| ÅK, 1, 26, 43.1 |
| sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ / | Kontext |
| ÅK, 1, 26, 49.1 |
| tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Kontext |
| ÅK, 1, 26, 59.1 |
| tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Kontext |
| ÅK, 1, 26, 78.2 |
| tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet // | Kontext |
| ÅK, 1, 26, 85.1 |
| tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca / | Kontext |
| ÅK, 1, 26, 86.1 |
| bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet / | Kontext |
| ÅK, 1, 26, 87.2 |
| yuktadravyair vinikṣiptaḥ pūrvaṃ tatra puṭe rasaḥ // | Kontext |
| ÅK, 1, 26, 102.1 |
| tatrauṣadhaṃ vinikṣipya ruddhvā tadbhāṇḍakānanam / | Kontext |
| ÅK, 1, 26, 227.2 |
| pūrvacchagaṇato'rdhāni garuṇḍāni vinikṣipet // | Kontext |
| ÅK, 2, 1, 21.2 |
| baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet // | Kontext |
| ÅK, 2, 1, 30.2 |
| laghvagninā drutaṃ tacca meṣīkṣīre vinikṣipet // | Kontext |
| ÅK, 2, 1, 41.2 |
| evaṃ punaḥ punaḥ śītajalamūrdhvaṃ vinikṣipet // | Kontext |
| ÅK, 2, 1, 251.2 |
| mūṣāyāṃ taṃ vinikṣipya ruddhvā tīvrāgninā dhamet // | Kontext |
| BhPr, 1, 8, 118.2 |
| muñcatyagnau vinikṣiptaṃ pinākaṃ dalasañcayam // | Kontext |
| BhPr, 2, 3, 24.0 |
| vahniṃ vinikṣipettatra mahāpuṭamiti smṛtam // | Kontext |
| BhPr, 2, 3, 59.2 |
| vāsaratrayamamlena tataḥ khalve vinikṣipet // | Kontext |
| BhPr, 2, 3, 148.2 |
| samūlaṃ kuṭṭayitvā tu yathālābhaṃ vinikṣipet // | Kontext |
| BhPr, 2, 3, 170.1 |
| kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā / | Kontext |
| BhPr, 2, 3, 205.1 |
| lohapātre vinikṣipya ghṛtamagnau pratāpayet / | Kontext |
| BhPr, 2, 3, 206.1 |
| vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre vinikṣipet / | Kontext |
| BhPr, 2, 3, 210.1 |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext |
| RAdhy, 1, 292.2 |
| tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam // | Kontext |
| RArṇ, 11, 115.2 |
| bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet // | Kontext |
| RArṇ, 11, 117.1 |
| tato yantre vinikṣipya divārātraṃ dṛḍhāgninā / | Kontext |
| RArṇ, 11, 122.2 |
| kandodare sūraṇasya taṃ vinikṣipya sūtakam / | Kontext |
| RArṇ, 12, 17.1 |
| ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet / | Kontext |
| RArṇ, 12, 101.1 |
| vajrakandaṃ samādāya rasamadhye vinikṣipet / | Kontext |
| RArṇ, 12, 159.1 |
| bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ / | Kontext |
| RArṇ, 12, 171.0 |
| toyamadhye vinikṣipya guṭikā vajravad bhavet // | Kontext |
| RArṇ, 12, 266.2 |
| caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet // | Kontext |
| RArṇ, 12, 323.1 |
| śailodake vinikṣipya bhūśaile kardame'pi vā / | Kontext |
| RArṇ, 14, 52.2 |
| bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet // | Kontext |
| RArṇ, 15, 87.2 |
| mūṣāmadhye vinikṣipya narendrarasasaṃyutam / | Kontext |
| RArṇ, 15, 122.2 |
| strīstanyena praliptāyāṃ mūṣāyāṃ ca vinikṣipet // | Kontext |
| RArṇ, 16, 17.3 |
| oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet // | Kontext |
| RArṇ, 6, 52.0 |
| uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet // | Kontext |
| RArṇ, 6, 60.1 |
| jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet / | Kontext |
| RArṇ, 6, 96.1 |
| kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / | Kontext |
| RArṇ, 6, 108.1 |
| mātṛvāhakajīvasya madhye vajraṃ vinikṣipet / | Kontext |
| RArṇ, 6, 109.1 |
| eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet / | Kontext |
| RArṇ, 6, 110.1 |
| kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / | Kontext |
| RArṇ, 6, 115.1 |
| mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet / | Kontext |
| RArṇ, 7, 21.3 |
| lohapātre vinikṣipya śodhayettattu yatnataḥ // | Kontext |
