| ÅK, 1, 26, 119.2 |
| vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye // | Kontext |
| ÅK, 1, 26, 242.1 |
| śreṣṭhā vanodbhavacchāṇā madhyamā goṣṭhasambhavāḥ / | Kontext |
| ÅK, 2, 1, 199.2 |
| puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet // | Kontext |
| ÅK, 2, 1, 351.1 |
| piṣṭakaṃ chagaṇaśchāṇamutpalaṃ ca vanotpalam / | Kontext |
| RCūM, 11, 14.1 |
| jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ / | Kontext |
| RCūM, 3, 21.2 |
| piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā // | Kontext |
| RCūM, 5, 163.1 |
| piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā / | Kontext |
| RPSudh, 10, 53.1 |
| utpalaṃ piṣṭakaṃ chāṇamupalaṃ ca gariṇḍakam / | Kontext |
| RPSudh, 4, 81.1 |
| chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet / | Kontext |
| RRS, 10, 65.1 |
| piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā / | Kontext |
| RRS, 3, 26.2 |
| jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ // | Kontext |
| RRS, 7, 17.1 |
| piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā / | Kontext |