| ÅK, 1, 26, 222.2 |
| pācyamānauṣadhaṃ kṣiptvā śarāvadvayasampuṭe // | Kontext |
| ÅK, 2, 1, 56.2 |
| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| ÅK, 2, 1, 115.2 |
| bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ // | Kontext |
| BhPr, 1, 8, 106.1 |
| ūrdhvapātanayuktyā tu ḍamaruyantrapācitam / | Kontext |
| BhPr, 2, 3, 243.2 |
| secayetpācayedevaṃ saptarātreṇa śudhyati // | Kontext |
| RAdhy, 1, 243.3 |
| kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet // | Kontext |
| RArṇ, 10, 56.2 |
| ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ // | Kontext |
| RArṇ, 11, 33.1 |
| vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet / | Kontext |
| RArṇ, 11, 66.1 |
| ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā / | Kontext |
| RArṇ, 11, 109.1 |
| sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ / | Kontext |
| RArṇ, 11, 127.2 |
| kaṭutumbasya bījāni mṛtalohāni pācayet // | Kontext |
| RArṇ, 11, 184.1 |
| kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam / | Kontext |
| RArṇ, 12, 68.1 |
| jārayetsarvalohāni sattvānyapi ca pācayet / | Kontext |
| RArṇ, 12, 119.1 |
| athātas tilatailena pācayecca dinatrayam / | Kontext |
| RArṇ, 12, 275.1 |
| uṣṇodapācitān khādet kulatthān kṣīrapo bhavet / | Kontext |
| RArṇ, 12, 276.1 |
| kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet / | Kontext |
| RArṇ, 12, 296.2 |
| caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam // | Kontext |
| RArṇ, 12, 306.2 |
| tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam / | Kontext |
| RArṇ, 12, 329.2 |
| pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet // | Kontext |
| RArṇ, 14, 88.0 |
| mṛdvagninā tataḥ pācyaṃ yāvannāgena melanam // | Kontext |
| RArṇ, 14, 129.0 |
| tadbhasma tu punaḥ paścāt dīpayantreṇa pācayet // | Kontext |
| RArṇ, 15, 139.3 |
| divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam // | Kontext |
| RArṇ, 16, 61.3 |
| pācayenmṛnmaye pātre bhavet kuṅkumasannibham // | Kontext |
| RArṇ, 17, 65.2 |
| surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet // | Kontext |
| RArṇ, 17, 70.2 |
| ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet // | Kontext |
| RArṇ, 17, 121.2 |
| pācayedanujāmlena yāvat kuṅkumasaṃnibham // | Kontext |
| RArṇ, 17, 146.2 |
| tārāriṣṭaṃ tu deveśi raktatailena pācayet // | Kontext |
| RArṇ, 7, 12.1 |
| kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe / | Kontext |
| RArṇ, 8, 85.2 |
| pācitaṃ gālitaṃ caitat sāraṇātailamucyate // | Kontext |
| RCint, 2, 13.1 |
| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Kontext |
| RCint, 2, 25.2 |
| pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ // | Kontext |
| RCint, 3, 133.2 |
| pācitaṃ gālitaṃ caiva sāraṇātailamucyate // | Kontext |
| RCint, 3, 166.1 |
| tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ / | Kontext |
| RCint, 3, 179.2 |
| nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām // | Kontext |
| RCint, 4, 4.2 |
| tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase // | Kontext |
| RCint, 4, 33.1 |
| ekīkṛtya lohapātre pācayenmṛdunāgninā / | Kontext |
| RCint, 6, 9.3 |
| rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam // | Kontext |
| RCint, 6, 53.2 |
| praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan // | Kontext |
| RCint, 7, 103.2 |
| tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam // | Kontext |
| RCint, 7, 113.1 |
| taddravairdolikāyantre divasaṃ pācayet sudhīḥ / | Kontext |
| RCint, 8, 42.2 |
| yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat // | Kontext |
| RCint, 8, 43.1 |
| lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge / | Kontext |
| RCint, 8, 44.1 |
| bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai / | Kontext |
| RCint, 8, 45.1 |
| yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye / | Kontext |
| RCint, 8, 66.2 |
| yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat // | Kontext |
| RHT, 5, 12.2 |
| pācitahemavidhānāccarati rasendro dravati garbhe ca // | Kontext |
| RHT, 5, 48.2 |
| tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham // | Kontext |
| RMañj, 2, 19.2 |
| pācito vālukāyantre raktaṃ bhasma prajāyate // | Kontext |
| RMañj, 2, 34.2 |
| pācayed vālukāyantre kramavṛddhāgninā dinam / | Kontext |
