| ÅK, 1, 25, 4.1 | 
	| dhātubhirgandhakādyaiśca nirdravairmardito rasaḥ / | Kontext | 
	| ÅK, 1, 26, 49.2 | 
	| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca // | Kontext | 
	| ÅK, 1, 26, 51.1 | 
	| iṣṭikāyantram etatsyādgandhakaṃ tena jārayet / | Kontext | 
	| ÅK, 1, 26, 54.1 | 
	| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext | 
	| ÅK, 1, 26, 60.1 | 
	| anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ / | Kontext | 
	| ÅK, 1, 26, 62.2 | 
	| prādeśamātrāṃ nalikāmṛjvīṃ lagnāṃ sagandhakām // | Kontext | 
	| ÅK, 1, 26, 71.1 | 
	| ṭaṅkagandhakasūtaṃ ca bhāvayellaśunadravaiḥ / | Kontext | 
	| ÅK, 1, 26, 73.2 | 
	| evaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ // | Kontext | 
	| ÅK, 1, 26, 110.1 | 
	| ekasyāṃ sūtakaṃ śuddhamanyasyāṃ śuddhagandhakam / | Kontext | 
	| ÅK, 2, 1, 13.2 | 
	| utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ // | Kontext | 
	| ÅK, 2, 1, 19.2 | 
	| punarevaṃ prakartavyaṃ suśuddho gandhako bhavet // | Kontext | 
	| ÅK, 2, 1, 20.1 | 
	| yāmaikaṃ gandhakaṃ mardyaṃ bṛhatyā cājagandhayā / | Kontext | 
	| ÅK, 2, 1, 22.1 | 
	| ityevaṃ saptadhā kuryācchuddhimāyāti gandhakaḥ / | Kontext | 
	| ÅK, 2, 1, 23.2 | 
	| gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // | Kontext | 
	| ÅK, 2, 1, 29.1 | 
	| gandhakaṃ yāmamātraṃ vā madyabrāhmyajagandhayoḥ / | Kontext | 
	| ÅK, 2, 1, 31.1 | 
	| evaṃ kṛtaṃ saptavāraṃ śuddhaṃ bhavati gandhakam / | Kontext | 
	| ÅK, 2, 1, 32.2 | 
	| gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam // | Kontext | 
	| ÅK, 2, 1, 35.2 | 
	| anena lohapātrasthaṃ bhāvayetpūrvagandhakam // | Kontext | 
	| ÅK, 2, 1, 37.2 | 
	| gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tām // | Kontext | 
	| ÅK, 2, 1, 39.1 | 
	| gandhakastu kuberākṣītailena ciramarditaḥ / | Kontext | 
	| ÅK, 2, 1, 40.1 | 
	| yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam / | Kontext | 
	| ÅK, 2, 1, 42.1 | 
	| gandhakasyāgnitaḥ sattvaṃ svarṇābhaṃ sarvakāryakṛt / | Kontext | 
	| ÅK, 2, 1, 42.2 | 
	| na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ // | Kontext | 
	| ÅK, 2, 1, 43.1 | 
	| iti gandhakatattvajñāḥ kecidanye pracakṣate / | Kontext | 
	| ÅK, 2, 1, 46.1 | 
	| gandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ / | Kontext | 
	| BhPr, 1, 8, 108.1 | 
	| prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ / | Kontext | 
	| BhPr, 1, 8, 108.2 | 
	| gandhako gandhikaścāpi gandhapāṣāṇa ityapi // | Kontext | 
	| BhPr, 1, 8, 109.2 | 
	| caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ // | Kontext | 
	| BhPr, 1, 8, 111.1 | 
	| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ / | Kontext | 
	| BhPr, 1, 8, 112.1 | 
	| aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre / | Kontext | 
	| BhPr, 2, 3, 61.1 | 
	| gandhakenāmlaghṛṣṭena tasya kuryācca golakam / | Kontext | 
	| BhPr, 2, 3, 122.1 | 
	| arkakṣīreṇa sampiṣṭo gandhakastena lepayet / | Kontext | 
	| BhPr, 2, 3, 169.1 | 
	| dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram / | Kontext | 
	| BhPr, 2, 3, 173.2 | 
	| sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet // | Kontext | 
	| BhPr, 2, 3, 191.2 | 
	| śuddhagandhasya bhāgaikaṃ tāvatkṛtrimagandhakam // | Kontext | 
	| BhPr, 2, 3, 192.1 | 
	| athavā pāradasyārdhaṃ śuddhagandhakameva hi / | Kontext | 
	| BhPr, 2, 3, 204.1 | 
	| aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam / | Kontext | 
	| BhPr, 2, 3, 205.2 | 
	| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // | Kontext | 
	| BhPr, 2, 3, 206.1 | 
	| vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre vinikṣipet / | Kontext | 
	| BhPr, 2, 3, 206.3 | 
	| evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet // | Kontext | 
	| BhPr, 2, 3, 207.0 | 
	| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ // | Kontext | 
	| KaiNigh, 2, 31.2 | 
	| vaigandho gandhapāṣāṇo gandhako gandhamādanaḥ // | Kontext | 
	| KaiNigh, 2, 33.2 | 
	| gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ // | Kontext | 
	| MPālNigh, 4, 21.1 | 
	| gandhakaḥ saugandhako lekhī gandhāśmā gandhapītakaḥ / | Kontext | 
	| MPālNigh, 4, 21.2 | 
	| lelītako balivasā vegandho gandhako baliḥ // | Kontext | 
	| MPālNigh, 4, 22.1 | 
	| gandhakaḥ kaṭukaḥ pāke vīryoṣṇaḥ pittalaḥ saraḥ / | Kontext | 
	| RAdhy, 1, 157.2 | 
	| kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam // | Kontext | 
	| RAdhy, 1, 159.2 | 
	| pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ // | Kontext | 
	| RAdhy, 1, 160.1 | 
	| bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake / | Kontext | 
	| RAdhy, 1, 163.1 | 
	| prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam / | Kontext | 
	| RAdhy, 1, 179.1 | 
	| gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet / | Kontext | 
	| RAdhy, 1, 180.1 | 
	| svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam / | Kontext | 
	| RAdhy, 1, 181.2 | 
	| ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ bhavet // | Kontext | 
	| RAdhy, 1, 210.2 | 
	| evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā / | Kontext | 
	| RAdhy, 1, 219.2 | 
	| taccūrṇamadhye kṣeptavyo gadyāṇo gaṃdhakasya ca // | Kontext | 
	| RAdhy, 1, 270.2 | 
	| hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam // | Kontext | 
	| RAdhy, 1, 272.2 | 
	| śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam // | Kontext | 
	| RAdhy, 1, 304.1 | 
	| gandhakāmalasārākhyo haritālo manaḥśilā / | Kontext | 
	| RAdhy, 1, 321.2 | 
	| dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham // | Kontext | 
	| RAdhy, 1, 322.2 | 
	| yāvad vyeti payo madhye sa śuddho gandhako bhavet // | Kontext | 
	| RAdhy, 1, 323.1 | 
	| karṣe kuṇḍalikāyā vā ghṛtenābhyajya gandhakam / | Kontext | 
	| RAdhy, 1, 324.1 | 
	| tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ / | Kontext | 
	| RAdhy, 1, 326.1 | 
	| saṃśuddhāṃ gandhakarantīṃ kṣiptvāṅgulyā pramardayet / | Kontext | 
	| RAdhy, 1, 326.2 | 
	| vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ // | Kontext | 
	| RAdhy, 1, 327.1 | 
	| gandhakāmalasārasya tathā śuddharasasya ca / | Kontext | 
	| RAdhy, 1, 329.2 | 
	| prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā // | Kontext | 
	| RAdhy, 1, 334.1 | 
	| iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā / | Kontext | 
	| RAdhy, 1, 337.1 | 
	| gandhakāmalasārasya maṇaikaṃ sūkṣmacūrṇakam / | Kontext | 
	| RAdhy, 1, 339.1 | 
	| eraṇḍatailavattailam uparyāyāti gandhakam / | Kontext | 
	| RAdhy, 1, 342.1 | 
	| prakṣipettailagadyāṇaṃ gandhakaṃ ca puṭe puṭe / | Kontext | 
	| RAdhy, 1, 343.1 | 
	| tailaṃ sūtena saṃjīrṇaṃ daśaghnaṃ gandhakaṃ śanaiḥ / | Kontext | 
	| RAdhy, 1, 353.1 | 
	| daśaghnaṃ gandhakaṃ tailaṃ hemarājeśca karṣakaḥ / | Kontext | 
	| RAdhy, 1, 360.2 | 
	| gandhakāmalasāro'pi vāriṇā tena peṣayet // | Kontext | 
	| RAdhy, 1, 364.1 | 
	| nālikerajalābho'bhūtpītatoyo hi gandhakaḥ / | Kontext | 
	| RAdhy, 1, 364.2 | 
	| hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam // | Kontext | 
	| RAdhy, 1, 369.2 | 
	| prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ // | Kontext | 
	| RArṇ, 11, 19.1 | 
	| kṣāratrayaṃ pañcapaṭu kākṣīkāsīsagandhakam / | Kontext | 
	| RArṇ, 11, 43.2 | 
	| plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam // | Kontext | 
	| RArṇ, 11, 82.2 | 
	| gandhakāt parato nāsti raseṣūparaseṣu vā // | Kontext | 
	| RArṇ, 11, 83.1 | 
	| pūrvoktayantrayogena dvir aṣṭaguṇagandhakam / | Kontext | 
	| RArṇ, 11, 94.1 | 
	| gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam / | Kontext | 
	| RArṇ, 11, 110.1 | 
	| palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam / | Kontext | 
	| RArṇ, 11, 167.2 | 
	| caturthāṃśapramāṇena gandhakasya tu yojayet // | Kontext | 
	| RArṇ, 11, 168.2 | 
	| ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā // | Kontext | 
	| RArṇ, 11, 169.1 | 
	| gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt / | Kontext | 
	| RArṇ, 11, 197.1 | 
	| viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ / | Kontext | 
	| RArṇ, 11, 220.1 | 
	| viśeṣād vyādhiśamano gandhakena tu mūrchitaḥ / | Kontext | 
	| RArṇ, 12, 8.1 | 
	| niśācararase devi gandhakaṃ bhāvayettataḥ / | Kontext | 
	| RArṇ, 12, 9.2 | 
	| gandhake samajīrṇe 'smin śatavedhī raso bhavet // | Kontext | 
	| RArṇ, 12, 10.1 | 
	| punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret / | Kontext | 
	| RArṇ, 12, 11.2 | 
	| punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru // | Kontext | 
	| RArṇ, 12, 66.2 | 
	| jārayedgandhakaṃ sā tu jārayet sāpi tālakam // | Kontext | 
	| RArṇ, 12, 119.3 | 
	| rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam / | Kontext | 
	| RArṇ, 12, 162.1 | 
	| gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam / | Kontext | 
	| RArṇ, 12, 174.1 | 
	| gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / | Kontext | 
	| RArṇ, 12, 215.2 | 
	| gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate // | Kontext | 
	| RArṇ, 12, 216.2 | 
	| viṣodakaṃ gandhakaṃ ca harabījaṃ ca tatsamam // | Kontext | 
	| RArṇ, 12, 280.1 | 
	| hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilā / | Kontext | 
	| RArṇ, 12, 281.1 | 
	| gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet / | Kontext | 
	| RArṇ, 12, 329.1 | 
	| pāradaṃ gandhakaṃ caiva mardayet gulikākṛti / | Kontext | 
	| RArṇ, 12, 339.1 | 
	| śuddhabaddharasendrastu gandhakaṃ tatra jārayet / | Kontext | 
	| RArṇ, 12, 339.2 | 
	| triguṇe gandhake jīrṇe tena hema tu kārayet // | Kontext | 
	| RArṇ, 14, 2.1 | 
	| gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim / | Kontext | 
	| RArṇ, 14, 62.1 | 
	| tadbhasmapalam ekaṃ tu palaikaṃ gandhakasya ca / | Kontext | 
	| RArṇ, 14, 72.1 | 
	| tasya khoṭasya bhāgaikaṃ bhāgaikaṃ gandhakasya ca / | Kontext | 
	| RArṇ, 14, 84.1 | 
	| tadbhasmapalamekaṃ tu palamekaṃ tu gandhakam / | Kontext | 
	| RArṇ, 14, 96.1 | 
	| tadbhasma palamekaṃ tu palamekaṃ tu gandhakam / | Kontext | 
	| RArṇ, 14, 101.1 | 
	| tadbhasmapalamekaṃ tu palaikaṃ gandhakasya ca / | Kontext | 
	| RArṇ, 14, 108.1 | 
	| dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca / | Kontext | 
	| RArṇ, 14, 132.2 | 
	| gandhakasya palaṃ caikam ekīkṛtyātha mardayet // | Kontext | 
	| RArṇ, 14, 161.1 | 
	| kāntaṃ vajraṃ tathā guñjā gandhakaṃ ca catuṣṭayam / | Kontext | 
	| RArṇ, 15, 63.4 | 
	| śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext | 
	| RArṇ, 15, 65.1 | 
	| palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca / | Kontext | 
	| RArṇ, 15, 70.2 | 
	| gandhakena hate sūte mṛtalohāni vāhayet // | Kontext | 
	| RArṇ, 15, 72.1 | 
	| rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam / | Kontext | 
	| RArṇ, 15, 83.1 | 
	| sūtakaṃ gandhakaṃ tāraṃ meṣavallīrasena ca / | Kontext | 
	| RArṇ, 15, 84.1 | 
	| cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam / | Kontext | 
	| RArṇ, 15, 85.3 | 
	| gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt // | Kontext | 
	| RArṇ, 15, 86.1 | 
	| tilaparṇīrasenaiva gandhakaṃ bhāvayet priye / | Kontext | 
	| RArṇ, 15, 87.3 | 
	| jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ // | Kontext | 
	| RArṇ, 15, 88.1 | 
	| truṭitruṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ / | Kontext | 
	| RArṇ, 15, 91.1 | 
	| bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam / | Kontext | 
	| RArṇ, 15, 92.1 | 
	| gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhairavi / | Kontext | 
	| RArṇ, 15, 93.1 | 
	| drutasūtakamadhye tu karpūraṃ gandhakaṃ samam / | Kontext | 
	| RArṇ, 15, 105.1 | 
	| gandhakaṃ madhusaṃyuktaṃ harabījena marditam / | Kontext | 
	| RArṇ, 15, 110.1 | 
	| tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext | 
	| RArṇ, 15, 113.1 | 
	| hemapiṣṭipalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext | 
	| RArṇ, 15, 184.1 | 
	| lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam / | Kontext | 
	| RArṇ, 15, 200.1 | 
	| baddhasūtakarājendraśilāgandhakamākṣikaiḥ / | Kontext | 
	| RArṇ, 15, 202.1 | 
	| mākṣikaṃ daradaṃ caiva gandhakaṃ ca manaḥśilā / | Kontext | 
	| RArṇ, 16, 6.2 | 
	| trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam / | Kontext | 
	| RArṇ, 16, 21.2 | 
	| gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ // | Kontext | 
	| RArṇ, 16, 29.1 | 
	| śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca / | Kontext | 
	| RArṇ, 16, 54.1 | 
	| gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet / | Kontext | 
	| RArṇ, 16, 69.2 | 
	| catuḥpalaṃ gandhakasya kaṅkuṣṭhasya palatrayam / | Kontext | 
	| RArṇ, 16, 86.2 | 
	| gandhakaṃ pānamālepaṃ kaṅkuṣṭhaṃ bhakṣayed budhaḥ // | Kontext | 
	| RArṇ, 16, 108.1 | 
	| gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam / | Kontext | 
	| RArṇ, 17, 22.1 | 
	| gandhakena hataṃ śulvaṃ daradena samanvitam / | Kontext | 
	| RArṇ, 17, 27.1 | 
	| pītagandhakapālāśaniryāsena pralepitam / | Kontext | 
	| RArṇ, 17, 52.1 | 
	| sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā / | Kontext | 
	| RArṇ, 17, 118.1 | 
	| śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam / | Kontext | 
	| RArṇ, 17, 124.1 | 
	| marditaṃ kaṭutailena svarṇagairikagandhakam / | Kontext | 
	| RArṇ, 4, 8.2 | 
	| īṣac chidrānvitām ekāṃ tatra gandhakasaṃyutām // | Kontext | 
	| RArṇ, 4, 10.2 | 
	| dāpayetpracuraṃ yatnāt āplāvya rasagandhakau // | Kontext | 
	| RArṇ, 4, 14.2 | 
	| anena kramayogena kuryādgandhakajāraṇam // | Kontext | 
	| RArṇ, 4, 25.1 | 
	| gandhakasya kṣayo nāsti na rasasya kṣayo bhavet / | Kontext | 
	| RArṇ, 6, 85.1 | 
	| mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam / | Kontext | 
	| RArṇ, 6, 87.1 | 
	| gandhakaṃ ca śilādhātuṃ bhrāmakasya mukhaṃ tathā / | Kontext | 
	| RArṇ, 6, 90.1 | 
	| tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam / | Kontext | 
	| RArṇ, 6, 101.1 | 
	| śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ / | Kontext | 
	| RArṇ, 6, 104.1 | 
	| bālā cātibalā caiva gandhakaṃ karkaṭāsthi ca / | Kontext | 
	| RArṇ, 7, 51.1 | 
	| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / | Kontext | 
	| RArṇ, 7, 56.1 | 
