Ã…K, 1, 25, 28.2 |
aṅguṣṭhatarjanīghṛṣṭaṃ yattadrekhāntare viśet // | Kontext |
Ã…K, 2, 1, 247.1 |
mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham / | Kontext |
BhPr, 1, 8, 136.2 |
ghṛṣṭaṃ tu gaurikākāram etat sroto'ñjanaṃ smṛtam // | Kontext |
BhPr, 2, 3, 8.2 |
cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā tu golakam // | Kontext |
BhPr, 2, 3, 11.1 |
kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ / | Kontext |
BhPr, 2, 3, 61.1 |
gandhakenāmlaghṛṣṭena tasya kuryācca golakam / | Kontext |
BhPr, 2, 3, 110.1 |
kulatthasya kaṣāyeṇa ghṛṣṭvā talena vā puṭet / | Kontext |
BhPr, 2, 3, 113.1 |
kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet / | Kontext |
BhPr, 2, 3, 179.2 |
taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet // | Kontext |
BhPr, 2, 3, 181.1 |
nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ / | Kontext |
BhPr, 2, 3, 202.2 |
ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat // | Kontext |
KaiNigh, 2, 56.1 |
āyase cāmalasaṃyukte ghṛṣṭaṃ tāmrasamaṃ bhavet / | Kontext |
KaiNigh, 2, 72.1 |
ghṛṣṭe tu gairikākārametatsrotojalakṣaṇam / | Kontext |
RAdhy, 1, 440.2 |
candanaṃ ca pṛthak ghṛṣṭvā tulyamekatra miśritam // | Kontext |
RArṇ, 11, 109.1 |
sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ / | Kontext |
RArṇ, 11, 165.0 |
evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret // | Kontext |
RArṇ, 12, 45.2 |
ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye // | Kontext |
RArṇ, 12, 111.2 |
mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt // | Kontext |
RArṇ, 12, 271.2 |
yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet // | Kontext |
RArṇ, 15, 160.1 |
yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam / | Kontext |
RArṇ, 17, 18.1 |
nāgaṃ sūtaṃ samaṃ ghṛṣṭaṃ gandhadvādaśasaṃyutam / | Kontext |
RArṇ, 17, 18.2 |
dhattūrakarase ghṛṣṭā guṭikā caṇakākṛtiḥ // | Kontext |
RArṇ, 6, 24.1 |
kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ / | Kontext |
RArṇ, 6, 26.1 |
ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha / | Kontext |
RArṇ, 7, 53.2 |
ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite // | Kontext |
RājNigh, 13, 98.2 |
ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat // | Kontext |
RājNigh, 13, 162.2 |
yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā // | Kontext |
RājNigh, 13, 172.1 |
ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam / | Kontext |
RājNigh, 13, 194.1 |
ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani / | Kontext |
RCint, 3, 24.1 |
navanītāhvayaṃ sūtaṃ ghṛṣṭvā jambhāmbhasā dinam / | Kontext |
RCint, 8, 143.1 |
tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam / | Kontext |
RCint, 8, 166.2 |
piṣṭvā ghṛṣṭvā gālya vastre cūrṇaṃ niścandrakaṃ kuryāt // | Kontext |
RCint, 8, 201.1 |
recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā / | Kontext |
RCint, 8, 251.1 |
śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm / | Kontext |
RCūM, 11, 24.2 |
ghṛṣṭaḥ śampākamūlena pītaścākhilakuṣṭhahā // | Kontext |
RCūM, 12, 38.1 |
nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam / | Kontext |
RCūM, 14, 10.1 |
ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram / | Kontext |
RCūM, 4, 31.1 |
aṅguṣṭhatarjanīghṛṣṭaṃ tattadrekhāntare viśet / | Kontext |
RHT, 15, 5.1 |
gaganaṃ cikuratailaghṛṣṭaṃ gomayaliptaṃ ca kuliśamūṣāyām / | Kontext |
RHT, 2, 20.2 |
deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati // | Kontext |
RMañj, 6, 193.2 |
tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam // | Kontext |
RPSudh, 6, 43.1 |
tanmūlasalile ghṛṣṭaṃ vapustenātha lepitam / | Kontext |
RPSudh, 7, 33.2 |
nīlajvālāvīrudhaḥ kandakeṣu ghṛṣṭaṃ gharme śoṣitaṃ bhasmabhāvam // | Kontext |
RRÃ…, R.kh., 6, 24.0 |
piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet // | Kontext |
RRÃ…, V.kh., 19, 98.2 |
tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam // | Kontext |
RRÃ…, V.kh., 19, 115.1 |
nārikelakapālaṃ vā ghṛṣṭaṃ vā nimbakāṣṭhakam / | Kontext |
RRS, 11, 92.2 |
cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Kontext |
RRS, 3, 36.2 |
ghṛṣṭaḥ śamyākamūlena pītaścākhilakuṣṭhahā // | Kontext |
RRS, 3, 109.2 |
ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ // | Kontext |
RRS, 4, 43.1 |
nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam / | Kontext |
RRS, 5, 166.2 |
ghṛṣṭaṃ bandhūkaniryāsair nākulībījacūrṇakaiḥ // | Kontext |
RRS, 8, 28.1 |
aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet / | Kontext |
ŚdhSaṃh, 2, 11, 8.1 |
cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam / | Kontext |
ŚdhSaṃh, 2, 11, 10.1 |
kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ / | Kontext |
ŚdhSaṃh, 2, 11, 30.1 |
gandhakenāmlaghṛṣṭena tasya kuryācca golakam / | Kontext |
ŚdhSaṃh, 2, 11, 56.2 |
kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet // | Kontext |
ŚdhSaṃh, 2, 12, 39.1 |
taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet / | Kontext |
ŚdhSaṃh, 2, 12, 41.1 |
nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ / | Kontext |
ŚdhSaṃh, 2, 12, 93.1 |
ghṛṣṭvā ca pūrvavatkhalve puṭedgajapuṭena ca / | Kontext |
ŚdhSaṃh, 2, 12, 145.1 |
bhāvanāṃ gavyadugdhena rasairghṛṣṭvāṭarūṣakaiḥ / | Kontext |