| ÅK, 2, 1, 88.2 |
| kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt // | Kontext |
| BhPr, 1, 8, 133.2 |
| tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // | Kontext |
| BhPr, 2, 3, 232.2 |
| tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // | Kontext |
| KaiNigh, 2, 45.2 |
| varṇyā snigdhā kaphaśvāsakāsabhūtaviṣāsrahā // | Kontext |
| MPālNigh, 4, 26.2 |
| tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit // | Kontext |
| RAdhy, 1, 467.2 |
| varuṇasya taror bhūtaśrīkhaṇḍasūkṣmakaṃ muhuḥ // | Kontext |
| RArṇ, 1, 34.1 |
| tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ / | Kontext |
| RArṇ, 12, 83.0 |
| pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ // | Kontext |
| RArṇ, 12, 247.2 |
| avadhyaḥ sarvabhūtānāṃ svecchācāraḥ sa khecaraḥ // | Kontext |
| RājNigh, 13, 49.2 |
| bhūtāveśabhayonmādahāriṇī vaśyakāriṇī // | Kontext |
| RājNigh, 13, 66.2 |
| bhūtabhrāntipraśamanaṃ viṣavātarujārtijit // | Kontext |
| RājNigh, 13, 109.2 |
| pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ // | Kontext |
| RājNigh, 13, 164.2 |
| āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam // | Kontext |
| RājNigh, 13, 216.2 |
| tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam // | Kontext |
| RCint, 6, 71.2 |
| bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi / | Kontext |
| RCūM, 10, 80.1 |
| carācaraṃ viṣaṃ bhūtaṃ ḍākinīṃ jayet / | Kontext |
| RCūM, 11, 34.1 |
| śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ / | Kontext |
| RCūM, 11, 57.2 |
| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca // | Kontext |
| RCūM, 12, 7.2 |
| bhūtavaitālapāpaghnaṃ karmajavyādhināśanam // | Kontext |
| RCūM, 12, 13.2 |
| viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // | Kontext |
| RCūM, 12, 66.2 |
| sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirṇāśanam // | Kontext |
| RCūM, 14, 24.1 |
| niḥśeṣarogavidhvaṃsi bhūtapretabhayāpaham / | Kontext |
| RCūM, 3, 29.1 |
| bhūtavigrahamantrajñāste yojyā nidhisādhane / | Kontext |
| RCūM, 3, 30.1 |
| bhūtatrāsanavidyāśca te yojyāḥ balisādhane / | Kontext |
| RMañj, 3, 75.2 |
| bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā // | Kontext |
| RPSudh, 5, 28.1 |
| bhūtonmādanivāraṇaṃ smṛtikaraṃ śophāmayadhvaṃsanaṃ / | Kontext |
| RPSudh, 5, 78.1 |
| ḍākinībhūtasaṃveśacarācaraviṣaṃ jayet / | Kontext |
| RPSudh, 6, 10.1 |
| vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ / | Kontext |
| RPSudh, 6, 21.2 |
| satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā / | Kontext |
| RPSudh, 7, 7.2 |
| bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam // | Kontext |
| RPSudh, 7, 13.2 |
| bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca // | Kontext |
| RRS, 2, 131.1 |
| carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet / | Kontext |
| RRS, 3, 73.1 |
| śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ / | Kontext |
| RRS, 3, 94.2 |
| sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // | Kontext |
| RRS, 4, 13.2 |
| bhūtavetālapāpaghnaṃ karmajavyādhināśanam // | Kontext |
| RRS, 4, 20.2 |
| viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // | Kontext |
| RRS, 4, 77.2 |
| ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam // | Kontext |
| RRS, 5, 3.1 |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi / | Kontext |
| RRS, 7, 31.2 |
| bhūtatrāsanavidyāśca te yojyā balisādhane // | Kontext |