	| gandhakastālakaḥ śilā saurāṣṭrī khagagairikam / | Kontext | 
	| RArṇ, 7, 64.0 | 
	| tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // | Kontext | 
	| RArṇ, 7, 66.2 | 
	| tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // | Kontext | 
	| RArṇ, 7, 71.0 | 
	| kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ // | Kontext | 
	| RArṇ, 7, 72.1 | 
	| gandhako hi svabhāvena rasarūpaḥ svarūpataḥ / | Kontext | 
	| RArṇ, 7, 72.2 | 
	| gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā // | Kontext | 
	| RArṇ, 7, 73.2 | 
	| śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ // | Kontext | 
	| RArṇ, 7, 141.2 | 
	| śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam // | Kontext | 
	| RArṇ, 7, 148.1 | 
	| tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam / | Kontext | 
	| RArṇ, 7, 150.1 | 
	| na so 'sti lohamātaṃgo yaṃ na gandhakakesarī / | Kontext | 
	| RArṇ, 8, 5.1 | 
	| aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake / | Kontext | 
	| RArṇ, 8, 31.2 | 
	| gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt / | Kontext | 
	| RArṇ, 8, 51.2 | 
	| samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ // | Kontext | 
	| RArṇ, 8, 79.1 | 
	| puṭayed gandhakenādāv āmlaiśca tadanantaram / | Kontext | 
	| RArṇ, 9, 2.2 | 
	| kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam / | Kontext | 
	| RArṇ, 9, 4.0 | 
	| śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ // | Kontext | 
	| RArṇ, 9, 14.1 | 
	| gandhakaṃ ca sitaṃ hiṅgulavaṇāni ca ṣaṭ tathā / | Kontext | 
	| RArṇ, 9, 15.2 | 
	| cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt // | Kontext | 
	| RArṇ, 9, 17.2 | 
	| gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe // | Kontext | 
	| RājNigh, 13, 2.2 | 
	| tuvarī haritālaṃ ca gandhakaṃ ca śilājatu // | Kontext | 
	| RājNigh, 13, 67.1 | 
	| gandhako gandhapāṣāṇo gandhāśmā gandhamodanaḥ / | Kontext | 
	| RājNigh, 13, 69.1 | 
	| gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt / | Kontext | 
	| RājNigh, 13, 70.2 | 
	| gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ // | Kontext | 
	| RCint, 2, 12.0 | 
	| atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti // | Kontext | 
	| RCint, 2, 14.1 | 
	| āroṭakam antareṇa hiṅgulagandhakābhyāṃ piṣṭābhyāmapi rasasindūraḥ saṃpādyaḥ // | Kontext | 
	| RCint, 2, 22.1 | 
	| ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt / | Kontext | 
	| RCint, 3, 47.1 | 
	| tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ / | Kontext | 
	| RCint, 3, 47.2 | 
	| dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ // | Kontext | 
	| RCint, 3, 48.1 | 
	| triguṇe gandhake jīrṇe sarvajāḍyavināśanaḥ / | Kontext | 
	| RCint, 3, 49.2 | 
	| ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ / | Kontext | 
	| RCint, 3, 66.2 | 
	| vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet / | Kontext | 
	| RCint, 3, 67.2 | 
	| gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ // | Kontext | 
	| RCint, 3, 72.1 | 
	| gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā / | Kontext | 
	| RCint, 3, 75.1 | 
	| gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet / | Kontext | 
	| RCint, 3, 76.1 | 
	| etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ / | Kontext | 
	| RCint, 3, 117.1 | 
	| gandhakena hataṃ nāgaṃ jārayet kamalodare / | Kontext | 
	| RCint, 3, 124.1 | 
	| kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena / | Kontext | 
	| RCint, 3, 168.1 | 
	| rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ / | Kontext | 
	| RCint, 5, 1.1 | 
	| ādau gandhakaṭaṅkādi kṣālayejjambhakariṇā / | Kontext | 
	| RCint, 5, 3.0 | 
	| gandhakamatra navanītākhyamupādeyam // | Kontext | 
	| RCint, 5, 4.2 | 
	| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // | Kontext | 
	| RCint, 5, 5.1 | 
	| vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet / | Kontext | 
	| RCint, 5, 5.2 | 
	| evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet // | Kontext | 
	| RCint, 5, 6.1 | 
	| gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ / | Kontext | 
	| RCint, 5, 7.1 | 
	| vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet / | Kontext | 
	| RCint, 5, 8.2 | 
	| jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ // | Kontext | 
	| RCint, 5, 10.1 | 
	| gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam / | Kontext | 
	| RCint, 5, 10.2 | 
	| anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ // | Kontext | 
	| RCint, 5, 13.1 | 
	| anena lauhapātrasthaṃ bhāvayet pūrvagandhakam / | Kontext | 
	| RCint, 5, 13.2 | 
	| trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam // | Kontext | 
	| RCint, 5, 14.2 | 
	| gandhakaṃ navanītena piṣṭvā vastraṃ vilepayet // | Kontext | 
	| RCint, 5, 16.1 | 
	| āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ / | Kontext | 
	| RCint, 5, 18.1 | 
	| śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca / | Kontext | 
	| RCint, 5, 19.1 | 
	| bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca / | Kontext | 
	| RCint, 5, 21.1 | 
	| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Kontext | 
	| RCint, 5, 21.3 | 
	| kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā // | Kontext | 
	| RCint, 5, 22.0 | 
	| phalaṃ cāsya gandhakajāraṇanāgamāraṇādi // | Kontext | 
	| RCint, 6, 21.2 | 
	| mriyante sikatāyantre gandhakairamṛtādhikāḥ // | Kontext | 
	| RCint, 6, 25.2 | 
	| ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca // | Kontext | 
	| RCint, 6, 27.1 | 
	| svarṇam āvṛtya tolaikaṃ māṣaikaṃ śuddhagandhakam / | Kontext | 
	| RCint, 6, 32.1 | 
	| uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet / | Kontext | 
	| RCint, 6, 34.1 | 
	| tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam / | Kontext | 
	| RCint, 6, 42.2 | 
	| jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram / | Kontext | 
	| RCint, 6, 44.1 | 
	| rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ / | Kontext | 
	| RCint, 6, 51.1 | 
	| nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat / | Kontext | 
	| RCint, 6, 66.1 | 
	| gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet / | Kontext | 
	| RCint, 7, 71.1 | 
	| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Kontext | 
	| RCint, 7, 86.1 | 
	| śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ / | Kontext | 
	| RCint, 7, 88.1 | 
	| bhrāmayedbhasmamūṣāyāṃ tāpyaṃ gandhakaṭaṅkaṇam / | Kontext | 
	| RCint, 8, 8.1 | 
	| adhastāpa uparyāpo madhye pāradagandhakau / | Kontext | 
	| RCint, 8, 20.1 | 
	| palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya / | Kontext | 
	| RCint, 8, 31.1 | 
	| piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam / | Kontext | 
	| RCint, 8, 49.1 | 
	| rasagandhakatāmrāṇi sindhuvārarasaudanam / | Kontext | 
	| RCint, 8, 56.2 | 
	| mārayet sikatāyantre śilāhiṅgulagandhakaiḥ // | Kontext | 
	| RCint, 8, 58.1 | 
	| śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ / | Kontext | 
	| RCint, 8, 198.1 | 
	| pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ / | Kontext | 
	| RCint, 8, 199.1 | 
	| yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu / | Kontext | 
	| RCint, 8, 204.1 | 
	| palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau / | Kontext | 
	| RCint, 8, 249.2 | 
	| trinetro haviṣā piṣṭaḥ śītavīryo'rddhagandhakaḥ // | Kontext | 
	| RCint, 8, 269.1 | 
	| rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca / | Kontext | 
	| RCūM, 10, 24.2 | 
	| tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ // | Kontext | 
	| RCūM, 10, 51.2 | 
	| prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ // | Kontext | 
	| RCūM, 10, 58.1 | 
	| bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ / | Kontext | 
	| RCūM, 10, 91.2 | 
	| vilīne gandhake kṣiptvā jārayet triguṇālakam // | Kontext | 
	| RCūM, 11, 2.1 | 
	| caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / | Kontext | 
	| RCūM, 11, 7.1 | 
	| vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ / | Kontext | 
	| RCūM, 11, 7.2 | 
	| gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ // | Kontext | 
	| RCūM, 11, 8.1 | 
	| tasmād balivasetyukto gandhako'timanoharaḥ / | Kontext | 
	| RCūM, 11, 8.2 | 
	| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ // | Kontext | 
	| RCūM, 11, 11.2 | 
	| gandhako drāvito bhṛṅgarase kṣipto viśudhyati // | Kontext | 
	| RCūM, 11, 12.1 | 
	| tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati / | Kontext | 
	| RCūM, 11, 13.1 | 
	| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim / | Kontext | 
	| RCūM, 11, 13.2 | 
	| chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam // | Kontext | 
	| RCūM, 11, 16.1 | 
	| kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / | Kontext | 
	| RCūM, 11, 21.2 | 
	| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam // | Kontext | 
	| RCūM, 11, 23.2 | 
	| śuddhagandhakasevāyāṃ tyajedrogahitena hi // | Kontext | 
	| RCūM, 11, 24.1 | 
	| gandhakastulyamaricaḥ ṣaḍguṇastriphalānvitaḥ / | Kontext | 
	| RCūM, 11, 31.1 | 
	| gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam / | Kontext | 
	| RCūM, 12, 56.1 | 
	| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Kontext | 
	| RCūM, 13, 2.1 | 
	| triguṇatvena saṃvṛddhaṃ mardayet samagandhakaiḥ / | Kontext | 
	| RCūM, 13, 22.2 | 
	| sarvārdhaśuddhasūtena tasmād dviguṇagandhakaiḥ // | Kontext | 
	| RCūM, 13, 32.1 | 
	| amṛtāmbusamāyuktaiḥ śilāgandhakatālakaiḥ / | Kontext | 
	| RCūM, 13, 44.1 | 
	| tato bhūnāgasattvaṃ hi gandhakena samaṃ kṣipet / | Kontext | 
	| RCūM, 13, 47.2 | 
	| tatastrikoṇagaṇḍīradugdhairgandhakasaṃyutaiḥ // | Kontext | 
	| RCūM, 13, 53.2 | 
	| sarvametanmṛtaṃ grāhyaṃ samagandhakasaṃyutam // | Kontext | 
	| RCūM, 13, 54.2 | 
	| ūrdhvādho gandhakaṃ dattvā puṭedvārāṇi viṃśatim // | Kontext | 
	| RCūM, 14, 14.2 | 
	| mūlībhirmadhyamaṃ prāhurnikṛṣṭaṃ gandhakādibhiḥ // | Kontext | 
	| RCūM, 14, 34.2 | 
	| ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca // | Kontext | 
	| RCūM, 4, 6.1 | 
	| dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ / | Kontext | 
	| RCūM, 5, 49.2 | 
	| nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca // | Kontext | 
	| RCūM, 5, 51.1 | 
	| iṣṭikāyantrametaddhi gandhakaṃ tena jārayet / | Kontext | 
	| RCūM, 5, 54.1 | 
	| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext | 
	| RCūM, 5, 57.1 | 
	| anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ / | Kontext | 
	| RCūM, 5, 72.2 | 
	| jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ // | Kontext | 
	| RCūM, 5, 75.1 | 
	| kharaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ / | Kontext | 
	| RHT, 11, 6.2 | 
	| ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā // | Kontext | 
	| RHT, 18, 2.1 | 
	| rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam / | Kontext | 
	| RHT, 18, 22.2 | 
	| dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt // | Kontext | 
	| RHT, 18, 32.2 | 
	| mūṣāyāṃ khalu dattvā daśaguṇaṃ ca gandhakaṃ dāhyam // | Kontext | 
	| RHT, 18, 36.2 | 
	| ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram // | Kontext | 
	| RHT, 18, 41.1 | 
	| krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ / | Kontext | 
	| RHT, 18, 48.1 | 
	| ṣaḍguṇagandhakadāhaḥ śilayā nāgaṃ samuttārya / | Kontext | 
	| RHT, 18, 60.2 | 
	| avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena // | Kontext | 
	| RHT, 18, 61.1 | 
	| tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare / | Kontext | 
	| RHT, 18, 64.1 | 
	| athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ / | Kontext | 
	| RHT, 3, 15.1 | 
	| anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ / | Kontext | 
	| RHT, 3, 20.2 | 
	| sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ // | Kontext | 
	| RHT, 3, 21.1 | 
	| dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi / | Kontext | 
	| RHT, 3, 24.2 | 
	| athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu // | Kontext | 
	| RHT, 3, 24.2 | 
	| athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu // | Kontext | 
	| RHT, 3, 25.1 | 
	| sā cāpi hemapiṣṭirvipacyate gandhake bhūyaḥ / | Kontext | 
	| RHT, 5, 24.1 | 
	| athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya / | Kontext | 
	| RHT, 5, 27.1 | 
	| gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam / | Kontext | 
	| RHT, 5, 37.2 | 
	| gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati // | Kontext | 
	| RHT, 5, 45.1 | 
	| gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat / | Kontext | 
	| RHT, 7, 2.1 | 
	| sauvarcalakaṭukatrayakākṣīkāsīsagandhakaiśca viḍaiḥ / | Kontext | 
	| RHT, 7, 6.2 | 
	| tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau // | Kontext | 
	| RHT, 8, 13.1 | 
	| raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām / | Kontext | 
	| RHT, 8, 14.1 | 
	| bāhyo gandhakarāgo vilulitarāge manaḥśilātāle / | Kontext | 
	| RHT, 9, 5.1 | 
	| gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham / | Kontext | 
	| RHT, 9, 16.2 | 
	| mākṣikadaradena bhṛśaṃ śulvaṃ vā gandhakena mṛtam // | Kontext | 
	| RKDh, 1, 1, 42.2 | 
	| āhartuṃ gandhakādīnāṃ tailam etat prayujyate // | Kontext | 
	| RKDh, 1, 1, 96.1 | 
	| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / | Kontext | 
	| RKDh, 1, 1, 97.2 | 
	| iṣṭikāyantrametaddhi gandhakaṃ tena jārayet // | Kontext | 
	| RKDh, 1, 1, 103.2 | 
	| tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ / | Kontext | 
	| RKDh, 1, 1, 117.2 | 
	| rājāvartaṃ pravālaṃ ca daradaṃ gandhakaṃ śilā // | Kontext | 
	| RKDh, 1, 1, 239.2 | 
	| iti gandhakajāraṇārthaṃ lepaḥ / | Kontext | 
	| RKDh, 1, 1, 246.1 | 
	| lavaṇaṃ ṭaṃkaṇaṃ kṣāraṃ śilātālakagandhakam / | Kontext | 
	| RMañj, 2, 4.1 | 
	| rasaṃ kṣiptvā gandhakasya rajastasyopari kṣipet / | Kontext | 
	| RMañj, 2, 11.1 | 
	| dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / | Kontext | 
	| RMañj, 2, 16.1 | 
	| palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam / | Kontext | 
	| RMañj, 2, 19.1 | 
	| gandhakena samaḥ sūto nirguṇḍīrasamarditaḥ / | Kontext | 
	| RMañj, 2, 20.1 | 
	| sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam / | Kontext | 
