| RAdhy, 1, 123.1 |
| māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ / | Kontext |
| RArṇ, 10, 27.1 |
| jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet / | Kontext |
| RArṇ, 10, 27.2 |
| sāraṇāyantrayogena badhyate sārito rasaḥ // | Kontext |
| RArṇ, 10, 28.1 |
| sāritaḥ sāritaścaiva yathā bhavati sūtakaḥ / | Kontext |
| RArṇ, 10, 28.1 |
| sāritaḥ sāritaścaiva yathā bhavati sūtakaḥ / | Kontext |
| RArṇ, 11, 78.2 |
| vṛddho vidhyati lohāni jāritaḥ sārito'thavā // | Kontext |
| RArṇ, 11, 96.1 |
| sāraṇāyantramadhyasthaṃ tenaiva saha sārayet / | Kontext |
| RArṇ, 11, 96.2 |
| tribhāgasāritaṃ kṛtvā punastatraiva jārayet // | Kontext |
| RArṇ, 11, 97.1 |
| jāritaḥ sāritaścaiva punarjāritasāritaḥ / | Kontext |
| RArṇ, 11, 97.1 |
| jāritaḥ sāritaścaiva punarjāritasāritaḥ / | Kontext |
| RArṇ, 11, 139.2 |
| tribhāgaṃ sūtakendrasya tenaiva saha sārayet // | Kontext |
| RArṇ, 11, 140.2 |
| dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ // | Kontext |
| RArṇ, 11, 146.1 |
| sārayettena bījena sahasramapi vedhayet / | Kontext |
| RArṇ, 11, 146.2 |
| sāritaṃ jārayet paścāt lepyaṃ kṣepyaṃ sahasraśaḥ // | Kontext |
| RArṇ, 11, 147.1 |
| sārayet tena bījena lakṣavedhamavāpnuyāt / | Kontext |
| RArṇ, 12, 324.1 |
| raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam / | Kontext |
| RArṇ, 12, 342.2 |
| hāṭake sārayettaṃ tu guṭikāṃ tena kārayet // | Kontext |
| RArṇ, 14, 47.1 |
| hemnā ca sārayitvādau candrārkaṃ lepayettataḥ / | Kontext |
| RArṇ, 14, 65.1 |
| hemnā saha samāvartya sāraṇātrayasāritam / | Kontext |
| RArṇ, 14, 67.2 |
| hemnā saha samāvartya sāraṇātrayasāritam // | Kontext |
| RArṇ, 14, 75.1 |
| hemnā saha samāvartya sāraṇātrayasāritam / | Kontext |
| RArṇ, 14, 97.1 |
| tāreṇa ca samāvartya sāraṇātrayasāritam / | Kontext |
| RArṇ, 14, 105.2 |
| tadbhasma jārayet paścāt sāraṇātrayasāritam // | Kontext |
| RArṇ, 14, 138.1 |
| hemnā saha samāvartya sāraṇātrayasāritam / | Kontext |
| RArṇ, 15, 21.2 |
| samaṃ taṃ jārayet sūtaṃ sārayitvā samena tu / | Kontext |
| RArṇ, 15, 29.2 |
| sa rasaḥ sāritaścaiva sarvalohāni vidhyati // | Kontext |
| RArṇ, 15, 119.2 |
| hemnā saha samāvartya sāraṇātrayasāritam // | Kontext |
| RArṇ, 15, 129.2 |
| sārayitvā tato hemnā vedhayecca sahasrakam // | Kontext |
| RArṇ, 15, 144.3 |
| khoṭastu jāyate hemni saha hemnā tu sārayet / | Kontext |
| RArṇ, 15, 150.1 |
| athavā sārayitvā tu samena saha sūtakam / | Kontext |
| RArṇ, 16, 13.2 |
| ṣaḍguṇaṃ hema jāryaṃ tu sārayet sāraṇātrayam // | Kontext |
| RArṇ, 16, 60.2 |
| sārayet sāraṇāyantre khoṭo bhavati sūtakaḥ // | Kontext |
| RArṇ, 17, 3.3 |
| dīrghasaṃdaṃśanenaiva prakṣipet sāritaṃ bhavet // | Kontext |
| RArṇ, 4, 27.2 |
| mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati // | Kontext |
| RArṇ, 7, 26.1 |
| sārayet puṭapākena capalaṃ girimastake / | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 8, 184.1 |
| taptadugdhānupānaṃ prāyaḥ sārayati baddhakoṣṭhasya / | Kontext |
| RCūM, 16, 59.2 |
| rañjitaḥ sāritaḥ samyak krāmaṇena samanvitaḥ / | Kontext |
| RCūM, 16, 65.1 |
| rañjitaḥ sāritaḥ so'yaṃ krāmaṇena samanvitaḥ / | Kontext |
