |
| pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe // | Kontext |
| RCint, 6, 42.2 |
| jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram / | Kontext |
| RCint, 8, 108.1 |
| saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca / | Kontext |
| RCint, 8, 200.2 |
| tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam // | Kontext |
| RCint, 8, 225.1 |
| lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi / | Kontext |
| RCint, 8, 226.1 |
| malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā / | Kontext |
| RCint, 8, 278.2 |
| kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ // | Kontext |
| RCūM, 10, 58.1 |
| bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ / | Kontext |
| RCūM, 10, 71.1 |
| trisaptadivasair nÂṝṇāṃ gaṅgāmbha iva pātakam / | Kontext |
| RCūM, 10, 82.2 |
| mantreṇānena mudrāmbho nipītaṃ saptamantritam // | Kontext |
| RCūM, 11, 60.2 |
| kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // | Kontext |
| RCūM, 14, 125.1 |
| tathā liṅgīphalāmbhobhir dhātrīphalarasena ca / | Kontext |
| RCūM, 14, 139.2 |
| mardayetkanyakāmbhobhir nimbapatrarasair api // | Kontext |
| RHT, 7, 5.2 |
| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Kontext |
| RKDh, 1, 2, 48.1 |
| saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca / | Kontext |
| RPSudh, 6, 58.2 |
| śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam // | Kontext |
| RRÃ…, R.kh., 7, 29.1 |
| vyāpayatyaṅgam aṅgāni tailabindurivāmbhasi / | Kontext |
| RRS, 2, 72.3 |
| triḥsaptadivasair nÂṝṇāṃ gaṅgāmbha iva pātakam // | Kontext |
| RRS, 2, 133.1 |
| mantreṇānena mudrāmbho nipītaṃ saptamantritam / | Kontext |
| RRS, 3, 99.2 |
| kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // | Kontext |
| RRS, 5, 163.2 |
| mardayetkanakāmbhobhirnimbapatrarasairapi // | Kontext |