| RMañj, 2, 36.1 |
| pācayedrasasindūraṃ jāyate'ruṇasannibham / | Kontext |
| RMañj, 3, 88.1 |
| taddravair dolakāyantre divasaṃ pācayet sudhīḥ / | Kontext |
| RMañj, 5, 41.2 |
| praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā // | Kontext |
| RPSudh, 1, 126.2 |
| sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet // | Kontext |
| RPSudh, 2, 9.2 |
| pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi // | Kontext |
| RPSudh, 2, 10.2 |
| pācito'sau mahātaile dhūrtataile 'nnarāśike // | Kontext |
| RPSudh, 2, 15.2 |
| māsatrayapramāṇena pācayedannamadhyataḥ // | Kontext |
| RPSudh, 2, 79.1 |
| tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ / | Kontext |
| RPSudh, 2, 83.1 |
| devadārubhavenāpi pācayenmatimān bhiṣak / | Kontext |
| RPSudh, 2, 90.1 |
| anenaiva prakāreṇa trivāraṃ pācayed dhruvam / | Kontext |
| RPSudh, 2, 91.1 |
| tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet / | Kontext |
| RPSudh, 3, 16.1 |
| tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ / | Kontext |
| RPSudh, 3, 37.2 |
| kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā // | Kontext |
| RPSudh, 4, 29.2 |
| pācitāṃ tu prayatnena svāṃgaśītalatāṃ gatām // | Kontext |
| RPSudh, 4, 43.1 |
| yāmaikaṃ pācayedagnau garbhayantrodarāntare / | Kontext |
| RPSudh, 4, 52.2 |
| cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet // | Kontext |
| RPSudh, 5, 14.1 |
| pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam / | Kontext |
| RPSudh, 5, 20.1 |
| kāsamardarasenaiva dhānyābhraṃ pācitaṃ śubham / | Kontext |
| RPSudh, 5, 36.1 |
| yadi cet śatavārāṇi pācayettīvravahninā / | Kontext |
| RPSudh, 5, 45.1 |
| athābhrasattvaravakān amlavargeṇa pācayet / | Kontext |
| RRÅ, R.kh., 4, 5.2 |
| yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet // | Kontext |
| RRÅ, R.kh., 4, 35.1 |
| pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet / | Kontext |
| RRÅ, R.kh., 5, 10.1 |
| vyāghrīkandayutaṃ vajraṃ dolāyantreṇa pācitam / | Kontext |
| RRÅ, R.kh., 5, 28.1 |
| dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet / | Kontext |
| RRÅ, R.kh., 5, 42.2 |
| punarlepyaṃ punaḥ pācyaṃ saptadhā mriyate'pi ca // | Kontext |
| RRÅ, R.kh., 6, 18.2 |
| puṭe vā dhamane pācyaṃ viṃśadvāraṃ punaḥ punaḥ // | Kontext |
| RRÅ, R.kh., 6, 31.2 |
| tadvatpañcāmṛtaiḥ pācyaṃ piṣṭvā piṣṭvā tu saptadhā // | Kontext |
| RRÅ, R.kh., 6, 41.2 |
| ekīkṛtya lauhapātre pācayenmṛduvahninā // | Kontext |
| RRÅ, R.kh., 7, 5.2 |
| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 7, 14.2 |
| daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ // | Kontext |
| RRÅ, R.kh., 7, 16.1 |
| vimalā trividhaṃ pācyā rambhātoyena saṃyutā / | Kontext |
| RRÅ, R.kh., 8, 81.2 |
| atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ // | Kontext |
| RRÅ, R.kh., 8, 87.2 |
| yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet // | Kontext |
| RRÅ, R.kh., 9, 15.1 |
| piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ / | Kontext |
| RRÅ, R.kh., 9, 35.2 |
| pācayettriphalākvāthe dinaikaṃ lohacūrṇakam // | Kontext |
| RRÅ, R.kh., 9, 38.2 |
| piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā // | Kontext |
| RRÅ, R.kh., 9, 55.1 |
| pācayet tāmrapātre ca lauhadarvyā vicālayet / | Kontext |
| RRÅ, V.kh., 10, 19.2 |
| cālayetpācayeccullyāṃ yāvatsaptadināvadhi // | Kontext |
| RRÅ, V.kh., 10, 43.2 |
| pratyekaṃ yojayettasmin sarvamekatra pācayet // | Kontext |
| RRÅ, V.kh., 10, 88.2 |
| tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā // | Kontext |
| RRÅ, V.kh., 12, 46.2 |
| sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham // | Kontext |
| RRÅ, V.kh., 13, 25.2 |
| bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ / | Kontext |
| RRÅ, V.kh., 13, 77.1 |
| rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ / | Kontext |
| RRÅ, V.kh., 14, 62.2 |
| dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ // | Kontext |
| RRÅ, V.kh., 15, 107.0 |
| daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 16, 70.1 |
| anena kramayogena saptadhā pācayetpuṭaiḥ / | Kontext |
| RRÅ, V.kh., 16, 106.2 |
| kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet // | Kontext |
| RRÅ, V.kh., 17, 22.1 |
| uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet / | Kontext |
| RRÅ, V.kh., 17, 22.2 |