	| RMañj, 2, 22.2 | 
	| pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā // | Kontext | 
	| RMañj, 2, 27.1 | 
	| sphoṭayitvā punaḥ sthālīmūrdhvagaṃ gandhakaṃ tyajet / | Kontext | 
	| RMañj, 2, 28.1 | 
	| gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam / | Kontext | 
	| RMañj, 2, 33.1 | 
	| pakvamūṣāgataṃ sūtaṃ gandhakaṃ cādharottaram / | Kontext | 
	| RMañj, 2, 35.2 | 
	| rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak // | Kontext | 
	| RMañj, 2, 46.1 | 
	| ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet / | Kontext | 
	| RMañj, 2, 47.1 | 
	| ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet / | Kontext | 
	| RMañj, 2, 47.2 | 
	| lohapātre'thavā tāmre palaikaṃ śuddhagandhakam // | Kontext | 
	| RMañj, 2, 54.1 | 
	| rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / | Kontext | 
	| RMañj, 3, 1.1 | 
	| gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām / | Kontext | 
	| RMañj, 3, 3.2 | 
	| tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate // | Kontext | 
	| RMañj, 3, 5.1 | 
	| dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam / | Kontext | 
	| RMañj, 3, 5.2 | 
	| caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ // | Kontext | 
	| RMañj, 3, 8.2 | 
	| tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet // | Kontext | 
	| RMañj, 3, 10.1 | 
	| gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit / | Kontext | 
	| RMañj, 3, 13.2 | 
	| gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat // | Kontext | 
	| RMañj, 3, 94.1 | 
	| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / | Kontext | 
	| RMañj, 3, 100.2 | 
	| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Kontext | 
	| RMañj, 5, 5.2 | 
	| adhordhvaṃ gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca // | Kontext | 
	| RMañj, 5, 34.1 | 
	| jambīrarasasampiṣṭaṃ rasagandhakalepitam / | Kontext | 
	| RMañj, 5, 64.1 | 
	| gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet / | Kontext | 
	| RMañj, 6, 13.2 | 
	| gandhakaṃ ca samaṃ tena rasapādastu ṭaṃkaṇam // | Kontext | 
	| RMañj, 6, 28.2 | 
	| dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā // | Kontext | 
	| RMañj, 6, 36.2 | 
	| mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam // | Kontext | 
	| RMañj, 6, 47.1 | 
	| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Kontext | 
	| RMañj, 6, 58.1 | 
	| bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ / | Kontext | 
	| RMañj, 6, 81.1 | 
	| sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Kontext | 
	| RMañj, 6, 116.1 | 
	| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam / | Kontext | 
	| RMañj, 6, 124.1 | 
	| rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ / | Kontext | 
	| RMañj, 6, 137.0 | 
	| sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate // | Kontext | 
	| RMañj, 6, 145.1 | 
	| śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam / | Kontext | 
	| RMañj, 6, 148.2 | 
	| dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam // | Kontext | 
	| RMañj, 6, 165.1 | 
	| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam / | Kontext | 
	| RMañj, 6, 172.1 | 
	| taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam / | Kontext | 
	| RMañj, 6, 174.0 | 
	| gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam // | Kontext | 
	| RMañj, 6, 195.2 | 
	| saindhavaṃ gandhakaṃ tālaṃ ṭaṅkaṇaṃ cūrṇayetsamam // | Kontext | 
	| RMañj, 6, 206.1 | 
	| pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca / | Kontext | 
	| RMañj, 6, 253.2 | 
	| ekaikaṃ nimbadhattūrabījato gandhakatrayam // | Kontext | 
	| RMañj, 6, 274.1 | 
	| sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam / | Kontext | 
	| RMañj, 6, 277.2 | 
	| svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam // | Kontext | 
	| RMañj, 6, 288.1 | 
	| tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam / | Kontext | 
	| RMañj, 6, 307.1 | 
	| paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā / | Kontext | 
	| RMañj, 6, 317.1 | 
	| gandhakena mṛtaṃ tāmraṃ daśabhāgaṃ samuddharet / | Kontext | 
	| RMañj, 6, 326.1 | 
	| śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam / | Kontext | 
	| RMañj, 6, 330.1 | 
	| gandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā / | Kontext | 
	| RMañj, 6, 333.1 | 
	| gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam / | Kontext | 
	| RMañj, 6, 341.2 | 
	| gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet // | Kontext | 
	| RMañj, 6, 343.1 | 
	| śuṇṭhīmaricasaṃyuktaṃ rasagandhakaṭaṅkaṇam / | Kontext | 
	| RPSudh, 1, 92.2 | 
	| gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet // | Kontext | 
	| RPSudh, 3, 10.1 | 
	| vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau / | Kontext | 
	| RPSudh, 3, 14.1 | 
	| rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ / | Kontext | 
	| RPSudh, 3, 25.2 | 
	| vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute // | Kontext | 
	| RPSudh, 3, 31.1 | 
	| viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ / | Kontext | 
	| RPSudh, 3, 53.1 | 
	| śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ / | Kontext | 
	| RPSudh, 4, 28.2 | 
	| mūṣāmadhye tu tāṃ muktvā gaṃdhakaṃ nyaset // | Kontext | 
	| RPSudh, 4, 38.1 | 
	| sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā / | Kontext | 
	| RPSudh, 4, 51.1 | 
	| śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham / | Kontext | 
	| RPSudh, 4, 51.1 | 
	| śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham / | Kontext | 
	| RPSudh, 4, 109.1 | 
	| śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ / | Kontext | 
	| RPSudh, 5, 50.2 | 
	| punarbhuvā vāsayā ca kāṃjikenātha gandhakaiḥ / | Kontext | 
	| RPSudh, 5, 111.1 | 
	| manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena vā / | Kontext | 
	| RPSudh, 6, 30.1 | 
	| gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ / | Kontext | 
	| RPSudh, 6, 41.1 | 
	| tasmādbalivasetyukto gaṃdhako'timanoharaḥ / | Kontext | 
	| RPSudh, 6, 44.1 | 
	| saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet / | Kontext | 
	| RPSudh, 6, 48.1 | 
	| kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam / | Kontext | 
	| RPSudh, 6, 53.2 | 
	| gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā // | Kontext | 
	| RPSudh, 7, 57.1 | 
	| tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu / | Kontext | 
	| RRÅ, R.kh., 1, 11.1 | 
	| mārayejjāritaṃ sūtaṃ gandhakenaiva mūrchayet / | Kontext | 
	| RRÅ, R.kh., 2, 21.2 | 
	| taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam // | Kontext | 
	| RRÅ, R.kh., 2, 37.1 | 
	| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / | Kontext | 
	| RRÅ, R.kh., 2, 41.2 | 
	| dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam // | Kontext | 
	| RRÅ, R.kh., 3, 4.2 | 
	| gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet // | Kontext | 
	| RRÅ, R.kh., 3, 5.2 | 
	| svāṅgaśītalatāṃ jñātvā jīrṇe taile ca gandhakam // | Kontext | 
	| RRÅ, R.kh., 3, 7.1 | 
	| ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet / | Kontext | 
	| RRÅ, R.kh., 3, 22.1 | 
	| goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet / | Kontext | 
	| RRÅ, R.kh., 4, 3.2 | 
	| ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet // | Kontext | 
	| RRÅ, R.kh., 4, 4.2 | 
	| ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet // | Kontext | 
	| RRÅ, R.kh., 4, 5.1 | 
	| gandhakaṃ madhusāraṃ ca śuddhasūtaṃ samaṃ samam / | Kontext | 
	| RRÅ, R.kh., 4, 6.2 | 
	| sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet // | Kontext | 
	| RRÅ, R.kh., 4, 10.2 | 
	| rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam // | Kontext | 
	| RRÅ, R.kh., 4, 18.1 | 
	| citrakaiḥ sahadevyā ca gandhakair lepayed bahiḥ / | Kontext | 
	| RRÅ, R.kh., 4, 29.2 | 
	| sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam // | Kontext | 
	| RRÅ, R.kh., 4, 32.1 | 
	| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Kontext | 
	| RRÅ, R.kh., 4, 37.1 | 
	| athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam / | Kontext | 
	| RRÅ, R.kh., 4, 38.1 | 
	| puṭayedbhūdhare tāvadyāvajjīryati gandhakam / | Kontext | 
	| RRÅ, R.kh., 4, 39.1 | 
	| ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt / | Kontext | 
	| RRÅ, R.kh., 5, 1.1 | 
	| gandhakaṃ vajravaikrāntaṃ vajrābhraṃ tālakaṃ śilā / | Kontext | 
	| RRÅ, R.kh., 5, 7.2 | 
	| gandhakaṃ navanītena piṣṭvā vastraṃ pralepayet // | Kontext | 
	| RRÅ, R.kh., 8, 18.1 | 
	| adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca / | Kontext | 
	| RRÅ, R.kh., 8, 33.2 | 
	| mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet // | Kontext | 
	| RRÅ, R.kh., 8, 52.1 | 
	| uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet / | Kontext | 
	| RRÅ, R.kh., 8, 55.2 | 
	| pāṣāṇabhedīmatsyākṣīdravairdviguṇagandhakaiḥ // | Kontext | 
	| RRÅ, R.kh., 8, 58.2 | 
	| tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet // | Kontext | 
	| RRÅ, R.kh., 8, 59.1 | 
	| tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam / | Kontext | 
	| RRÅ, R.kh., 9, 45.1 | 
	| gandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet / | Kontext | 
	| RRÅ, R.kh., 9, 55.2 | 
	| mṛdvagninā pacettāvad yāvajjīryati gandhakam // | Kontext | 
	| RRÅ, V.kh., 1, 48.1 | 
	| tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam / | Kontext | 
	| RRÅ, V.kh., 10, 14.2 | 
	| ruddhvā gajapuṭe pacyāt pādāṃśaṃ gaṃdhakaṃ punaḥ // | Kontext | 
	| RRÅ, V.kh., 10, 55.2 | 
	| rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā // | Kontext | 
	| RRÅ, V.kh., 10, 61.1 | 
	| vyoṣaṃ gaṃdhakaṃ kāsīsaṃ svarṇapuṣpī suvarcalam / | Kontext | 
	| RRÅ, V.kh., 10, 64.1 | 
	| gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet / | Kontext | 
	| RRÅ, V.kh., 10, 65.1 | 
	| etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam / | Kontext | 
	| RRÅ, V.kh., 10, 67.1 | 
	| gaṃdhakaṃ navasāraṃ vā mukhaṃ kāṃtasya cātape / | Kontext | 
	| RRÅ, V.kh., 10, 68.1 | 
	| trikṣāraṃ gaṃdhakaṃ tālaṃ bhūkhagaṃ navasārakam / | Kontext | 
	| RRÅ, V.kh., 10, 70.1 | 
	| gaṃdhakaṃ śatadhā bhāvyaṃ vanaśigruśiphādravaiḥ / | Kontext | 
	| RRÅ, V.kh., 10, 75.1 | 
	| gaṃdhakaṃ paṃcalavaṇaṃ navasāraṃ ca hiṃgulam / | Kontext | 
	| RRÅ, V.kh., 10, 80.2 | 
	| vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet // | Kontext | 
	| RRÅ, V.kh., 10, 83.1 | 
	| gaṃdhakaṃ navasāraṃ ca jambīrāmlena mardayet / | Kontext | 
	| RRÅ, V.kh., 10, 84.1 | 
	| kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam / | Kontext | 
	| RRÅ, V.kh., 10, 86.1 | 
	| saiṃdhavaṃ gaṃdhakaṃ tulyaṃ tāmravallīdravaiḥ plutam / | Kontext | 
	| RRÅ, V.kh., 10, 87.1 | 
	| śilāgaṃdhakasindhūtthaṃ pratyekaṃ ca palaṃ palam / | Kontext | 
	| RRÅ, V.kh., 10, 90.1 | 
	| samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / | Kontext | 
	| RRÅ, V.kh., 12, 1.1 | 
	| samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya / | Kontext | 
	| RRÅ, V.kh., 12, 2.1 | 
	| gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ / | Kontext | 
	| RRÅ, V.kh., 12, 5.2 | 
	| evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase // | Kontext | 
	| RRÅ, V.kh., 12, 8.2 | 
	| daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet // | Kontext | 
	| RRÅ, V.kh., 12, 9.2 | 
	| evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ // | Kontext | 
	| RRÅ, V.kh., 12, 27.2 | 
	| dhānyābhraṃ gaṃdhakaṃ śuddhaṃ pratyekaṃ daśaniṣkakam // | Kontext | 
	| RRÅ, V.kh., 12, 51.0 | 
	| tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ // | Kontext | 
	| RRÅ, V.kh., 13, 6.2 | 
	| dhattūro lāṅgalī pāṭhā balā gaṃdhakatiktakam // | Kontext | 
	| RRÅ, V.kh., 13, 53.1 | 
	| haridrāsūraṇāṅkollaṃ taṇḍulī gaṃdhakaṃ guḍam / | Kontext | 
	| RRÅ, V.kh., 13, 91.1 | 
	| hemābhraṃ nāgatāpyābhyāṃ śulbābhraṃ gaṃdhakena ca / | Kontext | 
	| RRÅ, V.kh., 13, 101.1 | 
	| trikṣāraṃ paṃcalavaṇaṃ kāṅkṣīkāsīsagaṃdhakam / | Kontext | 
	| RRÅ, V.kh., 14, 28.3 | 
	| gaṃdhakaṃ tu tulāyantre paścātsarvaṃ grasatyalam // | Kontext | 
	| RRÅ, V.kh., 14, 30.1 | 
	| ekasyāṃ nikṣipetsūtam anyasyāṃ gaṃdhakaṃ samam / | Kontext | 
	| RRÅ, V.kh., 14, 31.1 | 
	| liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu / | Kontext | 
	| RRÅ, V.kh., 14, 38.1 | 
	| pūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam / | Kontext | 
	| RRÅ, V.kh., 15, 2.1 | 
	| gaṃdhakaṃ mākṣikaṃ nāgaṃ sarvaṃ tulyaṃ vicūrṇayet / | Kontext | 
	| RRÅ, V.kh., 15, 39.2 | 
	| gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam // | Kontext | 
	| RRÅ, V.kh., 15, 41.2 | 
	| gaṃdhakaṃ nararomāṇi tatkārpāsaṃ ca pṛṣṭhataḥ // | Kontext | 
	| RRÅ, V.kh., 15, 82.2 | 
	| tadvajjāryaṃ puṭenaiva punardeyaṃ ca gaṃdhakam // | Kontext | 
	| RRÅ, V.kh., 15, 97.1 | 
	| gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam / | Kontext | 
	| RRÅ, V.kh., 15, 98.2 | 
	| taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet // | Kontext | 
	| RRÅ, V.kh., 15, 99.2 | 
	| ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā // | Kontext | 
	| RRÅ, V.kh., 16, 11.1 | 
	| gaṃdhakaṃ rasakaṃ cūrṇya bhūlatācūrṇatulyakam / | Kontext | 
	| RRÅ, V.kh., 16, 105.2 | 
	| vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam // | Kontext | 
	| RRÅ, V.kh., 16, 113.1 | 
	| śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam / | Kontext | 
	| RRÅ, V.kh., 16, 114.1 | 
	| ūrdhvalagnaṃ samādāya gaṃdhakaṃ daśaniṣkakam / | Kontext | 
	| RRÅ, V.kh., 16, 115.2 | 
	| gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam // | Kontext | 
	| RRÅ, V.kh., 16, 121.1 | 
	| bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca / | Kontext | 
	| RRÅ, V.kh., 17, 45.1 | 
	| gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 17, 46.1 | 
	| devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam / | Kontext | 
	| RRÅ, V.kh., 17, 57.1 | 
	| gaṃdhakaṃ raktalavaṇaṃ tulyaṃ deyaṃ punaḥ punaḥ / | Kontext | 
	| RRÅ, V.kh., 19, 58.2 | 
	| māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet // | Kontext | 
	| RRÅ, V.kh., 2, 29.1 | 
	| gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam / | Kontext | 
