| ÅK, 1, 25, 98.1 |
| grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā / | Kontext |
| ÅK, 1, 26, 38.2 |
| anena jārayedgandhaṃ drutiṃ garbhakṛtāmapi // | Kontext |
| ÅK, 1, 26, 81.2 |
| rasaścarati vegena drutiṃ garbhe dravanti ca // | Kontext |
| ÅK, 1, 26, 211.1 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / | Kontext |
| ÅK, 2, 1, 209.1 |
| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Kontext |
| ÅK, 2, 1, 209.2 |
| svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru // | Kontext |
| ÅK, 2, 1, 210.2 |
| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // | Kontext |
| ÅK, 2, 1, 211.2 |
| tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // | Kontext |
| RAdhy, 1, 83.2 |
| tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet // | Kontext |
| RAdhy, 1, 85.1 |
| gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam / | Kontext |
| RAdhy, 1, 192.1 |
| ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ / | Kontext |
| RAdhy, 1, 193.2 |
| vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ // | Kontext |
| RAdhy, 1, 213.1 |
| raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ / | Kontext |
| RAdhy, 1, 214.1 |
| tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ / | Kontext |
| RAdhy, 1, 281.2 |
| tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ // | Kontext |
| RAdhy, 1, 283.1 |
| tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ / | Kontext |
| RAdhy, 1, 318.1 |
| vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ / | Kontext |
| RAdhy, 1, 362.2 |
| nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām // | Kontext |
| RAdhy, 1, 475.1 |
| śūdrīvarjaṃ trivarṇāyā garbhaḥ syātprathamo yadā / | Kontext |
| RArṇ, 1, 27.1 |
| na garbhaḥ sampradāyārthe raso garbho vidhīyate / | Kontext |
| RArṇ, 1, 27.1 |
| na garbhaḥ sampradāyārthe raso garbho vidhīyate / | Kontext |
| RArṇ, 10, 25.2 |
| taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam // | Kontext |
| RArṇ, 11, 9.1 |
| garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet / | Kontext |
| RArṇ, 11, 48.2 |
| tārābhraṃ devi hemābhraṃ rasagarbheṇa jārayet // | Kontext |
| RArṇ, 11, 49.0 |
| pūrvābhiṣekayogena garbhe dravati mardanāt // | Kontext |
| RArṇ, 11, 84.2 |
| tato'pi sarvasattvāni drāvayet sūtagarbhataḥ // | Kontext |
| RArṇ, 11, 118.2 |
| tato garbhe patatyāśu jārayet tat sukhena tu // | Kontext |
| RArṇ, 11, 178.3 |
| kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet // | Kontext |
| RArṇ, 11, 211.1 |
| garbhabāhyadrutiḥ paścāt suvarṇasya tu jāraṇam / | Kontext |
| RArṇ, 15, 201.3 |
| prakāśamūṣāgarbhe ca grasate vaḍavānalaḥ // | Kontext |
| RArṇ, 16, 15.2 |
| prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt // | Kontext |
| RArṇ, 16, 19.2 |
| prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt // | Kontext |
| RArṇ, 8, 6.2 |
| rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi // | Kontext |
| RArṇ, 8, 22.2 |
| rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ // | Kontext |
| RArṇ, 8, 23.3 |
| bhavet samarasaṃ garbhe rasarājasya ca dravet // | Kontext |
| RArṇ, 8, 52.2 |
| samāṃśaṃ rasarājasya garbhe dravati niścitam // | Kontext |
| RArṇ, 8, 87.0 |
| pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam // | Kontext |
| RājNigh, 13, 193.1 |
| vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam / | Kontext |
| RCint, 3, 34.3 |
| vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe // | Kontext |
| RCint, 3, 99.3 |
| tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe // | Kontext |
| RCint, 3, 101.2 |
| tena dravanti garbhā rasarājasyāmlavargayogena // | Kontext |
| RCint, 3, 142.1 |
| sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe / | Kontext |
| RCint, 7, 18.1 |
| śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ / | Kontext |
| RCūM, 10, 97.1 |
| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Kontext |
| RCūM, 10, 97.2 |
| svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru // | Kontext |
| RCūM, 10, 98.2 |
| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // | Kontext |
| RCūM, 10, 99.2 |
| tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // | Kontext |
| RCūM, 12, 52.2 |
| raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate // | Kontext |
| RCūM, 14, 34.2 |
| ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca // | Kontext |
| RCūM, 15, 28.2 |
| mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam // | Kontext |
| RCūM, 16, 24.2 |
| sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ // | Kontext |
| RCūM, 4, 92.1 |
| grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / | Kontext |
| RCūM, 4, 98.2 |
| grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā // | Kontext |
| RCūM, 5, 136.2 |
| mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // | Kontext |
| RHT, 13, 8.1 |
| na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni / | Kontext |
| RHT, 3, 13.2 |
| grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati // | Kontext |
| RHT, 4, 17.2 |
| abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati // | Kontext |
| RHT, 5, 1.1 |
| yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni / | Kontext |
| RHT, 5, 3.2 |
| yena dravanti garbhe rasarājasyāmlavargeṇa // | Kontext |
| RHT, 5, 4.2 |
| garbhe dravati ca jarati ca jaritaṃ badhnāti nānyathā sūtam // | Kontext |
| RHT, 5, 6.2 |
| grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram // | Kontext |
| RHT, 5, 12.2 |
| pācitahemavidhānāccarati rasendro dravati garbhe ca // | Kontext |
| RHT, 5, 13.2 |
| jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca // | Kontext |
| RHT, 5, 14.2 |
| hemāhvaṃ tāraṃ vā dravati ca garbhe na sandehaḥ // | Kontext |
| RHT, 5, 15.2 |
| pakvaṃ cūrṇaṃ yāvadbhavati bhṛśaṃ dravati garbhe ca // | Kontext |
| RHT, 5, 16.2 |
| sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ // | Kontext |
| RHT, 5, 17.2 |
| bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ // | Kontext |
| RHT, 5, 18.2 |
| śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca // | Kontext |
| RHT, 5, 22.2 |
| ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca // | Kontext |
| RHT, 5, 23.1 |
| samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam / | Kontext |
| RHT, 5, 26.2 |
| garbhe dravati hi bījaṃ mriyate tathādhike dāhe // | Kontext |
| RHT, 5, 28.2 |
| tripuṭaistapte khalve mṛditā garbhe tathā dravati // | Kontext |
| RHT, 5, 29.2 |
| vimalaṃ śatanirvyūḍhaṃ grasati samaṃ dravati garbhe ca // | Kontext |
| RHT, 5, 46.1 |
| sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe / | Kontext |
| RHT, 5, 46.2 |
| mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca // | Kontext |
| RHT, 5, 49.2 |
| garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā // | Kontext |
| RHT, 5, 57.2 |
| punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati // | Kontext |
| RHT, 5, 58.1 |
| evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje / | Kontext |
| RHT, 5, 58.2 |
| garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca // | Kontext |
| RHT, 8, 9.1 |
| sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe / | Kontext |
| RKDh, 1, 1, 38.2 |
| āsyam asya śarāveṇa chidragarbheṇa rodhayet // | Kontext |
| RKDh, 1, 1, 83.1 |
| rasagarbhāṃ gūḍhavaktrāṃ mṛdvastrāṃgulaghanāvṛtām / | Kontext |
| RKDh, 1, 1, 95.2 |
| garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Kontext |
| RKDh, 1, 1, 114.1 |
| etannīrāgnigarbhaṃ syādyantraṃ sūtanibandhane / | Kontext |
| RKDh, 1, 1, 123.1 |
| rasaścarati vegena drutaṃ garbhe dravanti ca / | Kontext |
| RKDh, 1, 1, 131.2 |
| tannālaṃ yojayedanyakumbhagarbhe prayatnataḥ // | Kontext |
| RKDh, 1, 1, 132.1 |
| rodhayedatha yatnena rasagarbhaghaṭīmukham / | Kontext |
| RKDh, 1, 1, 137.1 |
| dvādaśāṅgulamukhī suvartulā sudṛḍhā khalu garbhavistṛtā / | Kontext |
| RKDh, 1, 1, 151.1 |