| sthālyāṃ vā pācayedetān bhavanti navanītavat // | Kontext |
| RRÅ, V.kh., 19, 6.1 |
| varṣopalāstu tenaiva lālayitvā supācite / | Kontext |
| RRÅ, V.kh., 19, 14.1 |
| tatsarvaṃ pācayedyāmam avatārya surakṣayet / | Kontext |
| RRÅ, V.kh., 19, 16.1 |
| tatsarvaṃ pācayedyāmamavatārya surakṣayet / | Kontext |
| RRÅ, V.kh., 19, 46.2 |
| pācayellohaje pātre lohadarvyā nigharṣayet / | Kontext |
| RRÅ, V.kh., 19, 99.1 |
| mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam / | Kontext |
| RRÅ, V.kh., 2, 5.2 |
| śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // | Kontext |
| RRÅ, V.kh., 2, 40.2 |
| pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet // | Kontext |
| RRÅ, V.kh., 20, 32.2 |
| dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet // | Kontext |
| RRÅ, V.kh., 20, 57.2 |
| dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet / | Kontext |
| RRÅ, V.kh., 20, 135.1 |
| māṣapiṣṭyā pralipyāthātasītailena pācayet / | Kontext |
| RRÅ, V.kh., 3, 85.2 |
| pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet // | Kontext |
| RRÅ, V.kh., 3, 92.2 |
| abhrapatrādyuparasān śuddhihetostu pācayet // | Kontext |
| RRÅ, V.kh., 3, 99.2 |
| kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe // | Kontext |
| RRÅ, V.kh., 4, 27.2 |
| pācayennalikāyantre dinānte taṃ samuddharet // | Kontext |
| RRÅ, V.kh., 4, 46.2 |
| dinaikaṃ pācanāyantre pācayenmriyate dhruvam // | Kontext |
| RRÅ, V.kh., 4, 65.2 |
| tatkhoṭaṃ siddhacūrṇaṃ ca mardyaṃ pācyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 4, 133.2 |
| tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 4, 159.2 |
| mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam // | Kontext |
| RRÅ, V.kh., 5, 25.1 |
| kāñjikairyāmamātraṃ tu puṭenaikena pācayet / | Kontext |
| RRÅ, V.kh., 6, 5.1 |
| dinaikaṃ pātanāyantre pācayellaghunāgninā / | Kontext |
| RRÅ, V.kh., 6, 44.1 |
| sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā / | Kontext |
| RRÅ, V.kh., 6, 73.2 |
| dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet // | Kontext |
| RRÅ, V.kh., 6, 76.3 |
| mātuluṅgairdinaṃ mardyaṃ mṛdbhāṇḍe pācayed dinam // | Kontext |
| RRÅ, V.kh., 6, 118.1 |
| pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham / | Kontext |
| RRÅ, V.kh., 7, 31.1 |
| tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 47.1 |
| bhūdhare pācayedyantre bhasmībhavati tadrasaḥ / | Kontext |
| RRÅ, V.kh., 7, 60.2 |
| dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ // | Kontext |
| RRÅ, V.kh., 7, 76.1 |
| liptvā tat pātanāyantre pācayeddivasatrayam / | Kontext |
| RRÅ, V.kh., 7, 77.2 |
| pūrvavat pātanāyantre pācayeddivasatrayam // | Kontext |
| RRÅ, V.kh., 7, 80.2 |
| samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet // | Kontext |
| RRÅ, V.kh., 7, 81.1 |
| tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ / | Kontext |
| RRÅ, V.kh., 8, 30.2 |
| bhāṇḍamadhye nidhāyātha pācayeddīpavahninā // | Kontext |
| RRÅ, V.kh., 8, 88.1 |
| dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet / | Kontext |
| RRÅ, V.kh., 8, 88.2 |
| ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ // | Kontext |
| RRÅ, V.kh., 8, 126.2 |
| pūrvavatpācayedyaṃtre drave śuṣke niveśayet // | Kontext |
| RRÅ, V.kh., 9, 35.1 |
| savastraṃ pācayetpaścād gandhataile dināvadhi / | Kontext |
| RRÅ, V.kh., 9, 75.2 |
| kārīṣāgnau divārātrau pācayitvā samuddharet // | Kontext |
| RRÅ, V.kh., 9, 88.1 |
| ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet / | Kontext |
| RRÅ, V.kh., 9, 89.2 |
| ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet // | Kontext |
| RRÅ, V.kh., 9, 103.1 |
| dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet / | Kontext |
| RRÅ, V.kh., 9, 110.1 |
| mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ / | Kontext |
| RRS, 11, 113.2 |
| sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam // | Kontext |
| RRS, 11, 121.2 |
| pācayettena kāṣṭhena bhasmībhavati tadrasaḥ // | Kontext |
| RRS, 3, 79.2 |
| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| RRS, 5, 117.1 |
| piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ / | Kontext |
| RRS, 5, 182.2 |
| amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe / | Kontext |
| ŚdhSaṃh, 2, 12, 67.1 |
| prāyeṇa jāṅgalaṃ māṃsaṃ pradeyaṃ ghṛtapācitam / | Kontext |