| RCint, 3, 17.2 |
| samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet // | Kontext |
| RCint, 3, 27.2 |
| ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam / | Kontext |
| RCint, 3, 31.2 |
| sṛṣṭyambujaṃ vinikṣipya tatra tanmajjanāvadhi // | Kontext |
| RCint, 4, 16.1 |
| vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext |
| RCint, 5, 4.1 |
| lauhapātre vinikṣipya ghṛtam agnau pratāpayet / | Kontext |
| RCint, 5, 5.1 |
| vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet / | Kontext |
| RCint, 5, 18.2 |
| svinnakhalve vinikṣipya devadālīrasaplutam / | Kontext |
| RCint, 6, 50.1 |
| aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet / | Kontext |
| RCint, 8, 130.1 |
| talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya / | Kontext |
| RCūM, 11, 12.2 |
| sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca // | Kontext |
| RCūM, 11, 44.1 |
| yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet / | Kontext |
| RCūM, 13, 13.1 |
| saṃśoṣitaṃ vicūrṇyātha kācakūpyāṃ vinikṣipet / | Kontext |
| RCūM, 13, 23.2 |
| pravālādīni bhasmāni vinikṣipya vimiśrya ca // | Kontext |
| RCūM, 13, 73.1 |
| jātaceṣṭasya salilaṃ mūrdhni śītaṃ vinikṣipet / | Kontext |
| RCūM, 14, 16.2 |
| drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam // | Kontext |
| RCūM, 14, 32.2 |
| tatra rūpyaṃ vinikṣipya samasīsasamanvitam // | Kontext |
| RCūM, 14, 68.2 |
| kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / | Kontext |
| RCūM, 14, 74.1 |
| tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param / | Kontext |
| RCūM, 14, 140.1 |
| bhūpālāvartabhasmātha vinikṣipya samāṃśakam / | Kontext |
| RCūM, 14, 149.1 |
| bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet / | Kontext |
| RCūM, 14, 218.1 |
| dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet / | Kontext |
| RCūM, 5, 43.1 |
| sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ / | Kontext |
| RCūM, 5, 49.1 |
| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Kontext |
| RCūM, 5, 56.1 |
| tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Kontext |
| RCūM, 5, 80.1 |
| tiryaglohaśalākāśca tanvīstiryag vinikṣipet / | Kontext |
| RCūM, 5, 86.2 |
| tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // | Kontext |
| RCūM, 5, 88.2 |
| svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca // | Kontext |
| RCūM, 5, 89.2 |
| bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet // | Kontext |
| RCūM, 5, 91.1 |
| uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ / | Kontext |
| RCūM, 5, 152.1 |
| pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet / | Kontext |
| RKDh, 1, 1, 30.2 |
| randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet // | Kontext |
| RKDh, 1, 1, 50.2 |
| jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet // | Kontext |
| RKDh, 1, 1, 95.2 |
| garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Kontext |
| RKDh, 1, 1, 120.1 |
| tiryaglohaṃ śalākāśca tanvīstiryag vinikṣipet / | Kontext |
| RKDh, 1, 1, 126.2 |
| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Kontext |
| RKDh, 1, 1, 128.2 |
| svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca / | Kontext |
| RKDh, 1, 1, 129.2 |
| tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // | Kontext |
| RKDh, 1, 1, 131.1 |
| natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet / | Kontext |
| RKDh, 1, 1, 141.1 |
| taptaṃ niṣkāsayettoyaṃ śītalaṃ ca vinikṣipet / | Kontext |
| RKDh, 1, 1, 147.1 |
| tatrauṣadhaṃ vinikṣipya nirundhyād bhāṇḍakānanam / | Kontext |
| RKDh, 1, 2, 36.3 |
| pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet // | Kontext |
| RMañj, 3, 43.1 |
| athavā badarīkvāthe dhmātamabhraṃ vinikṣipet / | Kontext |
| RPSudh, 1, 145.2 |
| drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet // | Kontext |
| RPSudh, 10, 34.2 |
| kokilādhamanadravyamūrdhvadvāre vinikṣipet // | Kontext |
| RPSudh, 4, 12.1 |
| tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet / | Kontext |
| RRÅ, R.kh., 4, 33.1 |
| yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet / | Kontext |
| RRÅ, R.kh., 4, 40.2 |
| palaikaṃ cūrṇitaṃ gandhaṃ mūṣāmadhye vinikṣipet // | Kontext |
| RRÅ, R.kh., 6, 3.2 |
| muñcatyagnau vinikṣipte pināko dalasaṃcayam // | Kontext |
| RRÅ, R.kh., 8, 86.2 |
| tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet // | Kontext |
| RRÅ, R.kh., 9, 17.1 |
| tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet / | Kontext |
| RRÅ, V.kh., 10, 16.1 |
| bhāgatrayaṃ śilācūrṇaṃ pṛthakpātre vinikṣipet / | Kontext |
| RRÅ, V.kh., 10, 18.1 |
| sarveṣāṃ pratibhāgaikaṃ śilāmadhye vinikṣipet / | Kontext |
| RRÅ, V.kh., 12, 50.1 |
| śatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet / | Kontext |
| RRÅ, V.kh., 13, 89.2 |
| mūṣālepamanenaiva kṛtvā tatra vinikṣipet / | Kontext |
| RRÅ, V.kh., 13, 102.1 |
| sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 14, 23.1 |
| mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 15, 16.1 |
| garbhadrāvitabījāttu sūtamatra vinikṣipet / | Kontext |
| RRÅ, V.kh., 16, 104.1 |
| palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet / | Kontext |
| RRÅ, V.kh., 17, 67.1 |
| sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet / | Kontext |
| RRÅ, V.kh., 17, 69.2 |
| iṃdragopakasaṃyuktaṃ sarvaṃ bhāṃḍe vinikṣipet // | Kontext |
| RRÅ, V.kh., 18, 101.1 |
| mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 18, 144.1 |
| mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet / | Kontext |
| RRÅ, V.kh., 18, 178.1 |
| ratnatṛptaṃ sūtarājaṃ mūṣāyantre vinikṣipet / | Kontext |
| RRÅ, V.kh., 19, 5.2 |
| etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 19, 23.1 |
| mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet / | Kontext |
| RRÅ, V.kh., 19, 46.1 |
| ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet / | Kontext |
| RRÅ, V.kh., 19, 77.2 |
| mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 19, 97.2 |
| navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā // | Kontext |
| RRÅ, V.kh., 19, 101.2 |
| māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet // | Kontext |
| RRÅ, V.kh., 19, 108.1 |
| anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet / | Kontext |
| RRÅ, V.kh., 19, 116.1 |
| tatpādaṃ rajanī cātha tasminmadhye vinikṣipet / | Kontext |
| RRÅ, V.kh., 19, 132.2 |
| ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet // | Kontext |
| RRÅ, V.kh., 19, 134.2 |
| dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param // | Kontext |
| RRÅ, V.kh., 19, 138.1 |
| mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet / | Kontext |
| RRÅ, V.kh., 2, 27.2 |
| ruddhvā mūṣāṃ dhamed dārḍhyāt hayamūtre vinikṣipet // | Kontext |
| RRÅ, V.kh., 20, 19.2 |
| tatkajjalaṃ tāmratulyaṃ mūṣāmadhye vinikṣipet // | Kontext |
| RRÅ, V.kh., 20, 124.1 |
| drute baṃge vinikṣiptaṃ yāvatsaṃkhyā na saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 3, 49.1 |
| mātṛvāhakajīvasya madhye vajraṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 3, 52.2 |
| piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 3, 68.1 |
| laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet / | Kontext |
| RRÅ, V.kh., 4, 17.2 |
| śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 4, 97.1 |
| udghāṭaṃ drāvayettaṃ ca drutamājye vinikṣipet / | Kontext |
| RRÅ, V.kh., 4, 105.2 |
| mṛṇmaye saṃpuṭe ruddhvā māsaṃ bhūmau vinikṣipet // | Kontext |
| RRÅ, V.kh., 4, 152.1 |
| śulbapatrāṇi taptāni āranāle vinikṣipet / | Kontext |
| RRÅ, V.kh., 6, 17.2 |
| dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet // | Kontext |
| RRÅ, V.kh., 6, 71.1 |
| taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet / | Kontext |
| RRÅ, V.kh., 6, 84.1 |
| snigdhakhalve vinikṣipya devadālīrasaplutam / | Kontext |
| RRÅ, V.kh., 7, 4.2 |
| mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 7, 7.2 |
| nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 7, 35.1 |
| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet / | Kontext |
| RRÅ, V.kh., 7, 35.2 |
| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 7, 59.2 |
| tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet // | Kontext |
| RRÅ, V.kh., 8, 38.1 |
| idameva sahasrāṃśaṃ drute vaṅge vinikṣipet / | Kontext |
| RRÅ, V.kh., 9, 14.1 |
| bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet / | Kontext |
| RRÅ, V.kh., 9, 47.1 |
| gostanākāramūṣāyāṃ sūtaṃ śuddhaṃ vinikṣipet / | Kontext |
| RRS, 10, 54.2 |
| pūrṇacchagaṇato 'rdhāni giriṇḍāni vinikṣipet / | Kontext |
| RRS, 2, 65.1 |
| vaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet / | Kontext |
| RRS, 2, 111.2 |
| lohapātre vinikṣipya śodhayedatiyatnataḥ // | Kontext |
| RRS, 3, 25.1 |
| sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca / | Kontext |
| RRS, 3, 87.1 |
| yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet / | Kontext |
| RRS, 4, 69.2 |
| jambīrodaramadhye tu dhānyarāśau vinikṣipet / | Kontext |
| RRS, 4, 72.2 |
| indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet / | Kontext |
| RRS, 5, 15.1 |
| drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam / | Kontext |
| RRS, 5, 32.2 |
| tatra rūpyaṃ vinikṣipya samasīsasamanvitam // | Kontext |
| RRS, 5, 58.2 |
| piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet // | Kontext |
| RRS, 5, 65.1 |
| kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / | Kontext |
| RRS, 5, 126.2 |
| bahuvāraṃ vinikṣiptaṃ mriyate nātra saṃśayaḥ // | Kontext |
| RRS, 5, 157.1 |
| amlatakravinikṣiptaṃ varṣābhūviṣatindubhiḥ / | Kontext |
| RRS, 5, 164.2 |
| bhūpālāvartabhasmātha vinikṣipya samāṃśakam // | Kontext |
| RRS, 5, 174.1 |
| bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet / | Kontext |
| RRS, 9, 14.1 |
| bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet / | Kontext |
| RRS, 9, 15.2 |
| yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ // | Kontext |
| RRS, 9, 25.1 |
| tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam / | Kontext |
| RRS, 9, 53.2 |
| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Kontext |
| RRS, 9, 64.1 |
| tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Kontext |
| RRS, 9, 68.1 |
| tiryaglohaśalākāśca tanvīstiryag vinikṣipet / | Kontext |
| RRS, 9, 74.2 |
| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // | Kontext |
| RSK, 1, 23.2 |
| dṛḍhaṃ kṛtvālavālaṃ tu jalaṃ tatra vinikṣipet // | Kontext |
| RSK, 1, 27.2 |
| yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet // | Kontext |
| RSK, 2, 7.2 |
| gandhakaṃ golakasamaṃ vinikṣipyādharottaram // | Kontext |
| RSK, 2, 45.1 |
| matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet / | Kontext |
| ŚdhSaṃh, 2, 11, 28.3 |
| vāsaratrayamamlena tataḥ khalve vinikṣipet // | Kontext |
| ŚdhSaṃh, 2, 11, 60.1 |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Kontext |
| ŚdhSaṃh, 2, 11, 98.2 |
| adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 13.2 |
| lohapātre vinikṣipya ghṛtamagnau pratāpayet // | Kontext |
| ŚdhSaṃh, 2, 12, 14.2 |
| vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 30.2 |
| kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā // | Kontext |
| ŚdhSaṃh, 2, 12, 60.1 |
| sūtāccaturguṇeṣveva kapardeṣu vinikṣipet / | Kontext |
| ŚdhSaṃh, 2, 12, 154.2 |
| dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet // | Kontext |