| RCūM, 16, 71.1 |
| rañjitaḥ sāritaḥ samyak krāmaṇena samanvitaḥ / | Kontext |
| RCūM, 16, 78.2 |
| svarṇena sāritasūto yuvā siddhividhāyakaḥ // | Kontext |
| RCūM, 4, 24.1 |
| sāritastena sūtendro vadane vidhṛto nṛṇām / | Kontext |
| RHT, 16, 25.1 |
| tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu / | Kontext |
| RHT, 16, 25.2 |
| punarapi sāritasūto vidhyati koṭyaṃśataḥ śulbam // | Kontext |
| RHT, 16, 29.1 |
| tasmād dravyavidhāyī sūto bījena sārito laghunā / | Kontext |
| RHT, 16, 29.2 |
| samasāritaḥ subaddho mūṣāyāṃ syātsamāvartaḥ // | Kontext |
| RHT, 16, 30.1 |
| sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ / | Kontext |
| RHT, 16, 30.1 |
| sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ / | Kontext |
| RHT, 16, 31.1 |
| śatavedhī sāryaḥ pratisāritaḥ syātsahasravedhī ca / | Kontext |
| RHT, 16, 32.1 |
| anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu / | Kontext |
| RHT, 16, 35.1 |
| anusāritena sārito vidhyati śulbaṃ nikharvasaṃkhyākam / | Kontext |
| RHT, 18, 9.1 |
| iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma / | Kontext |
| RHT, 18, 39.1 |
| samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya / | Kontext |
| RHT, 18, 44.2 |
| kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi // | Kontext |
| RHT, 18, 74.1 |
| evaṃ tārākṛṣṭirliptvā viddhā rasena sāritena / | Kontext |
| RHT, 4, 17.1 |
| lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati / | Kontext |
| RHT, 4, 18.1 |
| vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati / | Kontext |
| RHT, 5, 37.1 |
| varanāgaṃ rasarājaṃ bījavaraṃ sāritaṃ tathā tritayam / | Kontext |
| RHT, 5, 44.1 |
| piṣṭīstambhaṃ kṛtvā bījavareṇaiva sāritaṃ tadanu / | Kontext |
| RPSudh, 1, 22.2 |
| śodhito māritaścaiva krāmitaḥ sāritaḥ śubhaḥ // | Kontext |
| RPSudh, 1, 130.1 |
| bandhamāyāti sūtendraḥ sārito guṇavān bhavet / | Kontext |
| RPSudh, 1, 130.2 |
| prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ // | Kontext |
| RPSudh, 1, 131.1 |
| no jāritaḥ sāritaśca kathaṃ bandhakaro bhavet / | Kontext |
| RPSudh, 6, 61.2 |
| tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam // | Kontext |
| RRÅ, V.kh., 10, 25.2 |
| samena jārayetsūtaṃ dviguṇena tu sārayet // | Kontext |
| RRÅ, V.kh., 10, 26.2 |
| sāritaṃ krāmaṇenaiva vedhakāle niyojayet // | Kontext |
| RRÅ, V.kh., 12, 14.1 |
| tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ / | Kontext |
| RRÅ, V.kh., 12, 14.2 |
| sāritaṃ tatpunarmardyaṃ pūrvavad biḍasaṃyutam // | Kontext |
| RRÅ, V.kh., 12, 15.1 |
| jārayetkacchape yaṃtre jīrṇe bīje tu sārayet / | Kontext |
| RRÅ, V.kh., 12, 67.1 |
| ityevaṃ ca punaḥ sāryaṃ punaḥ sāryaṃ ca jārayet / | Kontext |
| RRÅ, V.kh., 12, 67.1 |
| ityevaṃ ca punaḥ sāryaṃ punaḥ sāryaṃ ca jārayet / | Kontext |
| RRÅ, V.kh., 12, 68.2 |
| yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet // | Kontext |
| RRÅ, V.kh., 13, 104.2 |
| dvaṃdvitaṃ vajrabījaṃ ca bhāvitaṃ sārayetsadā // | Kontext |
| RRÅ, V.kh., 14, 1.1 |
| sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena / | Kontext |
