| ÅK, 1, 25, 85.1 |
| vivṛddhir jitasūtena naṣṭapiṣṭiḥ sa ucyate / | Kontext |
| ÅK, 2, 1, 345.2 |
| ūrdhvavātāmaśūlārtivibandhārocakaṃ jayet // | Kontext |
| BhPr, 1, 8, 3.1 |
| purā nijāśramasthānāṃ saptarṣīṇāṃ jitātmanām / | Kontext |
| BhPr, 1, 8, 41.2 |
| rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet // | Kontext |
| BhPr, 2, 3, 102.2 |
| rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet // | Kontext |
| KaiNigh, 2, 5.2 |
| ojaskaraṃ sthairyakaraṃ vāgviśuddhikaraṃ jayet // | Kontext |
| KaiNigh, 2, 25.1 |
| rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet / | Kontext |
| KaiNigh, 2, 27.1 |
| vayasaḥ sthāpanaṃ vṛṣyaṃ śophakuṣṭhagaraṃ jayet / | Kontext |
| KaiNigh, 2, 132.2 |
| abdhipheno laghuḥ śītaḥ kaṣāyo lekhano jayet // | Kontext |
| MPālNigh, 4, 16.1 |
| śophakuṣṭhapramehārśogarapāṇḍukrimīñjayet / | Kontext |
| MPālNigh, 4, 27.2 |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet / | Kontext |
| RArṇ, 12, 300.1 |
| pāmāvicarcikādadrukuṣṭhāni sahasā jayet / | Kontext |
| RArṇ, 12, 362.2 |
| yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam // | Kontext |
| RājNigh, 13, 178.1 |
| vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā / | Kontext |
| RCint, 8, 27.1 |
| yathāmṛtyuñjayo 'bhyāsānmṛtyuṃ jayati dehinām / | Kontext |
| RCint, 8, 100.2 |
| bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet // | Kontext |
| RCint, 8, 266.3 |
| varṣaikena jarāṃ hatvā mṛtyuṃ jayati mānavaḥ // | Kontext |
| RCūM, 10, 67.2 |
| yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // | Kontext |
| RCūM, 10, 80.1 |
| carācaraṃ viṣaṃ bhūtaṃ ḍākinīṃ jayet / | Kontext |
| RCūM, 12, 26.2 |
| sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // | Kontext |
| RKDh, 1, 1, 1.1 |
| śrīprasādavarārūḍho jayati tripurāpriyaḥ / | Kontext |
| RKDh, 1, 1, 2.2 |
| jayati rasakāmadhenuś cūḍāmaṇisaṃgṛhīteyam // | Kontext |
| RMañj, 1, 5.2 |
| sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // | Kontext |
| RMañj, 3, 96.2 |
| kṣayaśoṣodarārśāṃsi hanti bastirujo jayet // | Kontext |
| RMañj, 6, 26.2 |
| jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet // | Kontext |
| RMañj, 6, 164.2 |
| pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet // | Kontext |
| RMañj, 6, 208.2 |
| aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt // | Kontext |
| RMañj, 6, 284.2 |
| abhyāsāt sādhakaḥ strīṇāṃ śataṃ jayati nityaśaḥ // | Kontext |
| RMañj, 6, 287.1 |
| mṛtyuñjayo yathābhyāsānmṛtyuṃ jayati dehinām / | Kontext |
| RMañj, 6, 321.2 |
| lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet // | Kontext |
| RMañj, 6, 331.2 |
| vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet // | Kontext |
| RMañj, 6, 334.2 |
| evaṃ vaṅgeśvaro nāmnā plīhagulmodaraṃ jayet // | Kontext |
| RMañj, 6, 345.2 |
| doṣāḥ kadācitkupyanti jitā laṅghanapācanaiḥ // | Kontext |
| RPSudh, 3, 38.2 |
| dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet // | Kontext |
| RPSudh, 3, 45.2 |
| śyāmātrikaṭukenāpi vātajāṃ grahaṇīṃ jayet // | Kontext |
| RPSudh, 3, 64.3 |
| jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet // | Kontext |
| RPSudh, 4, 55.1 |
| jayedbahuvidhān rogān anupānaprabhedataḥ / | Kontext |
| RPSudh, 5, 78.1 |
| ḍākinībhūtasaṃveśacarācaraviṣaṃ jayet / | Kontext |
| RPSudh, 6, 62.2 |
| bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet // | Kontext |
| RPSudh, 7, 44.2 |
| durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam // | Kontext |
| RRÅ, R.kh., 4, 48.1 |
| sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī / | Kontext |
| RRS, 2, 70.2 |
| yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt // | Kontext |
| RRS, 2, 131.1 |
| carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet / | Kontext |
| RRS, 5, 62.1 |
| doṣatrayasamudbhūtānāmayāñjayati dhruvam / | Kontext |
| RRS, 5, 62.2 |
| rogānupānasahitaṃ jayeddhātugataṃ jvaram / | Kontext |
| ŚdhSaṃh, 2, 12, 83.2 |
| ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet // | Kontext |
| ŚdhSaṃh, 2, 12, 105.2 |
| jayetkāsaṃ kṣayaṃ śvāsaṃ grahaṇīmaruciṃ tathā // | Kontext |
| ŚdhSaṃh, 2, 12, 214.2 |
| niṣkārdhaṃ bhakṣayet kṣaudrairgulmaṃ plīhādikaṃ jayet // | Kontext |
| ŚdhSaṃh, 2, 12, 238.2 |
| jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 259.1 |
| pibeduṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet / | Kontext |
| ŚdhSaṃh, 2, 12, 287.2 |
| aṇḍavṛddhiṃ jayedetacchinnāsattvamadhuplutam // | Kontext |
| ŚdhSaṃh, 2, 12, 288.2 |
| jayetsarvāmayānkālādidaṃ loharasāyanam // | Kontext |