| mṛdaṅgasadṛśākāraṃ śūnyagarbhaṃ ca saṃdṛḍham / | Kontext |
| RKDh, 1, 1, 162.1 |
| nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet / | Kontext |
| RKDh, 1, 2, 41.1 |
| no preview | Kontext |
| RMañj, 1, 30.1 |
| ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet / | Kontext |
| RMañj, 5, 29.2 |
| dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet // | Kontext |
| RMañj, 5, 33.1 |
| cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham / | Kontext |
| RMañj, 6, 30.1 |
| śoṣayitvā puṭedgarbhe vahniṃ dattvā parāhnike / | Kontext |
| RPSudh, 2, 104.1 |
| pakvamūṣā prakartavyā golaṃ garbhe niveśayet / | Kontext |
| RPSudh, 5, 104.2 |
| hematārārkagarbhebhyaḥ śilājatu viniḥsaret // | Kontext |
| RPSudh, 5, 105.2 |
| rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam // | Kontext |
| RPSudh, 5, 107.1 |
| tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam / | Kontext |
| RPSudh, 5, 108.1 |
| śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru / | Kontext |
| RPSudh, 7, 41.3 |
| kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam // | Kontext |
| RPSudh, 7, 50.2 |
| raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam // | Kontext |
| RPSudh, 7, 52.1 |
| gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā / | Kontext |
| RRÅ, R.kh., 2, 35.2 |
| kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai // | Kontext |
| RRÅ, R.kh., 4, 22.2 |
| mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ // | Kontext |
| RRÅ, R.kh., 4, 31.2 |
| apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ // | Kontext |
| RRÅ, R.kh., 8, 63.1 |
| tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet / | Kontext |
| RRÅ, R.kh., 8, 64.2 |
| dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet // | Kontext |
| RRÅ, R.kh., 9, 40.2 |
| pratyekena prapeṣyādau pūrvagarbhapuṭe pacet // | Kontext |
| RRÅ, V.kh., 10, 76.2 |
| saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ / | Kontext |
| RRÅ, V.kh., 11, 3.1 |
| jāraṇaṃ cāraṇaṃ caiva garbhabāhyadrutis tathā / | Kontext |
| RRÅ, V.kh., 15, 1.1 |
| garbhayogyamatha bījasādhanamanekayogato rañjane hitam / | Kontext |
| RRÅ, V.kh., 15, 3.0 |
| pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 15, 4.3 |
| etad bījaṃ dravatyeva rasagarbhe tu mardanāt // | Kontext |
| RRÅ, V.kh., 15, 5.3 |
| tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam // | Kontext |
| RRÅ, V.kh., 15, 7.2 |
| etadbījaṃ rasendrasya garbhe dravati mardanāt // | Kontext |
| RRÅ, V.kh., 15, 10.2 |
| etadbījaṃ rasendrasya garbhe dravati mardanāt // | Kontext |
| RRÅ, V.kh., 15, 16.1 |
| garbhadrāvitabījāttu sūtamatra vinikṣipet / | Kontext |
| RRÅ, V.kh., 15, 29.1 |
| mūṣāgarbhe kṣipettatra pūrvanāgaṃ kṣipettataḥ / | Kontext |
| RRÅ, V.kh., 15, 33.2 |
| dravatyeva tu tadgarbhe mūṣāyantre'tha jārayet // | Kontext |
| RRÅ, V.kh., 15, 50.3 |
| mardayeccaṇakāmlena yāmād garbhe dravatyalam // | Kontext |
| RRÅ, V.kh., 15, 51.2 |
| jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet // | Kontext |
| RRÅ, V.kh., 15, 52.2 |
| garbhaṃ drāvaṇabījaṃ vā yatheṣṭaikaṃ tu jārayet // | Kontext |
| RRÅ, V.kh., 15, 59.1 |
| taptakhalve caturyāmaṃ garbhadrāvakasaṃyutam / | Kontext |
| RRÅ, V.kh., 15, 63.1 |
| pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet / | Kontext |
| RRÅ, V.kh., 15, 63.3 |
| jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate // | Kontext |
| RRÅ, V.kh., 15, 65.2 |
| mardayedamlavargeṇa garbhadrāvaṇakena vā // | Kontext |
| RRÅ, V.kh., 15, 80.2 |
| iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 15, 88.2 |
| taptakhalve samaṃ dattvā garbhadrāvakasaṃyutam // | Kontext |
| RRÅ, V.kh., 15, 89.1 |
| mardayeddinamekaṃ tu garbhe dravati tad drutam / | Kontext |
| RRÅ, V.kh., 15, 90.2 |
| drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai // | Kontext |
| RRÅ, V.kh., 15, 91.1 |
| yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet / | Kontext |
| RRÅ, V.kh., 15, 104.1 |
| pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet / | Kontext |
| RRÅ, V.kh., 15, 112.2 |
| pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet // | Kontext |
| RRÅ, V.kh., 15, 118.2 |
| mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 15, 120.2 |
| evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam // | Kontext |
| RRÅ, V.kh., 15, 128.1 |
| evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / | Kontext |
| RRÅ, V.kh., 15, 128.1 |
| evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / | Kontext |
| RRÅ, V.kh., 16, 17.2 |
| pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā // | Kontext |
| RRÅ, V.kh., 17, 58.1 |
| pītamaṇḍūkagarbhe tu cūrṇitaṃ ṭaṃkaṇaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 18, 1.2 |
| atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī // | Kontext |
| RRÅ, V.kh., 18, 88.2 |
| tato mākṣikasatvaṃ ca pādāṃśaṃ tasya garbhataḥ // | Kontext |
| RRÅ, V.kh., 18, 90.1 |
| garbhadrāvaṇakaṃ bījaṃ drāvitaṃ jārayetpunaḥ / | Kontext |
| RRÅ, V.kh., 18, 155.1 |
| taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca / | Kontext |
| RRÅ, V.kh., 19, 35.1 |
| rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī / | Kontext |
| RRÅ, V.kh., 19, 40.2 |
| pravālā nalikāgarbhe jāyante padmarāgavat // | Kontext |
| RRÅ, V.kh., 19, 44.2 |
| vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā // | Kontext |
| RRÅ, V.kh., 19, 61.2 |
| tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ / | Kontext |
| RRÅ, V.kh., 19, 96.2 |
| karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane / | Kontext |
| RRÅ, V.kh., 20, 118.1 |
| mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet / | Kontext |
| RRÅ, V.kh., 20, 122.2 |
| mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet // | Kontext |
| RRÅ, V.kh., 20, 128.2 |
| mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 4, 24.2 |
| dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet // | Kontext |
| RRÅ, V.kh., 4, 25.1 |
| tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 6, 20.2 |
| śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet // | Kontext |
| RRÅ, V.kh., 6, 32.2 |
| tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet // | Kontext |
| RRÅ, V.kh., 6, 105.2 |
| tasyaiva dravate garbhe tāvatsvedyaṃ prayatnataḥ // | Kontext |
| RRÅ, V.kh., 7, 28.1 |
| prakāśamūṣāgarbhe tu grasate vaḍavānalaḥ / | Kontext |
| RRÅ, V.kh., 8, 108.2 |
| tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet // | Kontext |
| RRÅ, V.kh., 8, 144.1 |
| abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge / | Kontext |
| RRÅ, V.kh., 9, 13.2 |
| amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm // | Kontext |
| RRS, 10, 41.2 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // | Kontext |
| RRS, 11, 15.2 |
| saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca // | Kontext |
| RRS, 11, 93.1 |
| sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā / | Kontext |
| RRS, 11, 119.1 |
| kaṭutumbyudbhave kande garbhe nārīpayaḥplute / | Kontext |
| RRS, 2, 103.2 |
| svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret // | Kontext |
| RRS, 2, 104.1 |
| svarṇagarbhagirerjāto japāpuṣpanibho guruḥ / | Kontext |
| RRS, 2, 105.1 |
| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru / | Kontext |
| RRS, 2, 106.1 |
| tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru / | Kontext |
| RRS, 4, 11.1 |
| nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi / | Kontext |
| RRS, 4, 58.2 |
| raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate // | Kontext |
| RRS, 8, 72.1 |
| grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / | Kontext |
| RRS, 8, 81.0 |
| grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā // | Kontext |
| RRS, 9, 12.2 |
| agnibalenaiva tato garbhe dravanti sarvasattvāni // | Kontext |
| RRS, 9, 71.1 |
| rasaścarati vegena drutaṃ garbhe dravanti ca / | Kontext |