| BhPr, 2, 3, 257.1 | 
	| hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi / | Kontext | 
	| KaiNigh, 2, 115.2 | 
	| guṭikālavaṇaṃ bhedi dīpanaṃ pittakopanam // | Kontext | 
	| RAdhy, 1, 459.2 | 
	| yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ // | Kontext | 
	| RAdhy, 1, 464.1 | 
	| vārttoktā guṭikāstena śrīkaṅkālayayoginā / | Kontext | 
	| RAdhy, 1, 473.2 | 
	| niṣpannā guṭikā kāryā dvipañcāśatsuvallikā // | Kontext | 
	| RAdhy, 1, 475.2 | 
	| māsaikānantaraṃ tasyā guṭikāṃ tāṃ samarpayet // | Kontext | 
	| RAdhy, 1, 478.1 | 
	| guṭikāyāḥ prabhāvo'yamatīvāścaryakārakaḥ / | Kontext | 
	| RArṇ, 12, 121.2 | 
	| guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt // | Kontext | 
	| RArṇ, 12, 153.2 | 
	| tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ // | Kontext | 
	| RArṇ, 12, 171.0 | 
	| toyamadhye vinikṣipya guṭikā vajravad bhavet // | Kontext | 
	| RArṇ, 12, 197.2 | 
	| mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet // | Kontext | 
	| RArṇ, 12, 305.1 | 
	| guṭikā sundarī nāma sarvāyudhanivāraṇī / | Kontext | 
	| RArṇ, 12, 336.1 | 
	| dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā / | Kontext | 
	| RArṇ, 12, 338.2 | 
	| tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari // | Kontext | 
	| RArṇ, 12, 342.2 | 
	| hāṭake sārayettaṃ tu guṭikāṃ tena kārayet // | Kontext | 
	| RArṇ, 12, 347.1 | 
	| guṭikā sā varārohe madhuratrayasaṃyutā / | Kontext | 
	| RArṇ, 12, 351.2 | 
	| kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā / | Kontext | 
	| RArṇ, 12, 353.1 | 
	| ardhaśulvavidhānena guṭikāmarasundari / | Kontext | 
	| RArṇ, 12, 356.1 | 
	| guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam / | Kontext | 
	| RArṇ, 12, 371.2 | 
	| śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate // | Kontext | 
	| RArṇ, 12, 373.2 | 
	| hāṭakena samāyuktaṃ guṭikā khecarī bhavet // | Kontext | 
	| RArṇ, 14, 19.2 | 
	| kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ // | Kontext | 
	| RArṇ, 14, 24.2 | 
	| tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm // | Kontext | 
	| RArṇ, 14, 25.1 | 
	| śatavedhena yā baddhā rasena guṭikā priye / | Kontext | 
	| RArṇ, 14, 26.1 | 
	| tathā sahasravedhena yā baddhā guṭikā śubhā / | Kontext | 
	| RArṇ, 14, 27.1 | 
	| daśasahasravedhena baddhā ca guṭikā yadi / | Kontext | 
	| RArṇ, 14, 28.1 | 
	| lakṣavedhena yā baddhā guṭikā divyarūpiṇī / | Kontext | 
	| RArṇ, 14, 29.1 | 
	| daśalakṣeṇa yā baddhā guṭikā divyarūpiṇī / | Kontext | 
	| RArṇ, 14, 30.1 | 
	| koṭivedhena yā baddhā guṭikā divyarūpiṇī / | Kontext | 
	| RArṇ, 14, 31.1 | 
	| śatakoṭiprabhedena guṭikā divyarūpiṇī / | Kontext | 
	| RArṇ, 14, 32.1 | 
	| dhūmāvalokane baddhā guṭikā śivarūpiṇī / | Kontext | 
	| RArṇ, 14, 33.1 | 
	| śabdavedhena yā baddhā guṭikā śivarūpiṇī / | Kontext | 
	| RArṇ, 14, 45.2 | 
	| kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane // | Kontext | 
	| RArṇ, 14, 48.1 | 
	| badarāsthipramāṇena kārayedguṭikāṃ budhaḥ / | Kontext | 
	| RArṇ, 15, 49.2 | 
	| guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam // | Kontext | 
	| RArṇ, 15, 118.1 | 
	| guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet / | Kontext | 
	| RArṇ, 17, 18.2 | 
	| dhattūrakarase ghṛṣṭā guṭikā caṇakākṛtiḥ // | Kontext | 
	| RArṇ, 17, 19.2 | 
	| samyag āvartya deveśi guṭikaikāṃ tu nikṣipet // | Kontext | 
	| RCint, 3, 156.1 | 
	| daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā / | Kontext | 
	| RCint, 7, 80.2 | 
	| guṭikā gurumārgeṇa dhmātā syād indusundarī // | Kontext | 
	| RCūM, 4, 20.2 | 
	| rasena sāraṇāyantre tadīyā guṭikā kṛtā // | Kontext | 
	| RHT, 14, 13.1 | 
	| baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā / | Kontext | 
	| RMañj, 6, 22.1 | 
	| markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām / | Kontext | 
	| RMañj, 6, 81.1 | 
	| sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Kontext | 
	| RMañj, 6, 167.2 | 
	| hastapādādirogeṣu guṭikeyaṃ praśasyate // | Kontext | 
	| RMañj, 6, 266.1 | 
	| bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā / | Kontext | 
	| RMañj, 6, 312.1 | 
	| karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī / | Kontext | 
	| RPSudh, 6, 7.2 | 
	| yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca // | Kontext | 
	| RRÅ, V.kh., 13, 38.2 | 
	| guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / | Kontext | 
	| RRÅ, V.kh., 18, 126.1 | 
	| sparśavedhī raso yo'sau guṭikāṃ tena kārayet / | Kontext | 
	| RRÅ, V.kh., 18, 127.1 | 
	| śabdavedhī raso yo'sau guṭikāṃ tena kārayet / | Kontext | 
	| RRÅ, V.kh., 19, 24.1 | 
	| tenaiva vartulākārā guṭikāḥ kārayettataḥ / | Kontext | 
	| RRÅ, V.kh., 19, 34.2 | 
	| vartulāṃ guṭikāṃ kṛtvā protayet tāmrasūtrake // | Kontext | 
	| RRÅ, V.kh., 19, 114.2 | 
	| guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet / | Kontext | 
	| RRÅ, V.kh., 20, 101.2 | 
	| mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet // | Kontext | 
	| RRÅ, V.kh., 20, 130.1 | 
	| athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam / | Kontext | 
	| RRÅ, V.kh., 20, 137.2 | 
	| guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe / | Kontext | 
	| RRS, 11, 88.1 | 
	| kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ / | Kontext | 
	| RRS, 11, 92.1 | 
	| hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / | Kontext | 
	| RRS, 2, 156.1 | 
	| vṛntākamūṣikāmadhye nirudhya guṭikākṛtim / | Kontext | 
	| ŚdhSaṃh, 2, 12, 58.2 | 
	| chinnārasānupānena jvaraghnī guṭikā matā // | Kontext |