| RRÅ, V.kh., 14, 21.1 |
| jāritaṃ siddhabījena sārayettannigadyate / | Kontext |
| RRÅ, V.kh., 14, 36.2 |
| tatsūte sāritaṃ jāryaṃ siddhabījaṃ tu pūrvavat // | Kontext |
| RRÅ, V.kh., 14, 41.1 |
| tridhātha pakvabījaṃ tu sārayitvātha jārayet / | Kontext |
| RRÅ, V.kh., 14, 67.2 |
| pūrvavatkramayogena sattvabījena sārayet // | Kontext |
| RRÅ, V.kh., 14, 68.1 |
| sārite jārayettadvadanusāryeṇa jārayet / | Kontext |
| RRÅ, V.kh., 14, 75.2 |
| anenaiva tu bījena sārayejjārayetpunaḥ // | Kontext |
| RRÅ, V.kh., 14, 80.1 |
| yāvacchataguṇaṃ yatnādanenaiva tu sārayet / | Kontext |
| RRÅ, V.kh., 14, 84.2 |
| yuktyā śataguṇaṃ yāvattridhānenaiva sārayet // | Kontext |
| RRÅ, V.kh., 14, 85.1 |
| sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 14, 87.1 |
| sahasraguṇitaṃ yāvat tridhā tenaiva sārayet / | Kontext |
| RRÅ, V.kh., 14, 87.2 |
| sāritaṃ jārayetpaścāt punaḥ sāryaṃ ca jārayet // | Kontext |
| RRÅ, V.kh., 14, 87.2 |
| sāritaṃ jārayetpaścāt punaḥ sāryaṃ ca jārayet // | Kontext |
| RRÅ, V.kh., 14, 88.1 |
| saptaśṛṅkhalikāyogātsāritaṃ jārayed budhaḥ / | Kontext |
| RRÅ, V.kh., 14, 91.2 |
| tatastu tārabījena sārayetsāraṇātrayam // | Kontext |
| RRÅ, V.kh., 14, 94.2 |
| tatastaṃ tārabījena sārayetsāraṇātrayam // | Kontext |
| RRÅ, V.kh., 14, 99.2 |
| pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 14, 105.1 |
| sārayettārabījena vidhinā sāraṇātrayam / | Kontext |
| RRÅ, V.kh., 15, 57.1 |
| catuḥṣaṣṭiguṇaṃ yāvattataḥ sāryaṃ ca jārayet / | Kontext |
| RRÅ, V.kh., 15, 69.1 |
| ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt / | Kontext |
| RRÅ, V.kh., 15, 69.2 |
| sāritaṃ jārayenmūtre mūṣāyantre puṭanpuṭan // | Kontext |
| RRÅ, V.kh., 15, 70.1 |
| jāritaṃ sārayetpaścātsāritaṃ caiva jārayet / | Kontext |
| RRÅ, V.kh., 15, 70.1 |
| jāritaṃ sārayetpaścātsāritaṃ caiva jārayet / | Kontext |
| RRÅ, V.kh., 15, 92.1 |
| tatastaṃ pakvabījena sāritaṃ jārayet kramāt / | Kontext |
| RRÅ, V.kh., 15, 92.2 |
| pratisāraṇakaṃ kuryājjārayeccātha sārayet // | Kontext |
| RRÅ, V.kh., 15, 113.1 |
| triguṇaṃ tu bhavedyāvattatastenaiva sārayet / | Kontext |
| RRÅ, V.kh., 15, 126.2 |
| tatastu pakvabījena sārayejjārayettridhā // | Kontext |
| RRÅ, V.kh., 16, 32.2 |
| garbhadrāvaṇabījaṃ ca samaṃ tasyaiva sārayet // | Kontext |
| RRÅ, V.kh., 16, 34.2 |
| tatastu raṃjakaṃ bījaṃ sāritaṃ tasya jārayet // | Kontext |
| RRÅ, V.kh., 16, 35.2 |
| tatsāryaṃ pakvabījena yathā pūrvaṃ krameṇa vai // | Kontext |
| RRÅ, V.kh., 16, 41.2 |
| tulyena kāṃjikenaiva sārayeccātha tena vai / | Kontext |
| RRÅ, V.kh., 16, 73.1 |
| tadvat vai tārabījena sāritaṃ jārayet kramāt / | Kontext |
| RRÅ, V.kh., 16, 83.1 |
| tadrasaṃ pakvabījena sārayetpūrvavattridhā / | Kontext |
| RRÅ, V.kh., 16, 119.2 |
| sārayet pakvabījena pūrvavajjārayet kramāt // | Kontext |
| RRÅ, V.kh., 18, 1.1 |
| drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī / | Kontext |
| RRÅ, V.kh., 18, 60.2 |
| tatastaṃ pakvabījena sārayejjāraṇātrayam // | Kontext |
| RRÅ, V.kh., 18, 64.1 |
| mūṣāyantre samaṃ jāryaṃ sārayetsāraṇātrayam / | Kontext |
| RRÅ, V.kh., 18, 66.2 |
