| ÅK, 1, 26, 8.3 | 
	| kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam // | Kontext | 
	| ÅK, 1, 26, 11.2 | 
	| kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūrya tām // | Kontext | 
	| BhPr, 1, 8, 191.1 | 
	| sinduvārasadṛkpatro vatsanābhyākṛtis tathā / | Kontext | 
	| BhPr, 2, 3, 250.1 | 
	| sindhuvārasadṛkpatro vatsanābhyākṛtistathā / | Kontext | 
	| RArṇ, 11, 129.1 | 
	| mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha / | Kontext | 
	| RArṇ, 11, 208.1 | 
	| khoṭādayastu ye pañca vihāya jalukākṛti / | Kontext | 
	| RArṇ, 12, 253.2 | 
	| aṣṭavarṣākṛtiḥ prājñaḥ kāmarūpo mahābalaḥ // | Kontext | 
	| RArṇ, 12, 329.1 | 
	| pāradaṃ gandhakaṃ caiva mardayet gulikākṛti / | Kontext | 
	| RArṇ, 15, 13.1 | 
	| tārasya jāyate bhasma viśuddhasphaṭikākṛti / | Kontext | 
	| RArṇ, 17, 2.2 | 
	| mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim / | Kontext | 
	| RArṇ, 17, 18.2 | 
	| dhattūrakarase ghṛṣṭā guṭikā caṇakākṛtiḥ // | Kontext | 
	| RArṇ, 7, 43.2 | 
	| kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ // | Kontext | 
	| RCint, 7, 5.1 | 
	| hrasvavegaṃ ca rogaghnaṃ mustakaṃ mustakākṛti / | Kontext | 
	| RCint, 7, 5.2 | 
	| kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti // | Kontext | 
	| RCint, 7, 5.2 | 
	| kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti // | Kontext | 
	| RCint, 7, 14.1 | 
	| meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate / | Kontext | 
	| RCint, 8, 150.1 | 
	| anye vihīnadarvīpralepam ākhūtkarākṛtiṃ bruvate / | Kontext | 
	| RCūM, 11, 13.1 | 
	| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim / | Kontext | 
	| RCūM, 16, 44.1 | 
	| pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ / | Kontext | 
	| RCūM, 5, 7.1 | 
	| kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ / | Kontext | 
	| RCūM, 5, 11.2 | 
	| kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūryatām // | Kontext | 
	| RCūM, 5, 69.2 | 
	| pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukuṭākṛtim // | Kontext | 
	| RCūM, 5, 95.1 | 
	| atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ / | Kontext | 
	| RKDh, 1, 1, 19.1 | 
	| kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām / | Kontext | 
	| RMañj, 6, 309.1 | 
	| piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim / | Kontext | 
	| RPSudh, 1, 39.2 | 
	| ardhacandrākṛtiścāpi mardako 'tra daśāṃgulaḥ // | Kontext | 
	| RRÅ, V.kh., 20, 132.1 | 
	| tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet / | Kontext | 
	| RRS, 11, 88.1 | 
	| kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ / | Kontext | 
	| RRS, 2, 127.2 | 
	| indragopākṛti caiva sattvaṃ bhavati śobhanam // | Kontext | 
	| RRS, 2, 156.1 | 
	| vṛntākamūṣikāmadhye nirudhya guṭikākṛtim / | Kontext | 
	| RRS, 2, 156.3 | 
	| sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam // | Kontext | 
	| RRS, 3, 25.2 | 
	| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti // | Kontext | 
	| RRS, 9, 86.1 | 
	| kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām / | Kontext |