	| RRÅ, V.kh., 2, 39.2 | 
	| kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī // | Kontext | 
	| RRÅ, V.kh., 20, 19.1 | 
	| gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm / | Kontext | 
	| RRÅ, V.kh., 20, 33.0 | 
	| tāravat svarṇapiṣṭīṃ ca gaṃdhakena ca pūrvavat // | Kontext | 
	| RRÅ, V.kh., 20, 37.1 | 
	| pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam / | Kontext | 
	| RRÅ, V.kh., 20, 59.1 | 
	| gaṃdhakaṃ ṭaṃkaṇaṃ tulyaṃ bhānudugdhena peṣayet / | Kontext | 
	| RRÅ, V.kh., 20, 63.2 | 
	| sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam // | Kontext | 
	| RRÅ, V.kh., 20, 72.1 | 
	| pāradaṃ gaṃdhakaṃ tālaṃ māhiṣī kunaṭī samam / | Kontext | 
	| RRÅ, V.kh., 20, 87.1 | 
	| gaṃdhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / | Kontext | 
	| RRÅ, V.kh., 20, 105.1 | 
	| gaṃdhakaṃ dhūmasāraṃ ca phaṭkarī ṭaṃkaṇaṃ samam / | Kontext | 
	| RRÅ, V.kh., 20, 117.2 | 
	| śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ // | Kontext | 
	| RRÅ, V.kh., 3, 40.1 | 
	| bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet / | Kontext | 
	| RRÅ, V.kh., 3, 46.1 | 
	| gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā / | Kontext | 
	| RRÅ, V.kh., 3, 67.1 | 
	| yāmaikaṃ gandhakaṃ mardyaṃ dravair nimbājagandhayoḥ / | Kontext | 
	| RRÅ, V.kh., 3, 68.2 | 
	| ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam // | Kontext | 
	| RRÅ, V.kh., 3, 70.2 | 
	| gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // | Kontext | 
	| RRÅ, V.kh., 3, 77.2 | 
	| gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam // | Kontext | 
	| RRÅ, V.kh., 3, 78.1 | 
	| etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ / | Kontext | 
	| RRÅ, V.kh., 3, 80.2 | 
	| anena lohapātrasthaṃ bhāvayetpūrvagandhakam // | Kontext | 
	| RRÅ, V.kh., 3, 118.0 | 
	| kaṇṭavedhīkṛtaṃ tāmrapatraṃ tulyāṃśagandhakaiḥ // | Kontext | 
	| RRÅ, V.kh., 3, 119.2 | 
	| uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet // | Kontext | 
	| RRÅ, V.kh., 4, 1.1 | 
	| samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / | Kontext | 
	| RRÅ, V.kh., 4, 2.1 | 
	| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / | Kontext | 
	| RRÅ, V.kh., 4, 3.1 | 
	| kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā / | Kontext | 
	| RRÅ, V.kh., 4, 5.2 | 
	| nidhāya poṭalīmadhye sarvatulyaṃ ca gandhakam // | Kontext | 
	| RRÅ, V.kh., 4, 7.1 | 
	| ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet / | Kontext | 
	| RRÅ, V.kh., 4, 13.1 | 
	| gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ / | Kontext | 
	| RRÅ, V.kh., 4, 16.1 | 
	| tilaparṇīrasenaiva saptadhā śuddhagaṃdhakam / | Kontext | 
	| RRÅ, V.kh., 4, 18.1 | 
	| tāṃ mūṣāṃ vālukāyantre sthāpayetpūrvagandhakam / | Kontext | 
	| RRÅ, V.kh., 4, 19.1 | 
	| pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā / | Kontext | 
	| RRÅ, V.kh., 4, 20.1 | 
	| chāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ / | Kontext | 
	| RRÅ, V.kh., 4, 20.2 | 
	| gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam // | Kontext | 
	| RRÅ, V.kh., 4, 21.2 | 
	| deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt // | Kontext | 
	| RRÅ, V.kh., 4, 22.2 | 
	| gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā // | Kontext | 
	| RRÅ, V.kh., 4, 29.1 | 
	| pāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam / | Kontext | 
	| RRÅ, V.kh., 4, 30.2 | 
	| śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam // | Kontext | 
	| RRÅ, V.kh., 4, 61.1 | 
	| śilāgandhakakarpūrakuṅkumaṃ mardayetsamam / | Kontext | 
	| RRÅ, V.kh., 4, 87.1 | 
	| gaṃdhakaṃ tālakaṃ śulvaṃ samahiṃgulapeṣitam / | Kontext | 
	| RRÅ, V.kh., 4, 98.1 | 
	| kuṅkumaṃ gandhakaṃ sūtaṃ mañjiṣṭhā tatsamaṃ samam / | Kontext | 
	| RRÅ, V.kh., 4, 101.1 | 
	| pāradaṃ kāntapāṣāṇaṃ gandhakaṃ raktacandanam / | Kontext | 
	| RRÅ, V.kh., 4, 105.1 | 
	| gandhakaṃ gandhamūlī ca ravidugdhena mardayet / | Kontext | 
	| RRÅ, V.kh., 4, 112.2 | 
	| tulyairbhūnāgajīvairvā gandhakena samena vā // | Kontext | 
	| RRÅ, V.kh., 4, 123.2 | 
	| gandhakena hataṃ śulvaṃ mākṣikaṃ ca samaṃ samam // | Kontext | 
	| RRÅ, V.kh., 4, 159.1 | 
	| śuddhasūtasamā rājī sūtapādaṃ ca gandhakam / | Kontext | 
	| RRÅ, V.kh., 5, 31.1 | 
	| niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam / | Kontext | 
	| RRÅ, V.kh., 5, 45.2 | 
	| gandhakaṃ rasakaṃ kāṃsyamākṣikaṃ cāṣṭaniṣkakam // | Kontext | 
	| RRÅ, V.kh., 6, 33.1 | 
	| pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam / | Kontext | 
	| RRÅ, V.kh., 6, 46.1 | 
	| pāradaṃ gaṃdhakaṃ tulyaṃ devadālīdravairdinam / | Kontext | 
	| RRÅ, V.kh., 6, 49.1 | 
	| pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham / | Kontext | 
	| RRÅ, V.kh., 6, 62.2 | 
	| gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet // | Kontext | 
	| RRÅ, V.kh., 6, 83.2 | 
	| śuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca // | Kontext | 
	| RRÅ, V.kh., 6, 98.2 | 
	| ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet // | Kontext | 
	| RRÅ, V.kh., 6, 101.2 | 
	| ityevaṃ triguṇaṃ vāhyaṃ svarṇaṃ gandhakasaṃyutam // | Kontext | 
	| RRÅ, V.kh., 7, 40.1 | 
	| trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam / | Kontext | 
	| RRÅ, V.kh., 7, 49.1 | 
	| tadbhasma gandhakaṃ tulyamandhamūṣāgataṃ dhamet / | Kontext | 
	| RRÅ, V.kh., 7, 51.2 | 
	| tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ // | Kontext | 
	| RRÅ, V.kh., 7, 65.1 | 
	| drutasūtaṃ hiṅgulaṃ ca kaṅkuṣṭhaṃ gandhakaṃ śilā / | Kontext | 
	| RRÅ, V.kh., 7, 85.1 | 
	| gaṃdhakasya trayo bhāgā gaṃdhatulyaṃ suvarcalam / | Kontext | 
	| RRÅ, V.kh., 7, 98.2 | 
	| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // | Kontext | 
	| RRÅ, V.kh., 7, 103.1 | 
	| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet / | Kontext | 
	| RRÅ, V.kh., 7, 110.1 | 
	| gaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet / | Kontext | 
	| RRÅ, V.kh., 7, 111.2 | 
	| gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake // | Kontext | 
	| RRÅ, V.kh., 7, 112.1 | 
	| karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ / | Kontext | 
	| RRÅ, V.kh., 7, 120.1 | 
	| tasmin bhasmapalamekaṃ pāradaṃ gaṃdhakasya tu / | Kontext | 
	| RRÅ, V.kh., 7, 125.1 | 
	| mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet / | Kontext | 
	| RRÅ, V.kh., 8, 50.2 | 
	| tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate // | Kontext | 
	| RRÅ, V.kh., 8, 58.2 | 
	| tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet // | Kontext | 
	| RRÅ, V.kh., 8, 60.2 | 
	| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // | Kontext | 
	| RRÅ, V.kh., 8, 69.2 | 
	| tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet // | Kontext | 
	| RRÅ, V.kh., 9, 2.1 | 
	| ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam / | Kontext | 
	| RRÅ, V.kh., 9, 31.1 | 
	| pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet / | Kontext | 
	| RRÅ, V.kh., 9, 38.2 | 
	| pūrvavadgaṃdhakāmlena puṭāndadyāccaturdaśa // | Kontext | 
	| RRÅ, V.kh., 9, 105.2 | 
	| tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet // | Kontext | 
	| RRÅ, V.kh., 9, 107.1 | 
	| tadbhasma gaṃdhakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / | Kontext | 
	| RRS, 11, 77.1 | 
	| rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / | Kontext | 
	| RRS, 11, 78.2 | 
	| hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ // | Kontext | 
	| RRS, 11, 120.2 | 
	| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / | Kontext | 
	| RRS, 2, 39.1 | 
	| tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ / | Kontext | 
	| RRS, 2, 49.1 | 
	| prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ / | Kontext | 
	| RRS, 2, 98.2 | 
	| vilīne gandhake kṣiptvā jārayettriguṇālakaṃ // | Kontext | 
	| RRS, 3, 2.2 | 
	| gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho // | Kontext | 
	| RRS, 3, 10.2 | 
	| tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // | Kontext | 
	| RRS, 3, 12.2 | 
	| tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // | Kontext | 
	| RRS, 3, 14.1 | 
	| caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / | Kontext | 
	| RRS, 3, 19.2 | 
	| vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ // | Kontext | 
	| RRS, 3, 20.1 | 
	| gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ / | Kontext | 
	| RRS, 3, 20.2 | 
	| tasmād balivasetyukto gandhako 'timanoharaḥ // | Kontext | 
	| RRS, 3, 21.1 | 
	| payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ / | Kontext | 
	| RRS, 3, 24.1 | 
	| gandhako drāvito bhṛṅgarase kṣipto viśudhyati / | Kontext | 
	| RRS, 3, 24.2 | 
	| tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati // | Kontext | 
	| RRS, 3, 25.2 | 
	| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti // | Kontext | 
	| RRS, 3, 26.1 | 
	| chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam / | Kontext | 
	| RRS, 3, 29.1 | 
	| kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / | Kontext | 
	| RRS, 3, 34.1 | 
	| ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam / | Kontext | 
	| RRS, 3, 35.2 | 
	| śuddhagandhakasevāyāṃ tyajedyogayutena hi // | Kontext | 
	| RRS, 3, 36.1 | 
	| gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ / | Kontext | 
	| RRS, 3, 42.1 | 
	| gandhakasya prayogāṇāṃ śataṃ tanna prakīrtitam / | Kontext | 
	| RRS, 3, 43.2 | 
	| gandhakaṃ navanītena piṣṭvā vastraṃ lipedghanam // | Kontext | 
	| RRS, 3, 163.1 | 
	| luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ / | Kontext | 
	| RRS, 4, 62.1 | 
	| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Kontext | 
	| RRS, 5, 13.2 | 
	| mūlībhirmadhyamaṃ prāhuḥ kaniṣṭhaṃ gandhakādibhiḥ / | Kontext | 
	| RRS, 5, 34.2 | 
	| ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca // | Kontext | 
	| RRS, 5, 53.1 | 
	| jambīrarasasampiṣṭarasagandhakalepitam / | Kontext | 
	| RRS, 5, 56.2 | 
	| kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam // | Kontext | 
	| RRS, 5, 145.1 | 
	| gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam / | Kontext | 
	| RRS, 5, 146.1 | 
	| devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam / | Kontext | 
	| RRS, 8, 5.1 | 
	| dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ / | Kontext | 
	| RRS, 9, 17.2 | 
	| īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām // | Kontext | 
	| RRS, 9, 19.2 | 
	| dāpayetpracuraṃ yatnādāplāvya rasagandhakau // | Kontext | 
	| RRS, 9, 23.2 | 
	| anena ca krameṇaiva kuryādgandhakajāraṇam // | Kontext | 
	| RRS, 9, 54.1 | 
	| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / | Kontext | 
	| RRS, 9, 55.2 | 
	| iṣṭikāyantram etat syād gandhakaṃ tena jārayet // | Kontext | 
	| RRS, 9, 58.1 | 
	| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext | 
	| RRS, 9, 64.3 | 
	| anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ // | Kontext | 
	| RSK, 1, 13.1 | 
	| guruśāstraṃ parityajya vinā jāritagandhakāt / | Kontext | 
	| RSK, 1, 15.1 | 
	| tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe / | Kontext | 
	| RSK, 1, 15.2 | 
	| puṭed bhūdharayantre ca yāvajjīryati gandhakam // | Kontext | 
	| RSK, 1, 16.2 | 
	| ṣaḍguṇe gandhake jīrṇe raso nikhilarogahā // | Kontext | 
	| RSK, 1, 27.1 | 
	| gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ trayam / | Kontext | 
	| RSK, 1, 28.2 | 
	| sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet // | Kontext | 
	| RSK, 1, 32.2 | 
	| sūtaṃ gandhakasaṃyuktaṃ kumārīrasamarditam // | Kontext | 
	| RSK, 2, 7.2 | 
	| gandhakaṃ golakasamaṃ vinikṣipyādharottaram // | Kontext | 
	| RSK, 2, 11.2 | 
	| gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu // | Kontext | 
	| RSK, 2, 19.1 | 
	| pāradaṃ gandhakaṃ tāmraṃ samamamlena mardayet / | Kontext | 
	| RSK, 2, 32.1 | 
	| ṣaṣṭyaṃśaṃ gandhakaṃ dattvā pācyaṃ ṣaṣṭipuṭāvadhi / | Kontext | 
	| RSK, 2, 55.1 | 
	| athaikaḥ pāradādbhāgo gandhako dviguṇastataḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 25.1 | 
	| arkakṣīreṇa sampiṣṭo gandhakastena lepayet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 28.1 | 
	| tāmrarītidhvanivadhe samagandhakayogataḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 30.1 | 
	| gandhakenāmlaghṛṣṭena tasya kuryācca golakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 14.1 | 
	| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 14.2 | 
	| vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 15.1 | 
	| evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 29.2 | 
	| dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram // | Kontext | 
	| ŚdhSaṃh, 2, 12, 34.1 | 
	| sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 45.1 | 
	| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 135.1 | 
	| rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 139.1 | 
	| gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 149.1 | 
	| mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 162.2 | 
	| pāradaṃ gandhakaṃ śuddhaṃ mṛtalohaṃ ca ṭaṅkaṇam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 164.2 | 
	| sūtārdho gandhako mardyo yāmaikaṃ kanyakādravaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 166.2 | 
	| śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake // | Kontext | 
	| ŚdhSaṃh, 2, 12, 170.2 | 
	| gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 172.2 | 
	| tattāmraṃ śuddhasūtaṃ ca gandhakaṃ ca samaṃ samam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 175.2 | 
	| samāṃśaṃ cūrṇayet khalve sūtāddviguṇagandhakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 213.1 | 
	| gandhakaṃ tālakaṃ tāpyaṃ mṛtatāmraṃ manaḥśilām / | Kontext | 
	| ŚdhSaṃh, 2, 12, 227.2 | 
	| saindhavaṃ gandhakaṃ tālaṃ kaṭukīṃ cūrṇayetsamam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 248.2 | 
	| dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān // | Kontext | 
	| ŚdhSaṃh, 2, 12, 259.2 | 
	| tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ sūtakagandhakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 275.2 | 
	| śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam // | Kontext |