| atha bījaistridhā sāryaṃ jārayetsārayetpunaḥ // | Kontext |
| RRÅ, V.kh., 18, 66.2 |
| atha bījaistridhā sāryaṃ jārayetsārayetpunaḥ // | Kontext |
| RRÅ, V.kh., 18, 69.2 |
| sārayet pakvabījena tridhā taṃ jārayetpunaḥ // | Kontext |
| RRÅ, V.kh., 18, 70.1 |
| punaḥ sāryaṃ punarjāryam evaṃ vāratraye kṛte / | Kontext |
| RRÅ, V.kh., 18, 72.1 |
| tridhā sāryaṃ punarjāryam evaṃ vāracatuṣṭayam / | Kontext |
| RRÅ, V.kh., 18, 76.2 |
| tridhātha pakvabījena sārayet pūrvavat kramāt // | Kontext |
| RRÅ, V.kh., 18, 79.2 |
| jāryāḥ samā yathāpūrvaṃ tārabījena sārayet / | Kontext |
| RRÅ, V.kh., 18, 81.1 |
| sāritaṃ jāritaṃ kuryātpūrvavacchṛṅkhalātrayam / | Kontext |
| RRÅ, V.kh., 18, 83.2 |
| kuryāt caturguṇā yāvat tārabījena sārayet // | Kontext |
| RRÅ, V.kh., 18, 85.2 |
| tatsāryaṃ tārabījena saptaśṛṃkhalikā kramāt // | Kontext |
| RRÅ, V.kh., 18, 93.2 |
| tatastaṃ pakvabījena sārayetsāraṇātrayam // | Kontext |
| RRÅ, V.kh., 18, 94.2 |
| ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā // | Kontext |
| RRÅ, V.kh., 18, 114.2 |
| jāyate ca yathāśaktyā tataḥ sāryaṃ krameṇa vai // | Kontext |
| RRÅ, V.kh., 18, 149.1 |
| rasabījena cānyena tridhā sāryaṃ krameṇa vai / | Kontext |
| RRÅ, V.kh., 18, 149.2 |
| sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 152.1 |
| anena kramayogena samaṃ bījaṃ tu sārayet / | Kontext |
| RRÅ, V.kh., 18, 177.2 |
| anenaiva suvarṇena sārayetsāraṇātrayam // | Kontext |
| RRÅ, V.kh., 20, 138.2 |
| rañjito gandharāgeṇa samahemnā ca sārayet / | Kontext |
| RRÅ, V.kh., 6, 103.1 |
| tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate / | Kontext |
| RRÅ, V.kh., 7, 57.2 |
| tataḥ śuddhasuvarṇena sārayetsāraṇātrayam // | Kontext |
| RRÅ, V.kh., 7, 88.1 |
| svarṇena ca samāvartya sāraṇātrayasāritam / | Kontext |
| RRÅ, V.kh., 7, 90.2 |
| dattvā viḍavaṭīṃ caiva sārayetsāraṇātrayam // | Kontext |
| RRÅ, V.kh., 7, 100.2 |
| suvarṇena samāvartya sārayetsāraṇātrayam // | Kontext |
| RRÅ, V.kh., 7, 123.1 |
| sārayecca tridhā hema candrārkaṃ vedhayettataḥ / | Kontext |
| RRÅ, V.kh., 8, 37.2 |
| dattvā samaṃ samaṃ jāryaṃ tridhā tāreṇa sārayet // | Kontext |
| RRÅ, V.kh., 8, 44.1 |
| jāraṇena tridhā sāryaṃ drute śulbe niyojayet / | Kontext |
| RRÅ, V.kh., 8, 56.1 |
| taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt / | Kontext |
| RRÅ, V.kh., 8, 64.2 |
| sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet // | Kontext |
| RRÅ, V.kh., 8, 70.1 |
| rajatena samāvartya sāraṇātrayasāritam / | Kontext |
| RRÅ, V.kh., 8, 72.1 |
| vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam / | Kontext |
| RRÅ, V.kh., 9, 40.1 |
| svarṇena ca samāvartya sāraṇātrayasāritam / | Kontext |
| RRÅ, V.kh., 9, 59.1 |
| tenaiva vajradvaṃdvena sārayetsāraṇātrayam / | Kontext |
| RRÅ, V.kh., 9, 67.2 |
| ekaviṃśaguṇe jīrṇe sārayetsāraṇātrayam // | Kontext |
| RRÅ, V.kh., 9, 108.1 |
| svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat / | Kontext |
| RRÅ, V.kh., 9, 119.1 |
| jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt / | Kontext |
| RRÅ, V.kh., 9, 126.1 |
| athavā mārite tasmin jāraṇaṃ sārayetpunaḥ / | Kontext |