| ÅK, 1, 25, 12.2 | 
	| tārasya rañjanī cāpi bījarāgavidhāyinī // | Kontext | 
	| ÅK, 1, 25, 104.1 | 
	| pītādirāgajananaṃ rañjanaṃ samudīritam / | Kontext | 
	| ÅK, 1, 26, 220.2 | 
	| puṭādrāgo laghutvaṃ ca śīghraṃ vyāptiśca dīpanam // | Kontext | 
	| ÅK, 2, 1, 269.2 | 
	| citrabhūś cīnakāraśca mañjiṣṭhārāgadāyinī // | Kontext | 
	| ÅK, 2, 1, 270.2 | 
	| karpūrākhyaśilādhātur mañjiṣṭhārāgarañjakaḥ // | Kontext | 
	| RAdhy, 1, 150.2 | 
	| pāśito rāgasahano jāto rāgaśca jīryati // | Kontext | 
	| RAdhy, 1, 150.2 | 
	| pāśito rāgasahano jāto rāgaśca jīryati // | Kontext | 
	| RAdhy, 1, 160.1 | 
	| bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake / | Kontext | 
	| RArṇ, 11, 68.2 | 
	| jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ // | Kontext | 
	| RArṇ, 11, 95.2 | 
	| baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ // | Kontext | 
	| RArṇ, 11, 102.2 | 
	| rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ // | Kontext | 
	| RArṇ, 11, 134.2 | 
	| rase kalpenmahārāgān hīnarāgān parityajet // | Kontext | 
	| RArṇ, 11, 134.2 | 
	| rase kalpenmahārāgān hīnarāgān parityajet // | Kontext | 
	| RArṇ, 11, 137.1 | 
	| bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate / | Kontext | 
	| RArṇ, 7, 154.1 | 
	| rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet / | Kontext | 
	| RArṇ, 8, 1.3 | 
	| rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho // | Kontext | 
	| RArṇ, 8, 2.2 | 
	| mahāraseṣu dviguṇastāmrarāgaḥ sureśvari / | Kontext | 
	| RArṇ, 8, 5.1 | 
	| aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake / | Kontext | 
	| RArṇ, 8, 7.1 | 
	| dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ / | Kontext | 
	| RArṇ, 8, 7.2 | 
	| śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ // | Kontext | 
	| RArṇ, 8, 8.1 | 
	| rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ / | Kontext | 
	| RArṇ, 8, 8.2 | 
	| raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa // | Kontext | 
	| RArṇ, 8, 9.1 | 
	| rāgāḥ ṣaṣṭisahasrāṇi śakranīle vyavasthitāḥ / | Kontext | 
	| RArṇ, 8, 9.2 | 
	| mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ // | Kontext | 
	| RArṇ, 8, 10.1 | 
	| māṇikye tu sureśāni rāgā lakṣatrayodaśa / | Kontext | 
	| RArṇ, 8, 11.2 | 
	| navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ // | Kontext | 
	| RArṇ, 8, 12.2 | 
	| tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ // | Kontext | 
	| RArṇ, 8, 13.2 | 
	| pādonalakṣarāgāstu proktā marakate priye // | Kontext | 
	| RArṇ, 8, 14.1 | 
	| rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu / | Kontext | 
	| RArṇ, 8, 15.2 | 
	| śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet / | Kontext | 
	| RājNigh, 13, 149.2 | 
	| rāgavikalaṃ virūpaṃ laghu māṇikyaṃ na dhārayeddhīmān // | Kontext | 
	| RājNigh, 13, 150.2 | 
	| tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ // | Kontext | 
	| RājNigh, 13, 172.1 | 
	| ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam / | Kontext | 
	| RCint, 2, 11.0 | 
	| atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // | Kontext | 
	| RCint, 2, 11.0 | 
	| atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // | Kontext | 
	| RCint, 3, 138.2 | 
	| kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ / | Kontext | 
	| RCint, 3, 138.3 | 
	| rāgasnehabalāni tu kamale nityaṃ praśaṃsanti // | Kontext | 
	| RCint, 3, 139.1 | 
	| balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Kontext | 
	| RCint, 3, 140.2 | 
	| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Kontext | 
	| RCint, 8, 21.2 | 
	| pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ // | Kontext | 
	| RCūM, 11, 49.2 | 
	| vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // | Kontext | 
	| RCūM, 12, 48.1 | 
	| gomedaḥsamarāgatvād gomedaṃ ratnamucyate / | Kontext | 
	| RCūM, 14, 9.2 | 
	| yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi // | Kontext | 
	| RCūM, 14, 37.2 | 
	| rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ / | Kontext | 
	| RCūM, 15, 28.2 | 
	| mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam // | Kontext | 
	| RCūM, 15, 38.2 | 
	| etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ // | Kontext | 
	| RCūM, 16, 28.2 | 
	| nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ // | Kontext | 
	| RCūM, 4, 14.3 | 
	| tārasya rañjanī cāpi bījarāgavidhāyinī // | Kontext | 
	| RCūM, 4, 104.2 | 
	| pītādirāgajananaṃ rañjanaṃ parikīrtitam // | Kontext | 
	| RCūM, 5, 146.1 | 
	| puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam / | Kontext | 
	| RCūM, 9, 27.2 | 
	| bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu // | Kontext | 
	| RHT, 11, 7.1 | 
	| nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti / | Kontext | 
	| RHT, 2, 2.1 | 
	| garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva / | Kontext | 
	| RHT, 3, 3.1 | 
	| kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / | Kontext | 
	| RHT, 3, 20.1 | 
	| rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ / | Kontext | 
	| RHT, 8, 2.1 | 
	| kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu / | Kontext | 
	| RHT, 8, 3.1 | 
	| atha varṇaṃ na jahāti yadā sa rajyate rāgaiḥ / | Kontext | 
	| RHT, 8, 4.1 | 
	| balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Kontext | 
	| RHT, 8, 5.2 | 
	| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Kontext | 
	| RHT, 8, 8.1 | 
	| kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ / | Kontext | 
	| RHT, 8, 8.2 | 
	| rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ // | Kontext | 
	| RHT, 8, 9.2 | 
	| viḍayogena tu jīrṇo rasarājo rāgamupayāti // | Kontext | 
	| RHT, 8, 14.1 | 
	| bāhyo gandhakarāgo vilulitarāge manaḥśilātāle / | Kontext | 
	| RHT, 8, 14.1 | 
	| bāhyo gandhakarāgo vilulitarāge manaḥśilātāle / | Kontext | 
	| RHT, 9, 11.1 | 
	| sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam / | Kontext | 
	| RPSudh, 1, 152.1 | 
	| gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam / | Kontext | 
	| RPSudh, 1, 153.2 | 
	| iṣṭikāyantrayogena gandharāgeṇa rañjayet // | Kontext | 
	| RPSudh, 1, 154.1 | 
	| rasakasya ca rāgeṇa tulāyantrasya yogataḥ / | Kontext | 
	| RPSudh, 6, 63.2 | 
	| kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam // | Kontext | 
	| RPSudh, 7, 45.1 | 
	| gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate / | Kontext | 
	| RRÅ, V.kh., 10, 90.2 | 
	| rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet // | Kontext | 
	| RRÅ, V.kh., 14, 17.1 | 
	| rāgāṇāṃ grahaṇārthaṃ ca grāse grāse tu pūrvavat / | Kontext | 
	| RRÅ, V.kh., 14, 45.2 | 
	| rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam // | Kontext | 
	| RRÅ, V.kh., 20, 134.2 | 
	| rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam // | Kontext | 
	| RRÅ, V.kh., 20, 138.2 | 
	| rañjito gandharāgeṇa samahemnā ca sārayet / | Kontext | 
	| RRS, 10, 92.2 | 
	| bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu // | Kontext | 
	| RRS, 11, 33.1 | 
	| gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ / | Kontext | 
	| RRS, 3, 62.2 | 
	| vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // | Kontext | 
	| RRS, 4, 53.0 | 
	| gomedaḥsamarāgatvādgomedaṃ ratnamucyate // | Kontext | 
	| RRS, 8, 15.2 | 
	| tārasya rañjanī cāpi bījarāgavidhāyinī // | Kontext | 
	| RRS, 8, 87.2 | 
	| pītādirāgajananaṃ rañjanaṃ parikīrtitam // | Kontext |