| ÅK, 1, 26, 156.1 | 
	| mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ / | Kontext | 
	| ÅK, 1, 26, 226.2 | 
	| pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // | Kontext | 
	| ÅK, 2, 1, 70.1 | 
	| ūrdhvalagnaṃ tālasattvaṃ sphaṭikopalasannibham / | Kontext | 
	| ÅK, 2, 1, 351.2 | 
	| kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā // | Kontext | 
	| BhPr, 2, 3, 41.2 | 
	| dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam // | Kontext | 
	| BhPr, 2, 3, 163.1 | 
	| tato dīptairadhaḥ pātamupalaistasya kārayet / | Kontext | 
	| MPālNigh, 4, 59.1 | 
	| pravālamuktimāṇikyasūryaśītakaropalāḥ / | Kontext | 
	| RArṇ, 10, 56.2 | 
	| ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ // | Kontext | 
	| RArṇ, 4, 4.2 | 
	| pratimānāni ca tulāchedanāni kaṣopalam // | Kontext | 
	| RArṇ, 7, 4.2 | 
	| te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ // | Kontext | 
	| RājNigh, 13, 144.1 | 
	| ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi / | Kontext | 
	| RCūM, 11, 14.1 | 
	| jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ / | Kontext | 
	| RCūM, 14, 90.1 | 
	| kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ / | Kontext | 
	| RCūM, 16, 27.1 | 
	| viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ / | Kontext | 
	| RCūM, 16, 30.2 | 
	| sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya // | Kontext | 
	| RCūM, 3, 21.2 | 
	| piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā // | Kontext | 
	| RCūM, 5, 103.1 | 
	| mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Kontext | 
	| RCūM, 5, 151.1 | 
	| pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet / | Kontext | 
	| RCūM, 5, 163.1 | 
	| piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā / | Kontext | 
	| RHT, 3, 23.1 | 
	| sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre / | Kontext | 
	| RKDh, 1, 1, 5.1 | 
	| pratimānāni ca tulā chedanī nikaṣopalam / | Kontext | 
	| RKDh, 1, 1, 43.2 | 
	| ācchādya dīptair upalair yantraṃ bhūdharasaṃjñakam // | Kontext | 
	| RKDh, 1, 1, 44.2 | 
	| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // | Kontext | 
	| RKDh, 1, 1, 65.1 | 
	| atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / | Kontext | 
	| RKDh, 1, 1, 67.3 | 
	| atrāpyupalāgnir eva / | Kontext | 
	| RKDh, 1, 1, 175.1 | 
	| mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Kontext | 
	| RKDh, 1, 1, 204.2 | 
	| yā mṛttikā dagdhatuṣopalena śikhitrakairvā hayaladdinā ca / | Kontext | 
	| RKDh, 1, 2, 23.5 | 
	| piṣṭakaṃ chagaṇaṃ śāṇamupalaṃ cotpalaṃ tathā / | Kontext | 
	| RKDh, 1, 2, 24.1 | 
	| nāmānyetāni vanopalaparāṇyeva anyathā gomayopalamityādi nāmāni / | Kontext | 
	| RKDh, 1, 2, 26.5 | 
	| dhātuṣūpalendhanadāhaḥ puṭam / | Kontext | 
	| RKDh, 1, 2, 39.2 | 
	| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // | Kontext | 
	| RKDh, 1, 2, 73.1 | 
	| svarṇādivarṇavijñāne kathitaṃ nikaṣopalam / | Kontext | 
	| RPSudh, 10, 53.1 | 
	| utpalaṃ piṣṭakaṃ chāṇamupalaṃ ca gariṇḍakam / | Kontext | 
	| RPSudh, 4, 60.1 | 
	| yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ / | Kontext | 
	| RRÅ, R.kh., 4, 36.1 | 
	| krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet / | Kontext | 
	| RRÅ, R.kh., 7, 25.2 | 
	| tadvaṭīṃ cāndhamūṣāyāṃ upalaiḥ pacet // | Kontext | 
	| RRS, 10, 9.1 | 
	| mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Kontext | 
	| RRS, 10, 53.2 | 
	| pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // | Kontext | 
	| RRS, 10, 65.1 | 
	| piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā / | Kontext | 
	| RRS, 3, 26.2 | 
	| jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ // | Kontext | 
	| RRS, 3, 79.1 | 
	| upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet / | Kontext | 
	| RRS, 7, 17.1 | 
	| piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā / | Kontext | 
	| RRS, 9, 41.2 | 
	| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // | Kontext | 
	| RRS, 9, 83.1 | 
	| dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 18.2 | 
	| pradadyāt kukkuṭapuṭaṃ pañcabhirgomayopalaiḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 28.1 | 
	| tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ / | Kontext |